한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विद्युत्वाहनक्षेत्रे हुवावे, BYD इत्यादीनां ब्राण्ड्-मध्ये स्पर्धा अपि अधिकाधिकं तीव्रा भवति । नूतनाः बलाः निरन्तरं उद्भवन्ति, बुद्धिमान् चालनप्रौद्योगिकी च क्रमेण परिपक्वा भवति ।
एतेषां विकासानां पृष्ठतः औद्योगिकपरिवर्तनं चालयति प्रौद्योगिकी नवीनता अस्ति। उद्यमाः न केवलं उत्पादे एव ध्यानं ददति, अपितु उपयोक्तृ-अनुभवस्य सेवानां च अनुकूलनं प्रति ध्यानं दातव्यम् ।
यथासीमापार ई-वाणिज्यम्, यद्यपि उपर्युक्तक्षेत्रेभ्यः भिन्नं प्रतीयते तथापि तस्य सारः पारम्परिकसीमाः भङ्गयित्वा संसाधनानाम् इष्टतमविनियोगं विपण्यविस्तारं च साक्षात्कारः भवति
सीमापार ई-वाणिज्यम्अन्तर्जालमञ्चस्य माध्यमेन विभिन्नदेशेभ्यः उत्पादाः वैश्विकग्राहकानाम् कृते धक्कायन्ते, येन मध्यवर्तीसम्बद्धाः न्यूनाः भवन्ति, व्ययः न्यूनीकरोति च ।
अन्तर्राष्ट्रीयव्यापारस्य सुविधां प्रवर्धयति तथा च उपभोक्तृभ्यः अधिकविविधपदार्थानाम् उत्तममूल्यानां च आनन्दं लभते ।
तस्मिन् एव काले, २.सीमापार ई-वाणिज्यम् अनेकानि आव्हानानि अपि अस्य सम्मुखीभवन्ति । यथा रसद-वितरण-समस्याः, भिन्न-भिन्न-देशेषु नीति-विनियम-भेदाः इत्यादयः ।
परन्तु एतानि एव आव्हानानि चालयन्तिसीमापार ई-वाणिज्यम्निरन्तरं नवीनतां कुर्वन्तु, सुधारं च कुर्वन्तु।
उदाहरणार्थं, वितरणदक्षतां सुधारयितुम् वयं बुद्धिमान् रसदसमाधानानाम् उपयोगं कुर्मः;
ब्राण्ड् निर्माणस्य दृष्ट्या .सीमापार ई-वाणिज्यम्कम्पनीनां गुणवत्तायां प्रतिष्ठायां च ध्यानं दत्त्वा उत्तमं ब्राण्ड्-प्रतिबिम्बं स्थापयितुं आवश्यकता वर्तते।
सटीकविपण्यस्थापनस्य विपणनरणनीत्याः च माध्यमेन अधिकान् उपभोक्तृन् आकर्षयन्तु।
वेइलाई इत्यादीनां कम्पनीनां इव,सीमापार ई-वाणिज्यम्विपण्यपरिवर्तनस्य अनुकूलतां निरन्तरं कर्तुं उपभोक्तृणां वर्धमानानाम् आवश्यकतानां पूर्तये च आवश्यकम्।
केवलं नवीनतां निरन्तरं कृत्वा सेवागुणवत्तासुधारं कृत्वा एव वयं तीव्रविपण्यप्रतिस्पर्धायां अजेयाः एव तिष्ठितुं शक्नुमः।