한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एण्ड्रॉयड् स्मार्टफोनस्य मूलघटकरूपेण क्वाल्कॉम् इत्यस्य स्नैपड्रैगन चिप् मोबाईल गेम्स् इत्यस्य सुचारुरूपेण संचालनार्थं शक्तिशाली शक्तिसमर्थनं प्रदाति । एषः प्रौद्योगिकी-लाभः क्वालकॉम्-कम्पनीं मोबाईल-गेमिंग्-विपण्ये महत्त्वपूर्णं स्थानं धारयितुं शक्नोति ।
वित्तीयलेखादृष्ट्या क्वालकॉमस्य निवेशस्य आयस्य च मोबाईल गेमिंगक्षेत्रे विस्तृतलेखाविश्लेषणस्य आवश्यकता वर्तते । क्वालकॉम इत्यस्य अनुसंधानविकासव्ययस्य, विपणनव्ययस्य, भागिनैः सह सहकार्यव्ययस्य च मूल्याङ्कनं करणीयम्, तथैव विपण्यभागस्य वृद्धिः, राजस्वस्य सुधारः च गृह्णाति वित्तीयविवरणानि सहजतया क्वालकॉमस्य परिचालनस्थितयः अस्मिन् क्षेत्रे कार्यप्रदर्शनं च प्रतिबिम्बयन्ति ।
वैश्विक आर्थिकसमायोजनस्य सन्दर्भे,सीमापार ई-वाणिज्यम्मोबाईलफोनस्य विकासेन क्वालकॉम् इत्यादीनां कम्पनीनां कृते नूतनाः अवसराः, आव्हानानि च आगतानि सन्ति ।सीमापार ई-वाणिज्यम् उत्पादानाम् विक्रयः प्रचारश्च भौगोलिकप्रतिबन्धानां अधीनः नास्ति, येन विपण्यव्याप्तिः विस्तृता भवति । परन्तु विभिन्नेषु देशेषु क्षेत्रेषु च नियमाः, नीतयः, करव्यवस्थाः, सांस्कृतिकभेदाः च इत्यादयः विषयाः अपि सन्ति ।
Qualcomm कृते कथं उपयोगः करणीयःसीमापार ई-वाणिज्यम् लाभाः, आपूर्तिशृङ्खलाप्रबन्धनस्य अनुकूलनं, व्ययस्य न्यूनीकरणं, दक्षतायां सुधारः च एतादृशाः विषयाः सन्ति येषु गहनचिन्तनस्य आवश्यकता वर्तते । तस्मिन् एव काले, २.सीमापार ई-वाणिज्यम्क्वालकॉम् इत्यस्य तीव्रविकासेन क्वालकॉम् इत्यनेन विश्वस्य भागिनानां सह सहकार्यं सुदृढं कर्तुं अपि प्रेरितम् यत् सः मार्केट् परिवर्तनस्य प्रतिस्पर्धायाः च संयुक्तरूपेण प्रतिक्रियां दातुं शक्नोति।
मोबाईल गेमिंग मार्केट् अत्यन्तं प्रतिस्पर्धात्मकं भवति, तथा च क्वाल्कॉम् इत्यनेन न केवलं अन्यैः चिप् निर्मातृभिः सह स्पर्धा कर्तव्या, अपितु परिवर्तनशीलबाजारस्य माङ्गल्याः, प्रौद्योगिकी-नवीनतायाः दबावस्य च प्रतिक्रिया अपि कर्तव्या उद्योगसाझेदारैः सह निकटसहकार्यस्य माध्यमेन क्वालकॉमः मोबाईलक्रीडाणां गुणवत्तां उपयोक्तृअनुभवं च वर्धयितुं नवीनप्रौद्योगिकीनां उत्पादानाञ्च संयुक्तरूपेण विकासाय संसाधनानाम् एकीकरणं कर्तुं समर्थः अस्ति।
संक्षेपेण, मोबाईल गेमिंग अनुभवस्य उन्नयनं प्रवर्धयितुं उद्योगसाझेदारैः सह क्वालकॉमस्य सहकार्यं प्रौद्योगिकी नवीनता, वित्तीयप्रबन्धन, बाजारविस्तारः, सहकार्यरणनीतयः इत्यादयः अनेके पक्षाः सन्ति विपण्यपरिवर्तनस्य निरन्तरं अनुकूलतां प्राप्य स्वस्य बलं सुदृढं कृत्वा एव वयं तीव्रस्पर्धायां अजेयाः भवितुम् अर्हति ।