समाचारं
मुखपृष्ठम् > समाचारं

"व्यापारजगति लेन्से पश्चातापाः अज्ञाताः च"।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा वयं "जगति अत्यन्तं खेदजनकं वस्तु" इति भावात्मकप्रभावे निमग्नाः भवेम तदा वयं तत् न चिन्तितवन्तः स्यात्सीमापार ई-वाणिज्यम् क्षेत्रं तत्सदृशैः विवर्तैः पूर्णम् अस्ति ।अस्तिसीमापार ई-वाणिज्यम्मञ्चे विक्रेतारः प्रेम्णा प्रेमिणां परीक्षा इव बहवः अनिश्चितकारकाणां सम्मुखीभवन्ति ।

यथा ताः खेदजनकाः कथाः चक्षुषा अधः त्यक्तुं,सीमापार ई-वाणिज्यम् प्रायः समयः न आगतः इति कारणेन व्यापारस्य अवसराः गम्यन्ते। कदाचित्, समये विपण्यप्रवृत्तिं न गृह्णाति चेत्, लोकप्रियस्य उत्पादस्य प्रचारे असफलता भवितुम् अर्हति । इदं यथा प्रेम्णः अभिव्यक्तिं कर्तुं उत्तमं अवसरं त्यक्त्वा प्रेमिभिः त्यक्ताः अनन्ताः खेदाः ।

सीमापार ई-वाणिज्यम् रसदलिङ्कः अपि अज्ञातैः, आव्हानैः च परिपूर्णः अस्ति । मालस्य परिवहनं काले अन्तरिक्षे च विचाराणां शटल इव अनिश्चिततापूर्णम् अस्ति। सीमाशुल्कद्वारा कठोरनिरीक्षणस्य सामना कर्तुं शक्नोति, येन परिवहनकाले अपि तस्य क्षतिः भवितुम् अर्हति, विक्रयणं प्रभावितं करोति । एतत् प्रेमिणां दूरतायाः कारणेन अस्वस्थतायाः, चिन्तायाः च सदृशम् अस्ति ।

घोरस्पर्धायांसीमापार ई-वाणिज्यम् मार्केट्, ब्राण्ड् बिल्डिंग् इति महत्त्वपूर्णम् अस्ति। यदि भवान् अद्वितीयं आकर्षकं च ब्राण्ड्-प्रतिबिम्बं निर्मातुम् न शक्नोति तर्हि भवान् अनेकेषु प्रतिस्पर्धात्मकेषु उत्पादेषु सहजतया नष्टः भविष्यति । इदं प्रेम्णा इव एव, अद्वितीयं आकर्षणं विना प्रेमिणां कृते चिरकालं यावत् परस्परं हृदयं ग्रहीतुं कठिनं भवति।

उपभोक्तृमागधायां च परिवर्तनं तस्मादपि अधिकम् अस्तिसीमापार ई-वाणिज्यम् अभ्यासकारिणः निरन्तरं एकाग्रतां स्थापयितुं प्रवृत्ताः भवेयुः। एकदा विपण्यमागधायाः दुर्विचारः कृतः चेत्, तस्य कारणेन सूचीपश्चात्तापः भवितुम् अर्हति, महती आर्थिकहानिः च भवितुम् अर्हति । एतत् प्रेम्णा इव भवति, परस्य यथार्थ आवश्यकतां न अवगत्य सम्बन्धे दारणानि उत्पद्यन्ते ।

संक्षेपेण, २.सीमापार ई-वाणिज्यम् यद्यपि जगत् अवसरैः परिपूर्णं दृश्यते तथापि तस्य पृष्ठतः असंख्याकाः कारकाः अपि निगूढाः सन्ति ये पश्चात्तापं जनयितुं शक्नुवन्ति । सावधानीपूर्वकं सज्जता, विपण्यस्य अन्वेषणं च कृत्वा एव वयम् अस्मिन् आव्हानात्मके क्षेत्रे सफलतां प्राप्नुमः, पश्चातापं च परिहरितुं शक्नुमः ।