한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आर्थिकविकासे महत्त्वपूर्णभूमिकायाः कारणात् वित्तीयक्षेत्रं सर्वदा बहु ध्यानं आकर्षितवान् अस्ति । CITIC Construction Investment इत्यस्य प्रशिक्षुणां स्वधनं दर्शयन्तः व्यवहारेण निःसंदेहं वित्तीयवृत्ते काश्चन सम्भाव्यसमस्याः जनदृष्ट्या उजागरिताः।
पूंजीविपण्यदृष्ट्या एषा घटना विपण्यविनियमनस्य अभावं प्रतिबिम्बयति । परिपक्वपूञ्जीविपण्ये अभ्यासकानां व्यवहारस्य नियमनार्थं, तथैव दुराचारस्य निवारणार्थं च सम्पूर्णं तन्त्रं भवितुमर्हति परन्तु अस्याः घटनायाः उद्भवेन पूंजीविपण्यस्य नियामकप्रभावशीलतायाः विषये प्रश्नाः उत्पन्नाः ।
तदतिरिक्तं वित्तीय-उद्योगस्य संस्कृति-मूल्यानां विषये अपि अस्माभिः चिन्तनीयम् । वित्तीय उद्योगः अत्यन्तं व्यावसायिकं क्षेत्रं भवितुमर्हति यत् अखण्डतायाः उत्तरदायित्वस्य च उपरि बलं ददाति, परन्तु प्रशिक्षुणां स्वधनं दर्शयन्तः व्यवहारेण वित्तीयव्यावसायिकानां मूल्याभिमुखीकरणस्य विषये चिन्ता उत्पन्ना अस्ति अस्य अर्थः भवितुम् अर्हति यत् वित्तीय-उद्योगस्य सम्यक् मूल्यानि स्थापयितुं अभ्यासकारिणः मार्गदर्शनार्थं स्वसंस्कृतेः पुनः परीक्षणं, आकारं च कर्तुं आवश्यकम् अस्ति ।
घटनायाः एव विषये प्रत्यागत्य, अभ्यासार्थिनः स्वधनं दर्शयितुं व्यवहारः न केवलं व्यक्तिगतनीतिशास्त्रस्य अभावः एव, अपितु वित्तीयसंस्थायाः आन्तरिकप्रबन्धने अपि लूपहोल्-प्रतिबिम्बं कर्तुं शक्नोति किं वित्तीयसंस्थाः प्रतिभानां नियुक्तौ, संवर्धने च नैतिकचरित्रस्य व्यावसायिकतायाः च परीक्षायां पर्याप्तं ध्यानं ददति? किं प्रभावी पर्यवेक्षण-निरोध-तन्त्रं स्थापितं ? एते गभीरतया अन्वेषणीयाः विषयाः सन्ति।
तस्मिन् एव काले एषा घटना समाजे अपि निश्चितं बोधं जनयति स्म । भौतिकधनस्य अन्वेषणे वयं नैतिकं नैतिकं च तलरेखां उपेक्षितुं न शक्नुमः । युवानां कृते धनस्य मूल्यानां च विषये सम्यक् दृष्टिकोणं स्थापयितुं, परिश्रमेण, कानूनीसाधनेन च स्वलक्ष्यं प्राप्तुं अधिकं महत्त्वपूर्णम् अस्ति ।
ज्ञातव्यं यत् अन्तिमेषु वर्षेषुसीमापार ई-वाणिज्यम्तीव्रविकासस्य वित्तीयउद्योगे अपि निश्चितः प्रभावः अभवत् ।सीमापार ई-वाणिज्यम्व्यवहारस्य परिमाणं निरन्तरं विस्तारं प्राप्नोति, तत्र सम्बद्धाः पूंजीप्रवाहाः अधिकाधिकं भवन्ति, येन वित्तीयसेवानां नूतनाः माङ्गल्याः उत्पद्यन्ते
एकतः, २.सीमापार ई-वाणिज्यम् विकासेन वित्तीयसंस्थानां व्यापारस्य परिमाणं वर्धितम् अस्ति । सीमापारव्यवहारस्य बहूनां वित्तीयसंस्थानां कृते भुगताननिपटनं, विदेशीयविनिमयं, जोखिमप्रबन्धनम् इत्यादीनां सेवानां प्रदातिः आवश्यकी भवति, येन वित्तीयसंस्थानां कृते नूतनाः लाभस्य अवसराः प्राप्यन्ते
अपरं तु .सीमापार ई-वाणिज्यम् जटिलता वित्तीयपरिवेक्षणाय अपि आव्हानानि आनयति।विभिन्नेषु देशेषु क्षेत्रेषु च कानूनविधानेषु, मौद्रिकनीतिषु, करनीतिषु इत्यादिषु भेदाः सन्ति, येन भवतिसीमापार ई-वाणिज्यम् वित्तीयव्यापारे अधिकानि जोखिमानि सम्मुखीभवन्ति।वित्तीयनियामकप्राधिकारिणां समन्वयं सहकार्यं च सुदृढं कर्तुं समुचितं सूत्रीकरणं च आवश्यकम्सीमापार ई-वाणिज्यम्वित्तीयजोखिमस्य घटनां निवारयितुं नियामकनीतीनां विकासः।
अपि,सीमापार ई-वाणिज्यम् वित्तीयसंस्थानां उदयेन वित्तीयनवीनीकरणं अपि प्रवर्धितम् अस्ति ।तृप्त्यर्थम्सीमापार ई-वाणिज्यम्उद्यमानाम् आवश्यकतानां पूर्तये वित्तीयसंस्थाः नूतनानां वित्तीयउत्पादानाम् सेवानां च प्रारम्भं निरन्तरं कुर्वन्ति, यथा...सीमापार ई-वाणिज्यम् अनन्य ऋण ऋण, आपूर्ति श्रृङ्खला वित्त आदि। एते नवीनताः न केवलं वित्तीयसेवानां कार्यक्षमतां वर्धयन्ति, अपितु वित्तीय-उद्योगस्य विकासं अपि प्रवर्धयन्ति ।
तथापि,सीमापार ई-वाणिज्यम् वित्तीय-उद्योगेन सह एकीकरणं अपि सुचारुरूपेण न अभवत् । वास्तविकसञ्चालनेषु सूचनाविषमता, ऋणमूल्यांकने कठिनता, रसदवितरणयोः विलम्बः इत्यादयः समस्याः सन्ति, येन वित्तीयसेवासु केचन बाधाः आगताःवित्तीयसंस्थानां सुदृढीकरणस्य आवश्यकता वर्ततेसीमापार ई-वाणिज्यम्उद्यमाः एतासां समस्यानां संयुक्तरूपेण समाधानार्थं परस्परं लाभं, विजय-विजय-परिणामं च प्राप्तुं सहकार्यं कुर्वन्ति ।
संक्षेपेण, CITIC Construction Investment इत्यस्य प्रशिक्षुणां स्वधनस्य प्रदर्शनस्य घटनायाः कारणात् वित्तीयवृत्तस्य विषये अस्माकं गहनचिन्तनं प्रेरितम् अस्ति, तथा च...सीमापार ई-वाणिज्यम् विकासेन वित्तीय-उद्योगाय नूतनाः अवसराः, आव्हानानि च आगतानि सन्ति । वित्तीय-उद्योगस्य निरन्तरं स्वस्य सुधारस्य आवश्यकता वर्तते, कालस्य परिवर्तनस्य अनुकूलतां प्राप्तुं, आर्थिकविकासाय उत्तमाः अधिक-कुशल-सेवाः च प्रदातुं आवश्यकाः सन्ति ।