한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीमापार ई-वाणिज्यम् अन्तर्जालस्य उदयेन व्यापारस्य परिदृश्यं परिवर्तितं, भौगोलिकप्रतिबन्धान् भङ्गयित्वा वैश्विकवस्तूनि स्वतन्त्रतया प्रचलितुं शक्नुवन्ति । शाङ्घाई-सदृशे महानगरे द्रुतगत्या आर्थिकविकासेन जनानां अवधारणाः, धनस्य संचालनस्य मार्गाः च इत्यादयः बहवः परिवर्तनाः अपि अभवन्
यः वृद्धः उत्तराधिकारं त्यक्तवान् यस्य उत्तराधिकारः कोऽपि नासीत्, तस्य कृते पारम्परिकसंकल्पनानां बाध्यतायाः कारणेन वा प्रभावी योजनायाः अभावात् वा भवितुम् अर्हतितथासीमापार ई-वाणिज्यम् परन्तु उद्यमिनः दीर्घकालीननियोजनं, तीक्ष्णं विपण्यदृष्टिः च भवितुम् आवश्यकम्। तेषां उपभोक्तृमागधस्य समीचीनतया पूर्वानुमानं करणीयम्, आपूर्तिशृङ्खलायाः तर्कसंगतरूपेण विन्यासः करणीयः यत् ते घोरप्रतिस्पर्धायां पदस्थानं प्राप्तुं शक्नुवन्ति ।
कानूनीदृष्ट्या नागरिकसंहितायां उत्तराधिकारविषये स्पष्टाः प्रावधानाः सन्ति । वृद्धानां सम्पत्तिप्रकरणानाम् निवारणे आसपाससमित्याः कानूनानुसारं कार्यं कर्तव्यम्।एतेन अपि स्मरणं भवतिसीमापार ई-वाणिज्यम् अभ्यासकारिणः कानूनानां नियमानाञ्च पालनम् अवश्यं कुर्वन्ति तथा च नियमानाम् अनुपालनेन कार्यं कुर्वन्ति। यदि भवन्तः नियमस्य उल्लङ्घनं कुर्वन्ति तर्हि भवन्तः गम्भीराः परिणामाः भवितुम् अर्हन्ति ।
तस्मिन् एव काले, २.सीमापार ई-वाणिज्यम् विकासेन रोजगारस्य अवसरेषु अपि परिवर्तनं जातम् । अनेके युवानः अस्मिन् क्षेत्रे समर्पिताः, नवीनतां, सफलतां च अनुसृत्य । शाङ्घाई-नगरे पारम्परिकाः उद्योगाः उदयमानाः उद्योगाः च परस्परं सम्बद्धाः सन्ति, येन विविधा आर्थिकपारिस्थितिकी निर्मितवती । अस्मिन् क्रमे परम्परायाः नवीनतायाः च सन्तुलनं कथं करणीयम्, सर्वेषां पक्षानां वैधाधिकारस्य हितस्य च रक्षणं कथं करणीयम् इति महत्त्वपूर्णः विषयः अभवत् ।
सामाजिकस्तरस्य वृद्धस्य उत्तराधिकारस्य अनवंशजत्वं त्यक्तस्य घटनायाः कारणात् पारिवारिकसम्बन्धस्य, धनस्य उत्तराधिकारस्य च विषये जनचिन्तनं प्रेरितम् अस्तितथासीमापार ई-वाणिज्यम्उपभोक्तृविद्युत्सामग्रीणां उदयेन जनानां उपभोगाभ्यासेषु जीवनशैल्यां च परिवर्तनं भवति ।
संक्षेपेण वक्तुं शक्यते यत् शङ्घाईनगरस्य वृद्धानां उत्तराधिकारस्य विषयः तस्य निकटतया सम्बद्धः अस्तिसीमापार ई-वाणिज्यम्चीन-अमेरिका-देशयोः विकासे कोऽपि अतिव्याप्तिः नास्ति इति भासते, परन्तु वस्तुतः ते बहुस्तरयोः अविच्छिन्नरूपेण सम्बद्धाः सन्ति, येन सामाजिकविकासे विविधाः घटनाः, आव्हानाः च प्रतिबिम्बिताः सन्ति