한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्य-उद्योगस्य विकासः स्थिरवित्तीयवातावरणस्य वित्तीयसमर्थनस्य च उपरि निर्भरं भवति । बन्धकविपण्ये उल्लासः ई-वाणिज्यकम्पनीभिः सह कम्पनीनां कृते अधिकवित्तपोषणमार्गान् प्रदत्तवान् । कम्पनयः व्यावसायिकपरिमाणस्य विस्तारार्थं, प्रौद्योगिक्याः सुधारणाय, रसदस्य वितरणस्य च अनुकूलनार्थम् इत्यादिषु बन्धकानि निर्गत्य धनसङ्ग्रहं कर्तुं शक्नुवन्ति । एतेन न केवलं ई-वाणिज्य-कम्पनीनां स्वस्य सामर्थ्यं सुदृढं कर्तुं साहाय्यं भविष्यति, अपितु अन्तर्राष्ट्रीय-विपण्ये तेषां प्रतिस्पर्धा-क्षमता अपि वर्धिता भविष्यति |
तत्सह बन्धकविपण्ये उतार-चढावस्य प्रभावः ई-वाणिज्यकम्पनीषु अपि भवितुम् अर्हति । यदा बन्धकविपण्यं अस्थिरं भवति तदा पूंजीव्ययस्य वृद्धिः भवितुम् अर्हति, येन कम्पनीनां कृते धनसङ्ग्रहः अधिकं कठिनः भवति । एतेन ई-वाणिज्यकम्पनयः स्वविस्तारयोजनासु अधिकं सावधानाः भवेयुः अथवा वित्तीयदबावानां सामना कर्तुं स्वसञ्चालनरणनीतिषु समायोजनं कर्तुं शक्नुवन्ति ।
कृतेसीमापार ई-वाणिज्यम्विशेषतः बन्धकविपण्यस्य महत्त्वं तस्मादपि प्रमुखम् अस्ति ।सीमापार ई-वाणिज्यम् यदा अन्तर्राष्ट्रीयव्यापारस्य विषयः आगच्छति तदा वयं विनिमयदरजोखिमाः, व्यापारनीतिषु परिवर्तनं च इत्यादीनां विविधानां अनिश्चिततानां सामनां कुर्मः ।स्थिराः बन्धकविपणयः प्रदातुं शक्नुवन्तिसीमापार ई-वाणिज्यम् उद्यमाः जोखिमानां निवारणस्य साधनं प्रददति । उदाहरणार्थं, कम्पनयः सम्बद्धानां बन्धक-उत्पादानाम् क्रयणेन विदेशीय-विनिमय-जोखिमानां संतुलनं कर्तुं शक्नुवन्ति, अथवा विदेशेषु गोदामस्य रसद-विन्यासस्य च अनुकूलनार्थं बन्धक-बाजारस्य धनस्य उपयोगं कर्तुं शक्नुवन्ति तथा च सीमापार-व्यवहारस्य दक्षतायां प्रतिस्पर्धायां च सुधारं कर्तुं शक्नुवन्ति
सार्वजनिकनिधिः निवेशनिधिः इत्यादयः वित्तीयसंस्थाः बन्धकविपण्ये महत्त्वपूर्णां भूमिकां निर्वहन्ति । तेषां निवेशरणनीतयः पूंजीप्रवाहाः च बन्धकविपण्यस्य प्रवृत्तौ महत्त्वपूर्णं प्रभावं कुर्वन्ति । एताः वित्तीयसंस्थाः क्रमेण ई-वाणिज्यक्षेत्रस्य विकासक्षमतायां ध्यानं ददति, तथा च विशेषनिधिउत्पादानाम् अथवा निवेशपरियोजनानां स्थापनां कृत्वा ई-वाणिज्यकम्पनीभ्यः वित्तीयसमर्थनं वित्तीयसेवाश्च प्रदातुं शक्नुवन्ति
तदतिरिक्तं बन्धकविपण्ये विदेशीयनिवेशकानां सहभागिता निरन्तरं वर्धते, येन घरेलुबाण्ड्विपण्ये नूतनाः निधिः निवेशसंकल्पना च आनयन्तिएतत् कृते उपयोगी भवतिसीमापार ई-वाणिज्यम् उद्यमानाम् कृते एषः अवसरः अपि च आव्हानं च अस्ति । एकतः विदेशीयनिवेशकानां प्रवेशः अधिकसहकार्यस्य अवसरान् अन्तर्राष्ट्रीयअनुभवं च आनेतुं शक्नोति;सीमापार ई-वाणिज्यम्उद्यमानाम् विभिन्ननिवेशमानकानां नियामकानाम् आवश्यकतानां च अनुकूलतायाः आवश्यकता वर्तते, तथा च स्वस्य शासनस्तरस्य सूचनाप्रकटीकरणपारदर्शितायाः च सुधारस्य आवश्यकता वर्तते।
संक्षेपेण यद्यपि बन्धकविपण्यं ई-वाणिज्यं च भिन्नक्षेत्रेषु अन्तर्भवति इति भासते तथापि आर्थिकवैश्वीकरणस्य वित्तीयनवीनीकरणस्य च सन्दर्भे तेषां सम्बन्धः अविच्छिन्नः अस्तिविशेषतः ई-वाणिज्य-उद्योगस्य स्वस्थविकासस्य प्रवर्धनाय अस्य सम्बन्धस्य अवगमनं ग्रहणं च महत्त्वपूर्णम् अस्तिसीमापार ई-वाणिज्यम्अन्तर्राष्ट्रीयकरणप्रक्रियायाः महत्त्वम् अस्ति ।