한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कलाकृतयः प्रायः जनानां हृदयं स्पृशन्ति, भावनात्मकं अनुनादं च प्रेरयितुं शक्नुवन्ति । "ओफेलिया" इति तैलचित्रं, कलाकारस्य उत्तमकौशलस्य माध्यमेन, शेक्सपियरस्य दुःखदपात्रस्य ओफेलियायाः जले डुबन्तस्य दृश्यस्य सजीवरूपेण चित्रणं करोति चित्रे प्रत्येकं विवरणं दुःखदं तथापि सुन्दरं कथां कथयति इव दृश्यते, येन दर्शकाः तस्मिन् निमग्नाः भूत्वा कलानां आकर्षणं शक्तिं च अनुभवितुं शक्नुवन्ति
कलाकृतीनां विपरीतम्, SAAS स्वसेवाजालस्थलनिर्माणप्रणाली प्रौद्योगिक्याः नवीनतायाः च उत्पादः अस्ति । एतत् तेषां व्यक्तिनां व्यवसायानां च कृते एकं मञ्चं प्रदाति येषां व्यावसायिकतांत्रिकज्ञानस्य अभावः अस्ति यत् ते सुलभतया वेबसाइट् निर्मातुं शक्नुवन्ति। उपयोक्तृभ्यः जटिलं कोडं लिखितुं आवश्यकता नास्ति, परन्तु सरल-ड्रैग् एण्ड् ड्रॉप् सेटिंग्स् इत्यनेन पूर्णतया कार्यात्मकं सुन्दरं च वेबसाइट् निर्मातुं शक्नुवन्ति । एतेन सुविधायाः कार्यक्षमतायाः च कारणेन जालस्थलस्य निर्माणस्य सीमा बहु न्यूनीकृता, येन अधिकाः जनाः स्वविचारं उत्पादं च अन्तर्जालस्य मध्ये प्रदर्शयितुं शक्नुवन्ति ।
परन्तु कला-प्रौद्योगिक्याः च, यत् असम्बद्धं प्रतीयते, तत्र वस्तुतः किमपि साम्यं वर्तते ।
प्रथमं भवन्तः तैलचित्रं निर्मान्ति वा जालपुटं निर्मान्ति वा, भवतः स्पष्टः विषयः लक्ष्यं च भवितुम् आवश्यकम्। चित्रकारानाम् कृते तेषां कृते चित्राणां माध्यमेन स्वभावनाः विचाराः च व्यक्तव्याः सन्ति;
द्वितीयं सृजनात्मकप्रक्रियायां विस्तरेण गुणवत्तायां च ध्यानं आवश्यकं भवति । उत्तमं तैलचित्रणं तस्य वर्णमेलनस्य, रेखानां उपयोगस्य, प्रकाशस्य छायाप्रभावस्य च सावधानीपूर्वकं प्रसंस्करणस्य आवश्यकता भवति, तथैव सफलजालस्थलस्य कृते तस्य पृष्ठविन्यासः, सामग्रीविन्यासः, चित्रगुणवत्ता च उपयोक्तृणां भावनानां मूल्याङ्कनस्य च आधारेण प्रत्यक्षतया प्रभावं कुर्वन्ति
तदतिरिक्तं कला, प्रौद्योगिक्याः च निरन्तरं विकासः, नवीनता च भवति । तैलचित्रकला शास्त्रीयतावादात् आधुनिकतावादं प्रति परिवर्तिता अस्ति
अतः, SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था स्वस्य मूल्यं आकर्षणं च वर्धयितुं कलात्मकसंकल्पनानि पद्धतीश्च कथं आकर्षयति?
एकतः SAAS स्वसेवाजालस्थलनिर्माणप्रणाली वेबसाइटस्य अन्तरफलकस्य शैल्याः च डिजाइनं कर्तुं कलाकृतीनां प्रेरणा प्राप्तुं शक्नोति। यथा, तैलचित्रेषु वर्णमेलनविधिभ्यः रचनाविधिभ्यः च शिक्षन्तु येन वेबसाइट् पृष्ठानि अधिकं सुन्दराणि आकर्षकाणि च भवेयुः । तत्सह, कलात्मककार्यस्य तत्त्वानि अपि जालस्थलस्य डिजाइनमध्ये एकीकृत्य स्थापयितुं शक्यन्ते, यथा "ओफेलिया" इत्यस्य कतिपयानां दृश्यानां वा चित्राणां वा उपयोगः वेबसाइटस्य पृष्ठभूमिरूपेण वा चिह्नरूपेण वा वेबसाइटस्य विशिष्टतां सांस्कृतिकं च अभिप्रायं वर्धयितुं शक्यते
अपरपक्षे SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था कलात्मकनिर्माणे भावनात्मकव्यञ्जनस्य कथाकथनपद्धतीनां च आकर्षणं कृत्वा वेबसाइटस्य सामग्रीं उपयोक्तृअनुभवं च समृद्धीकर्तुं शक्नोति। वेबसाइट् मध्ये काश्चन भावात्मकाः कथाकथनात्मकाः च सामग्रीः प्रदर्श्य, यथा कम्पनीयाः विकास-इतिहासः, उत्पादानाम् पृष्ठतः कथाः इत्यादयः, उपयोक्तृणां ध्यानं अनुनादं च अधिकतया आकर्षयितुं शक्नोति, तथा च वेबसाइट् प्रति उपयोक्तृणां निष्ठां विश्वासं च सुदृढं कर्तुं शक्नोति
क्रमेण कला स्वस्य संचारमाध्यमानां विस्ताराय प्रभावाय च SAAS स्वसेवाजालस्थलनिर्माणप्रणालीं अपि उपयोक्तुं शक्नोति ।
पूर्वं जनानां कलाकृतीनां प्रशंसा कर्तुं प्रायः कलाशालाः, संग्रहालयाः, अन्यस्थानानि च गन्तुं प्रवृत्ताः आसन्, येन कलायाः व्याप्तिः, प्रेक्षकाः च किञ्चित्पर्यन्तं सीमिताः भवन्ति स्म अधुना SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः माध्यमेन कलाकाराः कलासंस्थाः च स्वकीयानां जालपुटानां निर्माणं कृत्वा स्वकृतीनां प्रदर्शनं प्रचारं च ऑनलाइन-रूपेण कर्तुं शक्नुवन्ति । एतेन न केवलं अधिकाः जनाः कलाकृतीनां प्रशंसाम् कर्तुं शक्नुवन्ति, अपितु कलाकारानां कलासंस्थानां च कृते अधिकव्यापारस्य अवसराः, सहकार्यस्य सम्भावनाः च आनयिष्यन्ति |.
तदतिरिक्तं सास् स्वसेवाजालस्थलनिर्माणप्रणाली कलाशिक्षायाः कृते नूतनानि मञ्चानि पद्धतीश्च प्रदातुं शक्नोति । ऑनलाइन-पाठ्यक्रमस्य, शिक्षण-वीडियो-आदि-रूपेषु च अधिकाः जनाः कला-ज्ञानं कौशलं च शिक्षितुं अवगन्तुं च शक्नुवन्ति, कलानां लोकप्रियतां विकासं च प्रवर्धयितुं शक्नुवन्ति
संक्षेपेण कलाप्रौद्योगिक्याः एकीकरणं कालस्य विकासस्य अनिवार्यप्रवृत्तिः अस्ति । SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः प्रसिद्धस्य तैलचित्रस्य "Ophelia" इत्यस्य च सम्बन्धः अस्य एकीकरणस्य लघुसूक्ष्मविश्वः एव अस्ति । भविष्ये वयं मन्यामहे यत् अधिकानि नवीनतानि, भङ्गाः च भविष्यन्ति, येन कला-प्रौद्योगिक्याः च एकत्र प्रचारः, विकासः च भवति, येन मानवजातेः कृते उत्तमः जीवन-अनुभवः आनयिष्यति |.