한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः उद्भवेन वेबसाइटनिर्माणस्य तकनीकीदहलीजः, व्ययः च बहुधा न्यूनीकृतः । यस्य कस्यचित् विचारः अस्ति सः सरलसञ्चालनद्वारा स्वकीयं जालपुटं निर्मातुम् अर्हति । एतेन सूचनाप्रसारणं द्रुततरं विस्तृतं च भवति, येन निगमविपणनस्य व्यक्तिगतप्रस्तुतिस्य च अधिकसंभावनाः सृज्यन्ते । परन्तु तत्सह, काश्चन समस्याः अपि आनयति । यथा, केचन बेईमानव्यापारिणः नकलीजालस्थलानां निर्माणार्थं धोखाधड़ीकार्यं कर्तुं च एतस्य प्रणाल्याः उपयोगं कुर्वन्ति अथवा केचन जालपुटसामग्री कानूनानां नियमानाञ्च उल्लङ्घनं करोति
वित्तीयक्षेत्रे चेन् बिन् इत्यादीनां केन्द्रप्रबन्धितवित्तीयउद्यमानां दलस्य सदस्याः प्रमुखाः कार्यकर्तारः च स्वआदर्शान् विश्वासान् च त्यक्तवन्तः, स्वस्य मूलमिशनं त्यक्त्वा, दलस्य प्रति अविश्वासं कृतवन्तः, अनुशासनानाम्, कानूनानां च गम्भीररूपेण उल्लङ्घनं कृतवन्तः एतेन वित्तीयनियमनस्य महत्त्वं प्रतिबिम्बितम् अस्ति । अर्थव्यवस्थायाः मूलत्वेन वित्तीय-उद्योगस्य भ्रष्टाचारः जातः चेत् सम्पूर्णस्य समाजस्य आर्थिकव्यवस्थायां महत् प्रभावः भविष्यति ।
अतः, SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः वित्तीयभ्रष्टाचारविरोधी च किं सम्बन्धः अस्ति? उपरिष्टात् द्वयोः असम्बन्धः इव दृश्यते । परन्तु यदि वयं गभीरं चिन्तयामः तर्हि वयं पश्यामः यत् तेषु सर्वेषु सूचनाप्रसारणं प्रबन्धनं च अन्तर्भवति।
SAAS स्वसेवाजालस्थलनिर्माणप्रणाली सूचनाप्रसारणं अत्यन्तं सुलभं करोति। प्रभावी पर्यवेक्षणं विना दुर्सूचना तीव्रगत्या प्रसृता सामाजिकस्थिरतां च प्रभावितं कर्तुं शक्नोति । तथैव वित्तक्षेत्रे पारदर्शिता, सूचनायाः सटीकता च महत्त्वपूर्णा अस्ति । चेन् बिन् इत्यस्य अनुशासनात्मकः अवैधव्यवहारः च सूचनाविषमतायाः लाभं गृहीत्वा किञ्चित्पर्यन्तं व्यक्तिगतलाभं प्राप्तवान् ।
वित्तीयभ्रष्टाचारविरोधी कार्यस्य कृते वित्तीयसंस्थानां आन्तरिकसूचनायाः प्रबन्धनं पर्यवेक्षणं च सुदृढं कर्तुं आवश्यकम् अस्ति । वित्तीयव्यवहारस्य सूचना सत्या, समीचीना, पूर्णा च इति सुनिश्चितं कर्तुं आवश्यकं, अवैधकार्यक्रमं कर्तुं कोऽपि सूचनाद्वारस्य लाभं न लभते इति निवारयितुं च आवश्यकम् तत्सह, वित्तीयव्यावसायिकानां शिक्षां प्रबन्धनं च सुदृढं कर्तुं तेषां कानूनीजागरूकतां व्यावसायिकनीतिशास्त्रं च सुदृढं कर्तुं आवश्यकम् अस्ति।
SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः संचालकाः अपि सामाजिकदायित्वं स्वीकुर्वन्ति। उपयोक्तृजालस्थलसामग्रीणां समीक्षां सुदृढां कर्तुं तथा च अवैधसूचनाः शीघ्रं अन्वेष्टुं निबद्धुं च आवश्यकम्। पर्यवेक्षणदक्षतायां सुधारं कर्तुं कृत्रिमबुद्धिः, बृहत् आँकडा इत्यादीनां तकनीकीसाधनानाम् माध्यमेन वेबसाइटसामग्रीणां निरीक्षणं विश्लेषणं च कुर्वन्तु।
तदतिरिक्तं समाजस्य सर्वेषां क्षेत्राणां सूचनाप्रबन्धने पर्यवेक्षणे च भागं ग्रहीतव्यम् । जनसमूहेन दुर्सूचनाः चिन्तयितुं स्वस्य क्षमतायां सुधारः करणीयः, अवैधजालस्थलानां सक्रियरूपेण सूचनां च दातव्या। मीडिया जनमतपरिवेक्षणस्य भूमिकां निर्वहन्तु तथा च SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः उपयोगेन अवैधक्रियाकलापानाम् उजागरं कुर्वन्तु।
संक्षेपेण यद्यपि SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था वित्तीयभ्रष्टाचारविरोधी च भिन्नक्षेत्रेषु अन्तर्भवति तथापि सूचनाप्रबन्धने सामाजिकशासनयोः च सामान्यलक्ष्याणि सन्ति पर्यवेक्षणं सुदृढं कृत्वा जनजागरूकतां वर्धयित्वा एव वयं स्वस्थं व्यवस्थितं च सूचनावातावरणं वित्तीयव्यवस्थां च निर्मातुं शक्नुमः।