한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सर्वप्रथमं, SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणाल्याः मूलं टेम्पलेट्-युक्तं मानकीकृतं च वेबसाइट-निर्माण-सेवाः प्रदातुं भवति एतत् ओलम्पिकक्रीडायां केषुचित् मानकीकृतेषु आयोजनेषु इव अस्ति, यथा ट्रैक-एण्ड्-फील्ड्-क्रीडायां धावनम्, यत्र स्पष्टाः नियमाः मानकानि च सन्ति, क्रीडकाः च समानेषु परिस्थितिषु स्पर्धां कुर्वन्ति वर्ल्ड आफ् वारक्राफ्ट् क्रीडकानां विषये तेषां कृते आभासीक्रीडाजगति उत्तमं कौशलं रणनीतयः च प्रदर्शिताः सन्ति । यदि ते ओलम्पिकक्रीडायां स्पर्धां कुर्वन्ति तर्हि तेषां आयोजनानां चयनं तेषां सामर्थ्यैः रुचिभिः च प्रभावितं भवितुम् अर्हति । यथा फेन्सिङ्गं तथा खिलाडयः तीक्ष्णप्रतिक्रियाः सटीकं आक्रमणकौशलं च भवितव्यं यत् वर्ल्ड आफ् वारक्राफ्ट् क्रीडकाः कथं तत्क्षणं निर्णयं कुर्वन्ति तथा च क्रीडायां कौशलं समीचीनतया विमोचयन्ति तथैव मुक्केबाजीक्रीडायां क्रीडकानां दृढबलं, सहनशक्तिः, प्रहारं सहितुं क्षमता च आवश्यकी भवति । वर्ल्ड आफ् वॉरक्राफ्ट्-क्रीडायां क्रीडकानां च घोर-सङ्घर्षस्य सम्मुखे दृढता, स्थायि-युद्ध-प्रभावशीलता च आवश्यकी भवति । अश्वयानस्य आयोजनेषु क्रीडकानां पशूनां च मौनसहकार्यं, सुरुचिपूर्णमुद्रा च अधिकं ध्यानं दत्तं भवति । वर्ल्ड आफ् वारक्राफ्ट् क्रीडकानां कृते तदनुरूपगुणाः दलस्य सदस्यैः सह सहकार्यं कृत्वा क्रीडायां प्रदर्शितस्य सुरुचिपूर्णस्य सामरिकविन्यासस्य च मध्ये प्राप्यन्ते SAAS स्वसेवाजालस्थलनिर्माणप्रणालीं दृष्ट्वा यद्यपि मानकीकृतानि टेम्पलेट् प्रदाति तथापि उपयोक्तृभ्यः अद्यापि व्यक्तिगतीकरणस्य किञ्चित् स्थानं वर्तते । भवान् स्वस्य आवश्यकतानुसारं विन्यासं, वर्णं, सामग्रीं इत्यादीनां समायोजनं कर्तुं शक्नोति यथा क्रीडकाः क्रीडायाः नियमानाम् अनुसरणस्य आधारेण अद्वितीयप्रशिक्षणपद्धतिभिः रणनीतीभिः च स्वस्य प्रतिस्पर्धां सुधारयन्ति। तदतिरिक्तं ओलम्पिकक्रीडायाः विविधपरियोजनापरिवेशात् प्रेरणा प्राप्तुं शक्यते । यथा काल्पनिक, एक्शन, साहसिकचलच्चित्रं इत्यादीनि विभिन्नप्रकारस्य चलच्चित्रं प्रेक्षकाणां विविधानि आवश्यकतानि पूर्तयितुं शक्नुवन्ति, तथैव SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः विभिन्नानां उपयोक्तृणां व्यक्तिगतआवश्यकतानां पूर्तये स्वस्य कार्याणि अनुप्रयोगपरिदृश्यानि च निरन्तरं विस्तारितव्या। उदाहरणार्थं, ई-वाणिज्य-कम्पनीनां कृते, तेषां कृते सम्पूर्णं शॉपिंग-कार्ट-प्रणालीं, भुक्ति-अन्तरफलकं च प्रदातव्यम्, ते चित्राणां, विडियोनां च प्रदर्शन-प्रभावे अधिकं ध्यानं दातुं शक्नुवन्ति, तेषां कृते बोधयितुं आवश्यकम् सामग्रीनिर्माणं सामाजिकसाझेदारीकार्यं च। वर्ल्ड आफ् वारक्राफ्ट्-क्रीडकानां ओलम्पिक-क्रीडायां सफलतां प्राप्तुं स्वकीयानां प्रतिभायाः परिश्रमस्य च अतिरिक्तं तेषां विभिन्नानां आयोजनानां नियमानाम् लक्षणानाञ्च अनुकूलनं करणीयम्, प्रशिक्षणपद्धतीनां रणनीतीनां च निरन्तरं समायोजनं करणीयम् इदं SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः उपयोगं कुर्वन् उद्यमानाम् व्यक्तिनां च स्वस्य लक्ष्यस्य उपयोक्तुः आवश्यकतायाः च अनुसारं सेटिंग्स् अनुकूलितुं आवश्यकतायाः सदृशम् अस्ति समाजस्य कृते SAAS स्वसेवाजालस्थलनिर्माणप्रणालीनां लोकप्रियतायाः कारणात् अन्तर्जालस्य विकासः प्रवर्धितः, येन अधिकानि सूचनानि शीघ्रं प्रसारयितुं साझेदारी च कर्तुं शक्यते ओलम्पिकक्रीडा वैश्विकक्रीडाकार्यक्रमरूपेण जनानां क्रीडाभावनाम् एकतायाः भावनां च प्रेरयति । उभयोः स्वस्वक्षेत्रेषु समाजस्य प्रगतेः विकासे च योगदानं कृतम् अस्ति । संक्षेपेण यद्यपि SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः ओलम्पिकक्रीडायां भागं गृह्णन्तः वर्ल्ड आफ् वारक्राफ्ट्-क्रीडकानां च मध्ये कोऽपि सम्बन्धः नास्ति इति भासते तथापि गहनविश्लेषणद्वारा वयं ज्ञातुं शक्नुमः यत् चिन्तनीयानि, शिक्षितुं च योग्यानि बहवः विषयाः सन्ति मानकीकरणस्य व्यक्तिगतकरणस्य च, रणनीतिस्य अनुकूलनस्य च दृष्ट्या।