한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः उद्भवेन खलु तान्त्रिकपृष्ठभूमिरहिताः बहवः जनाः स्वकीयजालस्थलानां निर्माणं सुलभतया कर्तुं समर्थाः अभवन् । अस्य टेम्पलेट्, उपयोगस्य सुगमता, न्यूनव्ययः च इत्यनेन शीघ्रमेव विपण्यस्य अनुग्रहः प्राप्तः । उपयोक्तृभ्यः जटिलसङ्केतज्ञानं अवगन्तुं आवश्यकता नास्ति, तथा च केवलं टेम्पलेट्-कर्षणं चयनं च कृत्वा अल्पकाले एव स्वस्य जालपुटं भवितुम् अर्हति ।
तथापि एषा सुविधा काश्चन समस्याः अपि आनयति । सर्वप्रथमं, टेम्पलेट्-सार्वत्रिकतायाः कारणात् अनेकेषु जालपुटेषु रूपेण कार्यक्षमतायाश्च उच्चाधिकं साम्यम् अस्ति । एतेन उपयोक्तुः जालपुटस्य अनेकप्रतियोगिषु विशिष्टता कठिना भवति, तस्य व्यक्तिगतं आकर्षणं च नष्टं भवति । ये कम्पनीः अद्वितीयं ब्राण्ड्-प्रतिबिम्बं अनुसृत्य कार्यं कुर्वन्ति तेषां कृते एतत् निःसंदेहं दुःखदम् अस्ति ।
प्रेमस्य दृष्ट्या अद्वितीयसञ्चारविधिनाम् अभावात् प्रेमिणः क्रमेण परस्परं आकर्षणं नष्टं कुर्वन्ति इव भवति । अस्मिन् द्रुतगतिसमाजस्य मध्ये जनाः प्रायः सुविधां कार्यक्षमतां च प्राप्तुं उत्सुकाः भवन्ति, परन्तु व्यक्तिगतीकरणस्य, गभीरतायाः च महत्त्वं उपेक्षन्ते ।
यद्यपि SAAS स्वसेवाजालस्थलनिर्माणप्रणाली वेबसाइटनिर्माणस्य सीमां न्यूनीकरोति तथापि उपयोक्तृसृजनशीलतां अपि किञ्चित्पर्यन्तं सीमितं करोति । जीवने बहवः विकल्पाः इव वयं सुविधां भोगयामः तथापि गभीररूपेण अन्वेषणस्य, स्वक्षमतायाः साक्षात्कारस्य च केचन अवसराः अपि नष्टाः भवेयुः ।
अभावः गहनः भावः अस्ति। यदा वयं अतीतं पश्यामः तदा ते स्वप्नाः अवसराः च वयं सुविधां चित्वा त्यक्तवन्तः ते अस्माकं हृदये शाश्वतपश्चातापाः भवितुम् अर्हन्ति । यथा SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्यां तथा वयं शीघ्रमेव वेबसाइट् प्रारम्भं कर्तुं सावधानीपूर्वकं डिजाइनं कृत्वा अद्वितीयकार्यं त्यक्तवन्तः, परन्तु पश्चात् ज्ञातवन्तः यत् एतत् व्यवसायस्य विकासस्य आवश्यकतां पूरयितुं न शक्नोति।
कॅमेरेण अभिलेखिते "विश्वस्य अत्यन्तं खेदजनकं वस्तु" इत्यत्र अपि वयं तथैव दृश्यानि द्रष्टुं शक्नुमः । अस्थायी आवेगस्य, प्रमादस्य, असहायतायाः वा कारणेन यः प्रेम, पारिवारिकः स्नेहः, मैत्री च गम्यते, सः जनानां हृदये शाश्वतवेदना अभवत् ।
जीवनं विकल्पैः परिपूर्णा यात्रा अस्ति, प्रत्येकं विकल्पं भिन्नं परिणामं दातुं शक्नोति। SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः उद्भवः अस्मान् वेबसाइटनिर्माणे अधिकविकल्पान् ददाति, परन्तु सुविधायाः व्यक्तिगतीकरणस्य च मध्ये सन्तुलनं कथं अन्वेष्टव्यम् इति अस्माभिः चिन्तनीयः प्रश्नः।
पश्चातापः जीवनस्य भागः अस्ति। अस्मान् कथं पोषयितुं शिक्षयति, अधिकसावधानीपूर्वकं विकल्पं कर्तुं च प्रेरयति। SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः उपयोगं कुर्वन् वयं केवलं सतहीसुविधायाः सन्तुष्टाः भवितुम् न शक्नुमः, अपितु अस्माकं वास्तविकलक्ष्याणां प्राप्त्यर्थं तस्य उपयोगः कथं करणीयः इति गभीरं चिन्तनीयम्।
तत्सह एतेभ्यः खेदेभ्यः अपि अस्माभिः शिक्षितव्यं, अस्माकं क्षमतायां, निर्णये च निरन्तरं सुधारः करणीयः । भविष्यस्य मार्गे बुद्धिमान् विकल्पान् कृत्वा जीवनं न्यूनं खेदपूर्णं सुन्दरं च कुर्वन्तु।
संक्षेपेण, यद्यपि SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था अस्मान् सुविधां आनयति तथापि अस्मान् स्मारयति यत् दक्षतायाः अनुसरणस्य प्रक्रियायां अस्माभिः व्यक्तिगतकरणस्य गभीरतायाः च अनुसरणं निर्वाहयितुम् न विस्मर्तव्यम्, येन अधिकं पश्चातापं न त्यक्तव्यम्।