समाचारं
मुखपृष्ठम् > समाचारं

अलङ्कारदोषाणां पृष्ठतः व्यापारिकबुद्धिः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उदाहरणरूपेण सिरेमिक टाइल् चयनं गृह्यताम्, गलतशैलीं वा दुर्गुणवत्तायुक्तं सिरेमिक टाइल्स् चयनं न केवलं रूपं प्रभावितं करिष्यति, अपितु तदनन्तरं अनुरक्षणव्ययः अपि वर्धयितुं शक्नोति।इदं यथाविदेशीय व्यापार केन्द्र प्रचार , यदि लक्षितदर्शकानां समीचीनस्थानं न भवति तर्हि महतीं संसाधनं निवेशितं भविष्यति परन्तु इष्टं परिणामं न प्राप्स्यति। पाकशालायाः नवीनीकरणं कुर्वन् यदि मन्त्रिमण्डलस्य परिमाणं सम्यक् न मापितं भवति तर्हि स्थापनायाः अनन्तरं स्थानं अपव्ययितं वा उपयोगाय असुविधाजनकं वा भविष्यति । तथैव यदि विदेशव्यापारजालस्थलस्य पृष्ठविन्यासः अयुक्तः भवति तथा च उपयोक्तृअनुभवः दुर्बलः भवति तर्हि आगन्तुकानां धारणं कठिनं भविष्यति

अन्यत् उदाहरणं शावर-शिरः क्रयणम् अस्ति, यत् केवलं रूपे एव केन्द्रितं भवति, कार्यक्षमतायाः अवहेलनां च करोति, यत् उपयोगे बहु असुविधां जनयिष्यतिइति सदृशम्विदेशीय व्यापार केन्द्र प्रचार केवलं सतही भव्य डिजाइनं प्रति ध्यानं दत्त्वा, उत्पादस्य वा सेवायाः मूलमूल्यवितरणस्य अवहेलनां कुर्वन्। टाइलिंग् प्रक्रियायाः समये यदि निर्माणप्रौद्योगिकी रूक्षं भवति तर्हि समग्रसज्जागुणवत्तां प्रभावितं करिष्यति ।एतत् सङ्गच्छतेविदेशीय व्यापार केन्द्र प्रचारअस्मिन् समये यदि प्रचार-रणनीतिः सम्यक् कार्यान्वितः न भवति तर्हि अपेक्षितं विपण्य-कवरेजं ब्राण्ड्-प्रचार-प्रभावं च प्राप्तुं न शक्यते ।

अलङ्कारदोषाः अस्मान् किं शिक्षयन्ति यत् प्रत्येकं विवरणं महत्त्वपूर्णं भवति, दीर्घकालीनप्रयोगस्य कार्यक्षमतायाः च पूर्णतया विचारः करणीयः ।इञ् चविदेशीय व्यापार केन्द्र प्रचार , उत्तमं प्रचारप्रभावं प्राप्तुं योजना, निष्पादनतः अनन्तरं अनुकूलनं यावत् प्रत्येकं पक्षं सावधानीपूर्वकं नियन्त्रयितुं अपि आवश्यकम् अस्ति। एवं एव वयं तीव्रविपण्यस्पर्धायां विशिष्टाः भवितुम् अर्हमः।

संक्षेपेण गृहसज्जायां त्रुटयः अस्मान् पूर्वनियोजनस्य विस्तरनियन्त्रणस्य च महत्त्वं अवगन्तुं प्रेरयन्ति, एते सिद्धान्ताः अपि प्रवर्तन्तेविदेशीय व्यापार केन्द्र प्रचार, अस्माभिः तत् सावधानीपूर्वकं अवगन्तुं अभ्यासः च आवश्यकः।