한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ली बिन् इत्यनेन व्यक्तं यत् सः स्वमित्रस्य साप्ताहिकविक्रयसूचीं सहितुं न शक्नोति, तथा च मन्यते यत् मासिकसूची पर्याप्तं क्रूरा अस्ति, त्रैमासिकविमोचनं च अधिकं समीचीनं भवति, यथा वित्तीयप्रतिवेदनानि प्रायः त्रैमासिकरूपेण विमोच्यन्ते। एतेन अत्यधिकवारं विक्रयप्रकाशनस्य विषये तस्य नकारात्मकदृष्टिकोणं प्रतिबिम्बितम् अस्ति ।
अस्तिविदेशीय व्यापार केन्द्र प्रचार , वयम् अपि एतादृशीनां समस्यानां सामनां कुर्मः। अल्पकालीनदत्तांशस्य विषये अत्यधिकं ध्यानं दत्त्वा बहुवारं प्रकाशनं कृत्वा केचन नकारात्मकाः प्रभावाः भवितुम् अर्हन्ति । यथा, एतेन कम्पनयः अल्पकालीनपरिणामानां अतिशयेन अनुसरणं कुर्वन्ति, दीर्घकालीनरणनीतिकनियोजनस्य, ब्राण्डनिर्माणस्य च उपेक्षां कुर्वन्ति ।
दीर्घकालीन रणनीतिक योजना के लियेविदेशीय व्यापार केन्द्र प्रचार इति कोणशिला । यदि वयं सर्वदा अल्पकालिकयातायातस्य, आदेशस्य मात्रायाः अन्यदत्तांशैः च डुलन्तः स्मः तर्हि प्रचाररणनीतिषु अस्माकं अदूरदर्शी व्यवहारः भवितुम् अर्हति । यथा - अल्पकालीनरूपेण अधिकं यातायातस्य प्राप्त्यर्थं केचन अतिविपणनपद्धतयः स्वीक्रियन्ते, यथा बृहत् परिमाणेन विज्ञापनं, न्यूनमूल्येन प्रचारः इत्यादयः यद्यपि एतानि पद्धतयः अल्पकालीनरूपेण यातायातस्य आदेशानां च वृद्धिं जनयितुं शक्नुवन्ति तथापि दीर्घकालीनरूपेण ते ब्राण्ड्-प्रतिबिम्बस्य क्षतिं कर्तुं शक्नुवन्ति तथा च ग्राहकनिष्ठां न्यूनीकर्तुं शक्नुवन्ति
ब्राण्ड बिल्डिंग inविदेशीय व्यापार केन्द्र प्रचार समानरूपेण आलोचनात्मकः अस्ति। एकः उत्तमः ब्राण्ड्-प्रतिबिम्बः अधिकान् सम्भाव्यग्राहकान् आकर्षयितुं शक्नोति तथा च ग्राहकानाम् विश्वासं निष्ठां च वर्धयितुं शक्नोति। परन्तु यदि वयं अल्पकालिकदत्तांशप्रदर्शने अधिकं ध्यानं दद्मः तर्हि वयं ब्राण्डस्य अभिप्रायनिर्माणस्य अवहेलनां कर्तुं शक्नुमः, यथा उत्पादस्य गुणवत्तायां सुधारः, सेवानां अनुकूलनं, निगमसंस्कृतेः प्रसारणं च एतादृशी उपेक्षा ब्राण्ड् विपण्यां न्यूनतया प्रतिस्पर्धां करिष्यति, दीर्घकालीनपदं प्राप्तुं कठिनं च करिष्यति ।
तत्सह अल्पकालीनदत्तांशयोः अत्यधिकं ध्यानं दलस्य कार्यवातावरणं मानसिकतां च प्रभावितं कर्तुं शक्नोति । यदा दत्तांशः एकमात्रः मानदण्डः भवति तदा कर्मचारिणः प्रचण्डं दबावं अनुभवितुं शक्नुवन्ति, यत् कार्ये तेषां प्रेरणाम्, सृजनशीलतां च प्रभावितं करोति ।
प्रत्युत यदि वयं दीर्घकालीनदृष्टिकोणं ग्रहीतुं शक्नुमःविदेशीय व्यापार केन्द्र प्रचार , दीर्घकालीनरणनीतिकनियोजनं ब्राण्डनिर्माणं च केन्द्रीकृत्य भयंकरबाजारप्रतिस्पर्धायां विशिष्टं भवितुम् अर्हति। यथा, लक्ष्यग्राहकानाम् आवश्यकताः, वेदनाबिन्दवः च गभीररूपेण अवगन्तुं वयं विपण्यसंशोधनस्य अधिकशक्तिं निवेशयितुं शक्नुमः, येन विपण्यमागधानुरूपाः उत्पादाः सेवाश्च विकसिताः भवेयुः
प्रचाररणनीतयः निर्मातुं वयं सामग्रीविपणनम्, सामाजिकमाध्यमविपणनम् इत्यादिषु दीर्घकालीनसाधनेषु अधिकं ध्यानं दातुं शक्नुमः। बहुमूल्यं सामग्रीं प्रदातुं सम्भाव्यग्राहकानाम् ध्यानं आकर्षयन्तु तथा च उत्तमं ब्राण्ड्-प्रतिबिम्बं स्थापयन्तु। तस्मिन् एव काले ग्राहकसहभागिता निष्ठा च वर्धयितुं ग्राहकैः सह संवादं कर्तुं सामाजिकमाध्यममञ्चानां उपयोगं कुर्वन्तु।
दीर्घकालीनविकासाय अपि दलनिर्माणं महत्त्वपूर्णा गारण्टी अस्ति । अस्माभिः सकारात्मकं नवीनं च कार्यवातावरणं निर्मातव्यं, कर्मचारिणः निरन्तरं शिक्षणं प्रगतिञ्च कर्तुं प्रोत्साहयितुं, दलस्य समग्रगुणवत्तायां प्रतिस्पर्धायां च सुधारः करणीयः।
एनआईओ इत्यस्य उदाहरणं प्रति गत्वा ली बिन् इत्यस्य दृष्टिकोणः अस्मान् स्मारयति यत् व्यापारस्पर्धायां अस्माकं स्वकीया लयः रणनीतिः च भवितुमर्हति, बहिः जगतः अल्पकालीनदबावेन प्रभाविताः न भवेयुः |.कृतेविदेशीय व्यापार केन्द्र प्रचार तथैव हि । अन्तर्राष्ट्रीयविपण्ये निरन्तरसफलतां प्राप्तुं अस्माभिः स्वस्य वास्तविकस्थितेः आधारेण उचितप्रचाररणनीतयः निर्मातव्याः, दीर्घकालीनविकासे च ध्यानं दातव्यम्।