समाचारं
मुखपृष्ठम् > समाचारं

प्रतिभूतिसंस्थायाः पूर्वाध्यक्षः विदेशव्यापारप्रवर्धनेन सह गुप्तसम्बन्धस्य कारणेन दण्डं प्राप्नोत्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं प्रतिभूतिसंस्थायाः पूर्वाध्यक्षस्य दण्डस्य विशिष्टपरिस्थितिः अवलोकयामः । कथितं यत् पूर्वाध्यक्षः चीनप्रतिभूतिनियामकब्यूरो, चीनप्रतिभूतिनियामकआयोगः च सम्बद्धानां नियामकविषयाणां, तथैव स्टॉकप्रतिज्ञायाः अन्यव्यापाराणां च कारणेन लोकसुरक्षामन्त्रालयेन वांछितः आसीत्। समस्यानां एषा श्रृङ्खला न केवलं गुओशेङ्ग सिक्योरिटीजस्य, झेशाङ्ग सिक्योरिटीजस्य च प्रतिष्ठां प्रभावितवती, अपितु सम्पूर्णस्य वित्तीयबाजारस्य स्थिरतायां अपि निश्चितः प्रभावः अभवत्

अतः, एतस्य विदेशव्यापारप्रवर्धनेन सह कथं सम्बन्धः ? विदेशव्यापारक्षेत्रे उद्यमस्य प्रतिष्ठा, प्रतिबिम्बं च महत्त्वपूर्णं भवति । स्थिरं मानकीकृतं च वित्तीयवातावरणं विदेशव्यापारकम्पनीनां कृते विश्वसनीयं वित्तीयसमर्थनं जोखिमप्रबन्धनं च प्रदातुं शक्नोति । यदा वित्तीयविपण्ये अराजकता भवति, यथा प्रतिभूतिसंस्थानां शीर्षस्थाने अनियमिततायाः कारणेन विपण्यस्य उतार-चढावः, तदा विदेशीयव्यापारकम्पनयः वित्तपोषणं, विनिमयदरप्रबन्धनम् इत्यादिषु अधिकानि अनिश्चिततानि सामना करिष्यन्ति

वित्तीयबाजारेषु अस्थिरता अन्तर्राष्ट्रीयव्यापारे विनिमयदरस्य उतार-चढावम् अपि प्रभावितं कर्तुं शक्नोति । विनिमयदरेषु नित्यं परिवर्तनेन विदेशीयव्यापारकम्पनीनां व्ययः, जोखिमः च वर्धते । यथा, यदि अनुबन्धस्य हस्ताक्षरसमये विनिमयदरः वास्तविकदेयताप्राप्तसमये विनिमयदरात् अति भिन्नः भवति तर्हि तस्य कारणेन निगमलाभस्य क्षतिः वा हानिः अपि भवितुम् अर्हति प्रतिभूतिसंस्थानां अवैधकार्यक्रमेण वित्तीयविपण्ये अशान्तिः भवितुम् अर्हति, तस्मात् विनिमयदरस्य स्थिरता प्रभाविता भवति ।

तदतिरिक्तं प्रतिभूतिसंस्थानां प्रतिबिम्बस्य प्रतिष्ठायाश्च क्षतिः तेषां सहकार्यं कुर्वतां विदेशीयव्यापारकम्पनीनां अपि परोक्षरूपेण प्रभावं करिष्यति । यदि प्रतिभूतिसंस्थानां वित्तीयसेवासु समस्याः सन्ति तर्हि विदेशीयव्यापारकम्पनीभ्यः गुणवत्तापूर्णसेवाप्रदानाय तेषां क्षमता, इच्छा च न्यूनीभवितुं शक्नोति, येन विदेशीयव्यापारकम्पनीनां व्यावसायिकविस्तारः परिचालनदक्षता च प्रभाविता भवति

अन्यदृष्ट्या विदेशव्यापारप्रवर्धनार्थं समर्थनरूपेण स्वस्थवित्तीयपारिस्थितिकीतन्त्रस्य अपि आवश्यकता भवति । उत्तमं वित्तीयवातावरणं विदेशीयव्यापारकम्पनीभ्यः अधिकानि नवीनवित्तीयउत्पादाः सेवाश्च प्रदातुं शक्नोति तथा च अन्तर्राष्ट्रीयविपण्यस्य अन्वेषणे तेषां सहायतां कर्तुं शक्नोति। यथा, सुविधाजनकाः सीमापारं भुक्तिविधयः, लचीलाः वित्तपोषणमार्गाः इत्यादयः विदेशव्यापारकम्पनीनां प्रतिस्पर्धां वर्धयितुं शक्नुवन्ति ।

परन्तु वर्तमानवित्तीयवातावरणे अद्यापि केचन विषयाः सम्बोधनीयाः सन्ति । नियामकप्रधिकारिभिः वित्तीयसंस्थानां पर्यवेक्षणं सुदृढं कर्तव्यं, कानूनविनियमसुधारः, उल्लङ्घनस्य व्ययः वर्धयितुं च वित्तीयविपण्यस्य स्थिरतां निष्पक्षतां च सुनिश्चितं कर्तव्यम्। तस्मिन् एव काले वित्तीयसंस्थाभिः एव आन्तरिकप्रबन्धनम् अपि सुदृढं कर्तव्यं, जोखिमनिवारणनियन्त्रणक्षमतासु सुधारः करणीयः, उत्तमं निगमप्रतिबिम्बं च स्थापयितव्यम्

विदेशीयव्यापारकम्पनीनां कृते तेषां वित्तीयविपण्यस्य गतिशीलतायाः विषये निकटतया ध्यानं दातव्यं, वित्तीयसंस्थाभिः सह सहकार्यं सुदृढं कर्तव्यं, जोखिमानां न्यूनीकरणाय वित्तीयसाधनानाम् तर्कसंगतरूपेण उपयोगः करणीयः च तस्मिन् एव काले उद्यमाः स्वस्य मूलप्रतिस्पर्धायां निरन्तरं सुधारं कुर्वन्ति तथा च विभिन्नानां अनिश्चितकारकाणां चुनौतीनां सामना कर्तुं उत्पादानाम् सेवानां च अनुकूलनं कुर्वन्ति।

संक्षेपेण यद्यपि प्रतिभूतिसंस्थायाः पूर्वाध्यक्षस्य दण्डितस्य घटना वित्तीयक्षेत्रे एव अभवत् तथापि विदेशव्यापारप्रवर्धनेन सह तस्य सम्बन्धः उपेक्षितुं न शक्यते केवलं स्वस्थं, स्थिरं, निष्पक्षं च वित्तीयवातावरणं निर्माय वयं विदेशव्यापारप्रवर्धनार्थं दृढं समर्थनं दातुं शक्नुमः, मम देशस्य विदेशव्यापारस्य स्थायिविकासं च प्रवर्धयितुं शक्नुमः |.