한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनदेशस्य क्रीडाः विदेशेषु विपण्येषु विशेषतः iOS इत्यत्र उत्तमं परिणामं प्राप्तवन्तः तथा च केषुचित् एण्ड्रॉयड् मञ्चेषु उत्तमं परिणामं प्राप्तवन्तः। एतत् सटीकविपणनरणनीतिभ्यः भिन्नविपणनानां गहनबोधात् च अविभाज्यम् अस्ति । विदेशव्यापारप्रवर्धनार्थं लक्ष्यविपण्यस्य सटीकस्थापनं स्थानीयसंस्कृतेः, उपभोगाभ्यासानां इत्यादीनां अवगमनस्य अपि आवश्यकता भवति ।
विदेशेषु क्रीडां उदाहरणरूपेण गृहीत्वा विकासकानां कृते विभिन्नेषु देशेषु क्षेत्रेषु च क्रीडकानां प्राधान्यानुसारं क्रीडासामग्रीणां अनुकूलनं प्रचारं च करणीयम् यथा, यूरोपीय-अमेरिकन-क्रीडकाः क्रीडायाः प्रतिस्पर्धा-सामाजिक-पक्षेषु अधिकं ध्यानं ददति, एशिया-क्रीडकाः तु सुन्दर-चित्र-समृद्ध-कथा-युक्तानि क्रीडाः प्राधान्येन पश्यन्ति बृहत् आँकडा विश्लेषणस्य तथा विपण्यसंशोधनस्य माध्यमेन विकासकाः खिलाडयः आवश्यकताः समीचीनतया ग्रहीतुं शक्नुवन्ति तथा च अधिकप्रभाविणः प्रचाररणनीतयः विकसितुं शक्नुवन्ति ।
तथैव विदेशव्यापारप्रवर्धनार्थं अपि तथैव दृष्टिकोणस्य आवश्यकता वर्तते । उद्यमानाम् लक्ष्यविपण्यस्य आवश्यकतानां अध्ययनं करणीयम् अस्ति तथा च स्थानीय उपभोक्तृणां आवश्यकतां पूरयन्तः उत्पादाः वा सेवाः वा प्रदातुं आवश्यकाः सन्ति। यथा, यूरोपीय-अमेरिकन-विपण्ययोः कृते उत्पादस्य गुणवत्तायां नवीनतायां च अधिकं बलं दत्तं भवेत्, मूल्यं अधिकं महत्त्वपूर्णं कारकं भवितुम् अर्हति; विपण्यस्य गहनतया अवगमनेन कम्पनयः स्वउत्पादानाम् प्रचारं अधिकतया कर्तुं शक्नुवन्ति, विपण्यभागं वर्धयितुं च शक्नुवन्ति ।
तदतिरिक्तं विदेशेषु क्रीडां नेतुम् ब्राण्ड्-निर्माणम् अपि महत्त्वपूर्णम् अस्ति । प्रसिद्धः क्रीडाब्राण्ड् अधिकान् क्रीडकान् आकर्षयितुं सुप्रतिष्ठां च निर्मातुम् अर्हति । तथैव विदेशव्यापारप्रचारे कम्पनीयाः ब्राण्ड्-प्रतिमा अपि विपण्यविजयस्य कुञ्जी भवति । उच्चगुणवत्तायुक्तं ब्राण्ड्-प्रतिबिम्बं स्थापयित्वा कम्पनयः स्वस्य उत्पादानाम् अतिरिक्तमूल्यं वर्धयितुं शक्नुवन्ति, विपण्यप्रतिस्पर्धां च वर्धयितुं शक्नुवन्ति ।
विपणनमार्गस्य दृष्ट्या विदेशेषु गेमिङ्ग्-विदेशव्यापार-प्रवर्धनयोः अपि साम्यम् अस्ति । गेम डेवलपराः प्रचारार्थं विविधान् ऑनलाइन-अफलाइन-चैनेल्-प्रयोगं करिष्यन्ति, यथा सामाजिक-माध्यमाः, गेम-प्रदर्शनीः इत्यादयः । विदेशव्यापारकम्पनयः अपि अन्तर्राष्ट्रीयप्रदर्शनेषु भागं गृहीत्वा ई-वाणिज्यमञ्चानां उपयोगेन स्वविपण्यविस्तारं करिष्यन्ति।
परन्तु विदेशेषु क्रीडां नेतुम्, विदेशव्यापारस्य प्रवर्धनं च इत्यत्र केचन भेदाः सन्ति । क्रीडा-उत्पादानाम् सांस्कृतिकगुणाः मनोरञ्जनं च प्रबलाः सन्ति, यदा तु विदेशव्यापार-उत्पादाः व्यावहारिकतायां कार्यक्षमतायां च अधिकं केन्द्रीभवन्ति । अतः उत्पादस्य लक्षणानुसारं प्रचार-रणनीतिं समायोजयितुं आवश्यकम् अस्ति ।
तयोः भेदानाम् अभावेऽपि द्वयोः मध्ये अभिसरणस्य सम्भाव्य अवसराः उपेक्षितुं न शक्यन्ते । यथा, विदेशव्यापारकम्पनयः विदेशेषु क्रीडाणां विपणन-अनुभवात् शिक्षितुं शक्नुवन्ति, उत्पादानाम् प्रचारार्थं प्रचारार्थं च सामाजिकमाध्यमानां उपयोगं कर्तुं शक्नुवन्ति, रचनात्मकसामग्रीद्वारा उपभोक्तृणां ध्यानं आकर्षयितुं च शक्नुवन्ति तस्मिन् एव काले क्रीडाविकासकाः विदेशीयव्यापारकम्पनीनां ब्राण्ड्निर्माणात्, विपण्यसंशोधनविधिभ्यः अपि प्रेरणाम् प्राप्तुं शक्नुवन्ति येन तेषां क्रीडाणां विपण्यप्रदर्शने अधिकं सुधारः भवति
भविष्यं दृष्ट्वा प्रौद्योगिक्याः निरन्तरविकासेन, विपण्यस्य वर्धमानवैश्वीकरणेन च विदेशेषु क्रीडाः, विदेशव्यापारप्रवर्धनं च गहनतरं एकीकरणं प्राप्तुं अपेक्षितम् अस्ति परस्परशिक्षणस्य सन्दर्भस्य च माध्यमेन वयं संयुक्तरूपेण अन्तर्राष्ट्रीयविपण्यस्य अन्वेषणं कृत्वा अधिकं व्यावसायिकमूल्यं प्राप्तुं शक्नुमः।
संक्षेपेण, विदेशेषु गेमिंग्-क्रीडायाः सफलः अनुभवः विदेशव्यापार-प्रवर्धनार्थं उपयोगी सन्दर्भं प्रदाति, तथा च द्वयोः एकीकरणेन उद्यमानाम् अन्तर्राष्ट्रीय-विकासाय नूतनाः अवसराः, आव्हानानि च आनयिष्यन्ति |.