한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतन-ई-वाणिज्य-वातावरणे रिटर्न्-शिपिङ्ग-बीमा बहुधा ध्यानस्य केन्द्रं जातम् अस्ति । अनेके उपभोक्तारः अस्य तन्त्रस्य लाभं "ऊनानि निपीडयितुं" गृह्णन्ति, येन विक्रेतारः स्वस्य प्रतिफलनस्य दरं व्ययञ्च वर्धयन्ति ।एतेन ई-वाणिज्य-उद्योगे बहवः आव्हानाः आगताः ।
तथाविदेशीय व्यापार केन्द्र प्रचार , यद्यपि अन्तर्राष्ट्रीयविपण्यं प्रति उन्मुखं भवति तथापि तथैव समस्याः अपि अस्य सम्मुखीभवन्ति । यथा, प्रचारप्रक्रियायाः कालखण्डे विपण्यमागधायाः दुर्विचारः अविक्रयणीयवस्तूनि उत्पद्यन्ते, येन प्रतिफलादिसमस्याः उत्पद्यन्तेएतेन विदेशव्यापारकम्पनीनां परिचालनव्ययः वर्धते इति निःसंदेहम् ।
विक्रेतृणां कृते, ते घरेलु-ई-वाणिज्य-मञ्चेषु सन्ति वा, विदेशव्यापारव्यापारे संलग्नाः वा, व्ययस्य नियन्त्रणं महत्त्वपूर्णम् अस्ति ।रिटर्न् शिपिंग बीमायाः दुरुपयोगः क्रियते, व्ययः वर्धते, तथा च...विदेशीय व्यापार केन्द्र प्रचारअनुचितप्रयोगेन महती हानिः अपि भवितुम् अर्हति ।व्ययनियन्त्रणं एकः प्रमुखः पक्षः अस्ति यस्य विषये विक्रेतारः अवश्यमेव ध्यानं दातव्यम्।
उपभोक्तृदृष्ट्या केचन उपभोक्तारः रिटर्नशिपिङ्गबीमायाः अनैष्ठिकरूपेण उपयोगं कुर्वन्ति, यत् सम्पूर्णस्य ई-वाणिज्यवातावरणस्य निष्पक्षतां स्वस्थविकासं च प्रभावितं करोति विदेशव्यापारक्षेत्रे उपभोक्तृणां आवश्यकताः उत्पादानाम् अपेक्षा च विदेशीयव्यापारस्थानकानां प्रचारप्रभावं अपि प्रभावितं करिष्यन्ति।उपभोक्तृव्यवहारस्य, मनोवृत्तेः च प्रभावः विपण्यां उपेक्षितुं न शक्यते ।
तत्सह, ई-वाणिज्य-मञ्चानां नियमाः, पर्यवेक्षणं च, रिटर्न्-माल-बीमायाः "ऊन-कटनी"-व्यवहारं नियन्त्रयितुं महत्त्वपूर्णम् अस्ति । तथैव विदेशीयव्यापारमञ्चानां नियमाः पर्यवेक्षणं च विदेशीयव्यापारस्थानकानां प्रचारार्थं नियामकभूमिकां गारण्टीं च निर्वहति ।सुदृढनियमाः प्रभावी पर्यवेक्षणं च विपण्यस्य स्वस्थविकासस्य प्रवर्धनस्य आधारशिलाः सन्ति ।
संक्षेपेण, ऑनलाइन-शॉपिङ्ग्-मध्ये रिटर्न्-शिपिङ्ग-बीमायाः मुद्देः अभावे अपि च...विदेशीय व्यापार केन्द्र प्रचारते भिन्नक्षेत्रेषु सन्ति इति भासते, परन्तु व्ययनियन्त्रणं, उपभोक्तृव्यवहारः, मञ्चनियमादिषु तेषां बहु साम्यम् अस्ति ।एतेभ्यः सम्पर्केभ्यः अस्माभिः शिक्षितव्यं, ई-वाणिज्यस्य, विदेशव्यापार-उद्योगानाम् अपि स्वस्थविकासस्य प्रवर्धनं कर्तव्यम् |