한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीमापार ई-वाणिज्यम् उद्योगः ग्रीष्मकालीनचलच्चित्रदूरदर्शनविपण्यवत् अनिश्चिततायाः, स्पर्धायाः च परिपूर्णः अस्ति । वु एर्शान् इत्यस्य कृतीनां इव केचन सफलाः सन्ति, केचन अपेक्षां पूरयितुं असफलाः भवन्ति ।अस्तिसीमापार ई-वाणिज्यम्, उत्पादस्य विपण्यमागधायां परिवर्तनस्य, प्रतियोगिनां सामरिकसमायोजनस्य, अथवा स्वस्य गुणवत्तासमस्यायाः कारणेन विक्रयकठिनतानां सामना कर्तुं शक्यते ।
लोकप्रियं इलेक्ट्रॉनिकं उत्पादं उदाहरणरूपेण गृह्यताम् यदि नवीनतया प्रक्षेपिता स्मार्टघटिका कार्यक्षमतायाः दृष्ट्या उपभोक्तृणां अपेक्षां पूरयितुं असफलं भवति तर्हि प्रारम्भिकप्रचारे बहु संसाधनं निवेशितं भवति चेदपि सा विपण्यां विफलं भवितुम् अर्हति। इदं "अण्डर द स्ट्रेन्जर" इव अस्ति यद्यपि निर्देशकस्य प्रसिद्ध्या आशीर्वादः प्राप्तः तथापि सामग्री प्रेक्षकान् प्रभावितं कर्तुं असफलतां प्राप्तवती तथा च बक्स् आफिसः असन्तोषजनकः आसीत्
सफलं चसीमापार ई-वाणिज्यम् प्रकरणाः प्रायः ताः कम्पनयः भवन्ति ये विपण्यमाङ्गं सम्यक् ग्रहीतुं शक्नुवन्ति तथा च उत्पादानाम् सेवानां च निरन्तरं नवीनतां कर्तुं शक्नुवन्ति। "फेङ्गशेन् भागः १" इव ते अपि उत्तमगुणवत्तायाः प्रतिष्ठायाश्च भयंकरप्रतिस्पर्धात्मकविपण्ये विशिष्टाः सन्ति ।
तस्मिन् एव काले, २.सीमापार ई-वाणिज्यम् ब्राण्ड्-निर्माणम् अपि महत्त्वपूर्णम् अस्ति । उत्तमः ब्राण्ड्-प्रतिबिम्बः उत्पादानाम् उपभोक्तृनिष्ठां च अधिकं अतिरिक्तं मूल्यं आनेतुं शक्नोति । एतदर्थं कम्पनीभ्यः उत्पादस्य गुणवत्ता, विक्रयोत्तरसेवा, विपणनप्रचार इत्यादिषु परिश्रमं कर्तुं आवश्यकं भवति, यथा निर्देशकः चलच्चित्रनिर्माणे कथानकं, विशेषप्रभावं, अभिनेताप्रदर्शनम् इत्यादिषु पक्षेषु ध्यानं दत्त्वा दृष्टिगोचरं कार्यं निर्माति
अपि,सीमापार ई-वाणिज्यम् नीतयः विनियमाः च, रसदः वितरणं च, विनिमयदरस्य उतार-चढावः इत्यादीनि अनेकानि आव्हानानि अपि अस्य सम्मुखीभवन्ति । नीतिपरिवर्तनेन उत्पादानाम् आयातनिर्यातशुल्कं प्रभावितं कर्तुं शक्यते, रसदविलम्बेन ग्राहकसन्तुष्टौ न्यूनता भवितुम् अर्हति, विनिमयदरस्य उतार-चढावः उत्पादानाम् मूल्यं विक्रयमूल्यं च प्रभावितं कर्तुं शक्नोति एतेषां कारकानाम्, यथा वित्तीयविषयाणि, अभिनेतानां समयसूचना, शूटिंग्-स्थानानि, चलच्चित्रनिर्माणे अन्ये अनिश्चितकारकाः च अन्तिमपरिणामे प्रभावं कर्तुं शक्नुवन्ति
संक्षेपेण, २.सीमापार ई-वाणिज्यम् ग्रीष्मकालीनचलच्चित्रदूरदर्शनविपण्यवत् अत्र अपि अवसरैः, आव्हानैः च परिपूर्णम् अस्ति । परिवर्तनस्य निरन्तरं अनुकूलतां कृत्वा स्वस्य शक्तिं सुधारयित्वा एव वयं घोरस्पर्धायां अजेयः भवितुम् अर्हति ।