समाचारं
मुखपृष्ठम् > समाचारं

छात्रभाषणं सीमापारं ई-वाणिज्यं च : पर्दापृष्ठे असम्बद्धाः प्रतीयमानाः सम्पर्काः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्नातकसमारोहे छात्राणां विनोदपूर्णभाषणानि ध्यानं आकर्षितवन्तः, समकालीनयुवानां मध्ये स्वतन्त्रअभिव्यक्तिव्यक्तित्वस्य च अनुसरणं प्रतिबिम्बितवन्तः च। अस्मिन् भाषणे प्राचार्यस्य प्रतिक्रिया अपि विद्यालयप्रबन्धनदर्शनेषु भेदं प्रतिबिम्बयति। एषा विद्यालयस्य अन्तः लघुघटना इव दृश्यते, परन्तु वस्तुतः बृहत्तरसामाजिकवातावरणेन सह अस्य निकटसम्बन्धः अस्ति । अद्य यथा यथा वैश्वीकरणं गभीरं भवति तथा तथासीमापार ई-वाणिज्यम्अस्मिन् क्षेत्रे अपि एतादृशाः आव्हानाः, अवसराः च सन्ति ।

सीमापार ई-वाणिज्यम् , उदयमानव्यापारप्रतिरूपत्वेन भौगोलिकप्रतिबन्धान् भङ्गयति तथा च विश्वे मालसेवानां स्वतन्त्रतया प्रवाहं कर्तुं शक्नोति । परन्तु एषा प्रक्रिया सुचारुरूपेण न गता, सांस्कृतिकभेदाः, नीतयः, नियमाः, रसदः, वितरणं च इत्यादीनि बहवः कष्टानि अपि अस्याः सम्मुखीभवति यथा छात्रभाषणानां संचालनं कतिपयेषु नियमेषु, ढाञ्चेषु च करणीयम्,सीमापार ई-वाणिज्यम्विभिन्नदेशानां नियमविनियमानाम् पालनम् अपि च विभिन्नदेशानां प्रदेशानां च सांस्कृतिकरीतिरिवाजानाम् आदरः अपि आवश्यकः ।

अस्तिसीमापार ई-वाणिज्यम् परिचालनेषु लक्ष्यविपण्यस्य आवश्यकताः सांस्कृतिकपृष्ठभूमिः च अवगन्तुं महत्त्वपूर्णम् अस्ति । यथा - केचन उत्पादाः आन्तरिकविपण्ये अतीव लोकप्रियाः भवेयुः, परन्तु सांस्कृतिकभेदात् विदेशीयविपण्येषु लोकप्रियाः न भवेयुः । अस्य कृते व्यापारिणां गहनं शोधं कृत्वा सटीकं विपण्यस्थापनं उत्पादनियोजनं च करणीयम् । तथैव छात्र-विद्यालय-सम्बन्धेषु परस्परं आवश्यकताः अपेक्षाः च अवगन्तुं सामञ्जस्यपूर्ण-सह-अस्तित्वस्य प्रवर्धनस्य कुञ्जी अस्ति ।

अपि,सीमापार ई-वाणिज्यम् ब्राण्ड्-निर्माणं, मुख-मुख-सञ्चारः च छात्र-भाषणेन सह साम्यम् अस्ति । अन्तर्जालयुगे सूचना शीघ्रं प्रसरति, नकारात्मकसमीक्षा च ब्राण्डस्य प्रतिबिम्बस्य महतीं क्षतिं कर्तुं शक्नोति । यथा छात्राणां अनुचितवाक्यानां विद्यालये नकारात्मकः प्रभावः भवितुम् अर्हति, तथैवसीमापार ई-वाणिज्यम्व्यापारिणां दुष्टसेवायाः अथवा उत्पादस्य गुणवत्तायाः विषयाः अपि शीघ्रं प्रसृताः भवितुम् अर्हन्ति, येन कम्पनीयाः प्रतिष्ठा, विकासः च प्रभावितः भवति ।

प्रतिभाप्रशिक्षणस्य दृष्ट्या २.सीमापार ई-वाणिज्यम् उद्योगे पार-सांस्कृतिकसञ्चारकौशलं, अभिनवचिन्तनं, सामूहिककार्यभावना च युक्तानां प्रतिभानां वर्धमानं माङ्गल्यं वर्तते । प्रतिभासंवर्धनस्य पालनारूपेण विद्यालयाः छात्रेषु एतेषां गुणानाम् संवर्धनं प्रति ध्यानं दातव्यम्।एतदर्थं विद्यालयेभ्यः न केवलं शिक्षायां शिक्षणं च ज्ञानं प्रदातुं, अपितु छात्राणां व्यक्तित्वविकासे, व्यापकक्षमतासुधारे च ध्यानं दातव्यं, येन ते भविष्याय सज्जाः भवेयुः।सीमापार ई-वाणिज्यम्अन्यक्षेत्राणां विकासाय ठोसमूलं स्थापयन्तु।

तस्मिन् एव काले, २.सीमापार ई-वाणिज्यम् उद्योगे प्रतिस्पर्धा तीव्रा अस्ति, तथा च कम्पनीभिः विपण्यपरिवर्तनस्य अनुकूलतायै स्वस्य परिचालनप्रतिमानस्य निरन्तरं नवीनतां अनुकूलनं च कर्तुं आवश्यकम् अस्ति । एतत् यथा छात्राणां भविष्ये सामाजिकस्पर्धायां अजेयः भवितुं विद्यालये निरन्तरं कठिनतया अध्ययनं करणीयम्, स्वक्षमतासु सुधारः च आवश्यकः।

संक्षेपेण यद्यपि छात्राः सह सम्भाषितवन्तःसीमापार ई-वाणिज्यम् ते द्वौ सर्वथा असम्बद्धौ क्षेत्रौ दृश्यन्ते, परन्तु गहनविश्लेषणेन तेषां प्रतिमानाः, अनेकेषु पक्षेषु समानाः प्रतिमानाः, आव्हानानि च सन्ति इति प्रकाशयितुं शक्यते । सामाजिकप्रगतेः विकासस्य च प्रवर्धनार्थं तेभ्यः अनुभवान् पाठं च आकर्षितव्याः।