한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनस्य अङ्कीययुगे प्रौद्योगिक्याः विकासः तीव्रगत्या भवति । तेषु जालपुटनिर्माणक्षेत्रे परिवर्तनं विशेषतया महत्त्वपूर्णम् अस्ति । पूर्वं यदि कम्पनयः व्यक्तिश्च स्वकीयं जालपुटं स्थापयितुम् इच्छन्ति स्म तर्हि तेषां प्रायः व्यावसायिकतकनीकीदलस्य उपरि अवलम्बनस्य आवश्यकता भवति स्म, यस्य कृते बहुकालः धनं च व्ययः भवति स्म परन्तु प्रौद्योगिक्याः उन्नत्या सह SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था कालस्य आवश्यकतानुसारं उद्भूतवती, येन उपयोक्तृभ्यः वेबसाइटनिर्माणस्य एकः नूतनः मार्गः प्राप्यते
SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः बहवः लाभाः सन्ति । एतत् वेबसाइट् निर्माणस्य सीमां बहु न्यूनीकरोति व्यावसायिकतांत्रिकपृष्ठभूमिं विना उपयोक्तारः अपि सरलसञ्चालनद्वारा सुन्दरं व्यावहारिकं च वेबसाइट् निर्मातुम् अर्हन्ति । एषा सुविधा अधिकान् लघु-सूक्ष्म-उद्यमान् व्यक्तिनाञ्च अन्तर्जाल-माध्यमेन स्वकीयं प्रदर्शन-मञ्चं स्थापयितुं समर्थयति यत् ते स्वव्यापारस्य उत्तम-प्रचारं कर्तुं स्वस्य प्रदर्शनं च कर्तुं शक्नुवन्ति |.
तस्मिन् एव काले SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था अपि कार्यक्षमा अस्ति । पारम्परिकजालस्थलनिर्माणपद्धतिभिः सह तुलने एतत् शीघ्रमेव जालस्थलस्य रूपरेखां निर्मातुम् अर्हति, उपयोक्तारः च अल्पकाले एव स्वविचारं व्यवहारे स्थापयितुं शक्नुवन्ति विपण्यां स्वप्रतिबिम्बं प्रदर्शयितुं अवसरान् च ग्रहीतुं उत्सुकाः कम्पनीनां कृते एतत् निःसंदेहं महत्त्वपूर्णं साधनम् अस्ति ।
तदतिरिक्तं SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः अपि उत्तमं मापनीयता अस्ति । यथा यथा उपयोक्तृआवश्यकता परिवर्तनं निरन्तरं भवति तथा च व्यापारस्य विकासः भवति तथा तथा वेबसाइट् बृहत्-परिमाणेन पुनर्निर्माणस्य आवश्यकतां विना कार्याणि सहजतया योजयितुं परिवर्तयितुं च शक्नोति । एषा लचीलता वेबसाइट् सर्वदा उपयोक्तृआवश्यकताभिः सह तालमेलं स्थापयितुं शक्नोति तथा च उपयोक्तृभ्यः सततं मूल्यं प्रदातुं शक्नोति ।
परन्तु कस्यापि उदयमानप्रौद्योगिक्याः इव SAAS स्वसेवाजालस्थलनिर्माणप्रणालीषु अपि केषाञ्चन आव्हानानां सामना भवति । प्रथमं सुरक्षाविषयाणि महत्त्वपूर्णचिन्ता अस्ति। यतो हि उपयोक्तृभ्यः उपयोगकाले मेघे केचन दत्तांशाः अपलोड् कर्तुं आवश्यकाः सन्ति, अतः दत्तांशसुरक्षा, गोपनीयतासंरक्षणं च विशेषतया महत्त्वपूर्णम् अस्ति । एकदा दत्तांशभङ्गः जातः चेत् उपयोक्तृभ्यः महतीं हानिः भविष्यति ।
द्वितीयं, यद्यपि SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्या वेबसाइटनिर्माणस्य तान्त्रिकदहलीजं न्यूनीकृतं तथापि व्यक्तिकरणस्य अनुकूलनस्य च दृष्ट्या अद्यापि तस्य कतिपयानि सीमानि सन्ति विशेषावाश्यकता, सृजनात्मका आवश्यकता च येषां केषाञ्चन उपयोक्तृणां कृते तेषां अपेक्षाः पूर्णतया न पूरिताः भवेयुः ।
अमेरिकादेशस्य प्रासंगिकघटनानां विषये पुनः आगत्य वयं ज्ञातुं शक्नुमः यत् एतेषां घटनानां अर्थव्यवस्थायां समाजे च बहुपक्षीयः प्रभावः भवति । यथा, गृहसुरक्षाविभागेन आश्चर्यजनकं अन्वेषणं सम्बन्धितकम्पनीनां परिचालनं विकासं च प्रभावितं कर्तुं शक्नोति, तस्मात् सम्पूर्णे उद्योगशृङ्खले श्रृङ्खलाप्रतिक्रिया भवति फुयाओ ग्लासस्य प्रतिक्रिया अपि एतादृशीनां परिस्थितीनां सामना कुर्वन् कम्पनीयाः मनोवृत्तिः, सामनाकरणरणनीतयः च प्रतिबिम्बयति ।
व्यापकदृष्ट्या एताः घटनाः विपण्यविश्वासं निवेशवातावरणं च किञ्चित्पर्यन्तं प्रभावितवन्तः । अस्थिरस्थितिः निवेशकानां सावधानतां जनयितुं शक्नोति, यत् क्रमेण प्रौद्योगिकी-नवीनीकरणं, निगम-विकासं च प्रभावितं करोति । तथापि संकटाः प्रायः अवसरैः सह आगच्छन्ति । अस्मिन् सन्दर्भे ये कम्पनयः प्रौद्योगिकीश्च परिवर्तनस्य शीघ्रं अनुकूलतां प्राप्तुं नवीनतां विकसितुं च शक्नुवन्ति, ताः विशिष्टाः भवितुम् अर्हन्ति ।
SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः कृते एतादृशं वातावरणं एकं आव्हानं अवसरं च भवति । एकतः अस्थिरविपण्यवातावरणेन उपयोक्तारः प्रौद्योगिकीनिवेशस्य विषये सावधानाः भवितुम् अर्हन्ति, अतः SAAS स्वसेवाजालस्थलनिर्माणप्रणालीनां विपण्यप्रवर्धनं प्रभावितं भवति अपरपक्षे, व्ययस्य न्यूनीकरणाय, कार्यक्षमतायाः उन्नयनार्थं च उद्यमाः एतां सुविधाजनकं वेबसाइटनिर्माणपद्धतिं चयनं कर्तुं अधिकं प्रवृत्ताः भवेयुः, अतः SAAS स्वसेवाजालस्थलनिर्माणप्रणालीनां अधिका विपण्यमागधा आनेतुं शक्यते
सामान्यतया, एकस्याः अभिनवप्रौद्योगिकीरूपेण, SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः विकासः सामाजिक-आर्थिकवातावरणे परिवर्तनेन सह निकटतया सम्बद्धः अस्ति अस्माभिः तस्य सम्मुखीभूतानां आव्हानानां विषये ध्यानं दातव्यं, परन्तु तस्य निरन्तरविकासं सुधारं च प्रवर्धयितुं उपयोक्तृभ्यः उत्तमसेवाः अनुभवाः च प्रदातुं अवसरान् अपि ग्रहीतुं आवश्यकम्।