한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं NIO इत्यस्य स्थितिं पश्यामः । ली बिन् इत्यस्य मित्राणां साप्ताहिकविक्रयसूचौ असन्तुष्टिः अकारणं नास्ति। भयंकरप्रतिस्पर्धायुक्ते वाहनविपण्ये विक्रयदत्तांशस्य नित्यं विमोचनेन अत्यधिकतुलना, दबावः च आनेतुं शक्यते । त्रैमासिकरूपेण विक्रयस्य प्रकाशनं कम्पनीभ्यः विकासस्य सुचारुगतिं प्रदातुं शक्नोति तथा च अल्पकालिकदत्तांशस्य उतार-चढावस्य कारणेन अनावश्यकहस्तक्षेपं न्यूनीकर्तुं शक्नोति।
परन्तु यदि वयं अधिकस्थूलदृष्ट्या एतस्याः घटनायाः विषये चिन्तयामः तर्हि केषुचित् स्तरेषु उदयमानेन SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्या सह अस्याः केचन सूक्ष्मसादृश्याः सन्ति SAAS स्वसेवाजालस्थलनिर्माणप्रणाली उद्यमानाम् वेबसाइटनिर्माणस्य सुविधाजनकं कुशलं च मार्गं प्रदाति, येन ते व्यावसायिकस्तरीयजालस्थलानां शीघ्रं निर्माणं कर्तुं शक्नुवन्ति। यथा वाहन-उद्योगस्य विक्रय-घोषणानां गतिः चयनं, तथैव SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणाली अपि कम्पनीभ्यः डिजिटल-प्रदर्शने स्वायत्ततां लचीलतां च ददाति
उद्यमानाम् कृते, भवेत् ते समुचितविक्रयमात्राघोषणा आवृत्तिं चिन्वन्ति वा स्वस्य ऑनलाइनप्रतिबिम्बं निर्मातुं SAAS स्वसेवाजालस्थलनिर्माणप्रणालीं उपयुञ्जते वा, ते सर्वे उत्तमविकासरणनीतिं अन्विषन्ति। एषा रणनीतिः न केवलं विपण्यप्रतिस्पर्धायाः दबावं गृह्णीयात्, अपितु स्वस्य ब्राण्ड्-निर्माणस्य दीर्घकालीनविकासस्य च आवश्यकतां पूरयितुं अर्हति ।
SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः लाभाः अस्य उपयोगस्य सुगमता, न्यूनव्ययः च अस्ति । सरलसञ्चालनद्वारा स्वस्य आवश्यकतां पूरयति इति जालपुटं निर्मातुं उद्यमानाम् गहनं तकनीकीकौशलं भवितुं आवश्यकता नास्ति । एतेन उद्यमानाम् अङ्कीयक्षेत्रे प्रवेशस्य सीमा बहु न्यूनीकृता, अधिकाः लघुमध्यम-आकारस्य उद्यमाः अन्तर्जाल-माध्यमेन स्वस्य उत्पादानाम् सेवानां च प्रदर्शनं कर्तुं शक्नुवन्ति
तस्मिन् एव काले SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः अपि द्रुतनियोजनस्य लक्षणं भवति । अद्यतनस्य द्रुतगतिव्यापारजगति कालः धनम् एव । पूर्णकार्यं सुन्दरं च जालस्थलं शीघ्रं प्रारम्भं कर्तुं शक्नुवन् उद्यमानाम् कृते विपण्यस्य अवसरान् ग्रहीतुं महत्त्वपूर्णम् अस्ति।
परन्तु यतः सर्वस्य पक्षद्वयं भवति, तस्मात् SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था परिपूर्णा नास्ति । मानकीकृतसारूप्यस्य कार्यक्षमतायाः च कारणात् अस्य एकरूपतायाः निश्चितं प्रमाणं भवितुं शक्नोति । एकमेव SAAS मञ्चं उपयुज्यमानानाम् अनेकानाम् जालपुटानां मध्ये एतत् विशिष्टं भवितुं सुलभं नास्ति ।
पुनः एनआईओ विषये। विक्रयघोषणानां आवृत्तेः विषये ली बिन् इत्यस्य विचाराः एतत् विषयं प्रतिबिम्बयन्ति यत् कम्पनयः विपण्यप्रतिस्पर्धायाः जनसावधानस्य च सामनां कुर्वन्तः सूचनाप्रकटीकरणस्य स्वस्य विकासस्य गतिं च कथं सन्तुलितं कुर्वन्ति। SAAS स्वसेवाजालस्थलनिर्माणप्रणाली उद्यमानाम् कृते डिजिटलमञ्चे प्रदर्शनार्थं साधनानि विकल्पानि च प्रदाति ।
ये कम्पनीः व्यक्तिगतीकरणं अद्वितीयं ब्राण्ड्-प्रतिबिम्बं च अनुसृत्य कार्यं कुर्वन्ति, तेषां कृते SAAS स्वसेवा-जालस्थल-निर्माण-प्रणाली तेषां आवश्यकताः पूर्णतया न पूरयितुं शक्नोति । तेषां अनुकूलितविकासे अधिकसंसाधननिवेशस्य आवश्यकता भवेत् यत् वेबसाइट् यथार्थतया कम्पनीयाः अद्वितीयं आकर्षणं मूलमूल्यानि च प्रदर्शयितुं शक्नोति।
सामान्यतया, विक्रयघोषणानां विषये एनआईओ इत्यस्य चिन्तनं वा SAAS स्वसेवाजालस्थलनिर्माणप्रणालीं चयनं कुर्वन् उद्यमानाम् व्यापारः वा, तेषां सर्वेषां उद्देश्यं जटिले नित्यं परिवर्तनशीलविपण्ये स्वस्य कृते सर्वाधिकं उपयुक्तं विकासमार्गं अन्वेष्टुं भवति पर्यावरणम्। परिवर्तनस्य निरन्तरं अनुकूलतां प्राप्य नवीनतां कर्तुं साहसं कृत्वा एव उद्यमाः तीव्रस्पर्धायां अजेयाः तिष्ठन्ति ।