समाचारं
मुखपृष्ठम् > समाचारं

ChinaJoy प्रदर्शन्याः वेबसाइटनिर्माणप्रतिरूपेषु प्रौद्योगिकीपरिवर्तनस्य सम्भाव्यप्रभावं दृष्ट्वा

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रदर्शन्यां वयं बहवः अत्याधुनिकाः प्रौद्योगिकी-उत्पादाः, यथा Huaxing, Samsung, TCL इत्यादीनां ब्राण्ड्-प्रदर्शकाः, तथैव विविधाः स्मार्टफोनाः च द्रष्टुं शक्नुमः । एते उत्पादाः हार्डवेयर-प्रौद्योगिक्यां निरन्तरं सफलतां प्रदर्शयन्ति तथा च उपयोक्तृभ्यः उत्तमं दृश्य-अनुभवं सुलभ-सञ्चालनं च आनयन्ति । परन्तु एतत् केवलं हार्डवेयरस्य प्रदर्शनं न भवति, अपितु विभिन्नक्षेत्रेषु प्रौद्योगिकीपरिवर्तनस्य गहनं प्रभावं प्रतिबिम्बयति ।

जालपुटनिर्माणक्षेत्रे पुनः आगत्य प्रौद्योगिक्याः उन्नतिः अपि महतीं परिवर्तनं कृतवती अस्ति । पूर्वं वेबसाइट्-निर्माणे जटिल-कोडिंग्-व्यावसायिक-ज्ञानस्य आवश्यकता आसीत्, परन्तु अधुना, SAAS-स्व-सेवा-जालस्थल-निर्माण-प्रणाल्याः उद्भवेन वेबसाइट्-निर्माणस्य सीमा बहु न्यूनीकृता अस्ति

SAAS स्वसेवाजालस्थलनिर्माणप्रणाली उपयोक्तृभ्यः "गृहं" प्रदातुं इव अस्ति यत् पूर्वमेव मूलभूतरूपरेखां निर्मितवती अस्ति उपयोक्तृभ्यः केवलं स्वस्य आवश्यकतानुसारं "सज्जितुं" "व्यवस्थापनं" च कर्तुं आवश्यकम् अस्ति अस्य बहवः लाभाः सन्ति, येषु प्रथमः कार्यसुलभः अस्ति । व्यावसायिकप्रोग्रामिंगज्ञानं ज्ञातुं आवश्यकता नास्ति, सरलेन ड्रैग् एण्ड् ड्रॉप्, क्लिक् इत्यादिभिः कार्यैः सहजतया वेबसाइट् निर्मातुं शक्नुवन्ति ।

द्वितीयं, SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः प्रायः समृद्धविविधता टेम्पलेट् विषयवस्तु च प्रदाति । भवेत् तत् निगमस्य आधिकारिकजालस्थलं, ई-वाणिज्यमञ्चं वा व्यक्तिगतं ब्लॉगं वा, भवान् उपयुक्तां शैलीं ज्ञातुं शक्नोति, तथा च व्यावसायिकविकासस्य व्यक्तिगतप्राथमिकतानां च अनुसारं कदापि परिवर्तयितुं शक्यते।

अपि च, व्ययपक्षः अपि अतीव आकर्षकः अस्ति । पारम्परिक-अनुकूलित-जालस्थल-निर्माणस्य तुलने, SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणाल्याः सामान्यतया सदस्यता-प्रणालीं स्वीकरोति, उपयोक्तृभ्यः केवलं माङ्गल्याः अपेक्षाकृतं न्यूनं शुल्कं दातुं आवश्यकं भवति, एकवारं उच्च-विकास-व्ययस्य परिहारः भवति

तथापि SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था परिपूर्णा नास्ति । व्यक्तिगतकरणस्य अनुकूलनस्य च विषये कतिपयानि सीमानि प्रवर्तयितुं शक्नुवन्ति । यद्यपि विविधाः टेम्पलेट्-विषयाणि च उपलभ्यन्ते तथापि अत्यन्तं अद्वितीय-आवश्यकताभिः सह केचन उपयोक्तारः पूर्णतया सन्तुष्टाः न भवेयुः ।

तदतिरिक्तं दत्तांशसुरक्षा, गोपनीयता च विषयाः सन्ति येषु ध्यानस्य आवश्यकता वर्तते । यतः उपयोक्तुः दत्तांशः SAAS सेवाप्रदातुः सर्वरे संगृहीतः भवति, तस्मात् दत्तांशस्य लीकेजस्य निश्चितः जोखिमः भवति ।

केषाञ्चन दोषाणां अभावेऽपि SAAS स्वसेवाजालस्थलनिर्माणप्रणालीनां विकासप्रवृत्तिः अद्यापि अनिवारणीया अस्ति । प्रौद्योगिक्याः निरन्तरं उन्नतिं अनुकूलनं च कृत्वा एताः समस्याः क्रमेण समाधानं प्राप्नुयुः इति मम विश्वासः।

भविष्ये SAAS स्वसेवाजालस्थलनिर्माणप्रणाली अन्यैः उदयमानप्रौद्योगिकीभिः सह उत्तमरीत्या एकीकृता भविष्यति इति अपेक्षा अस्ति । उदाहरणार्थं, अधिकबुद्धिमान् सामग्रीजननं अनुकूलनं च प्राप्तुं कृत्रिमबुद्धिप्रौद्योगिक्याः संयोजनं कृत्वा उपयोक्तृभ्यः अधिकसटीकविपणनविश्लेषणसाधनं प्रदातुं;

संक्षेपेण, SAAS स्वसेवाजालस्थलनिर्माणप्रणाली, डिजिटलयुगस्य उत्पादरूपेण, बहुसंख्यकप्रयोक्तृभ्यः सुविधां अवसरान् च आनयति। वेबसाइटनिर्माणक्षेत्रस्य निरन्तरविकासं प्रवर्धयितुं सम्भाव्यसमस्यानां विषये ध्यानं दत्त्वा समाधानं च कुर्वन् अस्माभिः तस्य लाभस्य पूर्णं उपयोगं कर्तव्यम्।