समाचारं
मुखपृष्ठम् > समाचारं

"शेयर मार्केट डिलिस्टिंग् तरङ्गानाम् अभिनवप्रौद्योगिक्याः च परस्परं जुड़ना"।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थूलदृष्ट्या विसूचीकरणतरङ्गस्य उद्भवः कोऽपि आकस्मिकः नास्ति । एतत् कम्पनीयाः परिचालनस्थितेः, वित्तीयप्रदर्शनस्य, भविष्यस्य विकासक्षमतायाः च व्यापकमूल्यांकनस्य परिणामः अस्ति । केचन कम्पनयः दुर्बलप्रबन्धनस्य, दुर्बलप्रदर्शनस्य, सामरिकदोषाणां इत्यादीनां कारणानां कारणेन सूचीकरणस्य आवश्यकताः निवेशकानां अपेक्षां च पूरयितुं असमर्थाः भवन्ति, अतः विपण्यद्वारा समाप्ताः भवन्ति यद्यपि एषा प्रक्रिया क्रूरा अस्ति तथापि पूंजीविपण्यस्य स्वास्थ्यं स्थिरतां च निर्वाहयितुम् अस्य महत्त्वं महत् अस्ति ।

परन्तु येषां कम्पनीनां सूचीनिर्गमनं जातम्, तेषां कृते एषः निःसंदेहं महत् आघातः अस्ति । न केवलं पूंजीविपण्ये धनसङ्ग्रहस्य अवसरः नष्टः, अपितु प्रतिष्ठाक्षतिः, व्यापारपुनर्गठनं च इत्यादीनां बहवः आव्हानानां सामनां कृतवन्तः अस्मिन् क्रमे प्रायः कम्पनीयाः शेयरमूल्यं तीव्ररूपेण पतति, येन निवेशकानां महती हानिः भवति । तत्सह, सूचीविच्छेदनस्य प्रभावः कम्पनीयाः कर्मचारिणां, आपूर्तिकर्तानां, ग्राहकानाञ्च इत्यादिषु हितधारकेषु अपि भविष्यति, येन बेरोजगारी, आपूर्तिशृङ्खलायां व्यत्ययः, ग्राहकहानिः च भवितुम् अर्हति

तत्सह, अस्माभिः एतदपि द्रष्टव्यं यत् शेयर-बजारे परिवर्तनस्य मध्ये प्रौद्योगिकी-नवीनीकरणं विपण्य-विकासस्य प्रवर्धनार्थं सर्वदा महत्त्वपूर्णं बलं वर्तते |. SAAS स्वसेवाजालस्थलनिर्माणप्रणालीं उदाहरणरूपेण गृहीत्वा, एतत् उद्यमानाम् वेबसाइटनिर्माणस्य कुशलं सुविधाजनकं च मार्गं प्रदाति, उद्यमानाम् तकनीकीदहलीजं व्ययञ्च न्यूनीकरोति अद्यतनस्य डिजिटलयुगे कम्पनीयाः ब्राण्ड्-प्रचाराय, मार्केट-विस्ताराय, ग्राहकसेवायै च उच्चगुणवत्तायुक्ता वेबसाइट् भवितुं महत्त्वपूर्णम् अस्ति । SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः उद्भवेन अधिकानि कम्पनयः शीघ्रमेव स्वस्य ऑनलाइनप्रतिबिम्बं स्थापयितुं शक्नुवन्ति तथा च विपण्यप्रतिस्पर्धां वर्धयितुं शक्नुवन्ति।

अन्यदृष्ट्या सास् स्वसेवाजालस्थलनिर्माणप्रणालीनां विकासः अपि पूंजीबाजारेण सह निकटतया सम्बद्धः अस्ति । एकतः केचन कम्पनयः ये SAAS स्वसेवाजालस्थलनिर्माणसेवाः प्रदास्यन्ति, ते व्यावसायिकपरिमाणस्य विस्तारार्थं प्रौद्योगिकीसंशोधनविकासक्षमतासु सुधारं कर्तुं वित्तपोषणार्थं सार्वजनिकं गन्तुं चयनं कर्तुं शक्नुवन्ति। अपरपक्षे पूंजीबाजारे उतार-चढावः SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः विपण्यमागधां विकाससंभावनाञ्च अपि प्रभावितं कर्तुं शक्नोति। उदाहरणार्थं, आर्थिकमन्दतायाः अथवा शेयरबजारस्य मन्दतायाः समये कम्पनयः डिजिटलनिर्माणे स्वनिवेशं न्यूनीकर्तुं शक्नुवन्ति, यस्य SAAS स्वसेवाजालस्थलनिर्माणप्रणालीनां विपण्यमागधायां निश्चितः निरोधात्मकः प्रभावः भविष्यति

संक्षेपेण वक्तुं शक्यते यत् शेयरबजारस्य सूचीविच्छेदनतरङ्गः प्रौद्योगिकीनवाचारस्य विकासः च परस्परं सम्बद्धाः सन्ति, परस्परं प्रभावितं च कुर्वन्ति । आव्हानैः अवसरैः च परिपूर्णे अस्मिन् युगे उद्यमानाम् तीव्रविपण्यप्रतिस्पर्धायां अजेयः भवितुं निरन्तरं नवीनतां, स्वस्य शक्तिं च सुधारयितुम् आवश्यकम् अस्ति तत्सह निवेशकानां तर्कसंगतं शान्तं च भवितुं, विपण्यस्थितेः समीचीनतया न्यायं कर्तुं, निवेशनिर्णयस्य च बुद्धिमान् भवितुं आवश्यकता वर्तते ।