한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु एषा स्पर्धायाः स्थितिः केवलं मोबाईलफोनक्षेत्रे एव सीमितं नास्ति, अपितु अन्तर्जालप्रौद्योगिक्याः विकासे अपि प्राप्यते । यथा, SAAS स्वसेवाजालस्थलनिर्माणप्रणाली अनेकेभ्यः कम्पनीभ्यः सुविधाजनकजालस्थलनिर्माणसेवाः प्रदाति ।
SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः उद्भवेन उद्यमानाम् वेबसाइटनिर्माणस्य मार्गः परिवर्तितः अस्ति । पूर्वं व्यावसायिकानां कृते वेबसाइट् विकासाय व्यावसायिकान् नियुक्त्य बहुकालं धनं च व्ययितुं आवश्यकम् आसीत् । अधुना SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः माध्यमेन उद्यमाः पूर्णकार्यैः सुन्दरैः अन्तरफलकैः च सह वेबसाइट्-निर्माणं सुलभतया कर्तुं शक्नुवन्ति ।
यथा हुवावे एप्पल् च उपयोक्तृणां आवश्यकतानां पूर्तये मोबाईलफोनविन्यासेषु निरन्तरं नवीनतां कुर्वन्ति, तथैव SAAS स्वसेवाजालस्थलनिर्माणप्रणाली अपि निरन्तरं स्वकार्यं अनुकूलयति तथा च ब्राण्ड्-प्रतिबिम्बस्य व्यावसायिक-आवश्यकतानां च अनुकूलतायै अधिकानि टेम्पलेट्-व्यक्तिगत-विकल्पानि प्रदाति भिन्नाः कम्पनयः।
उपयोक्तृ-अनुभवस्य दृष्ट्या SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणाली सरलं सुलभं च भवितुं प्रतिबद्धा अस्ति । उपयोक्तृणां व्यावसायिकप्रोग्रामिंगज्ञानस्य आवश्यकता नास्ति, तथा च केवलं कर्षयित्वा क्लिक् कृत्वा वेबसाइट् निर्माणं सामग्रीसम्पादनं च सम्पन्नं कर्तुं शक्नुवन्ति । इदं स्मार्टफोनस्य सरलस्य सहजस्य च संचालन-अन्तरफलकस्य अनुसरणस्य सदृशम् अस्ति ।
तस्मिन् एव काले SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः सुरक्षा अपि महत्त्वपूर्णा अस्ति । अस्य निगमजालस्थलानां दत्तांशसुरक्षां सुनिश्चित्य दत्तांशलीकं, हैकर-आक्रमणं च निवारयितुं आवश्यकम् अस्ति । एतत् मोबाईलफोन-प्रणाली इव अस्ति यस्याः उपयोक्तृगोपनीयतायाः, भुक्तिसुरक्षायाः च रक्षणं आवश्यकम् अस्ति ।
तदतिरिक्तं सास् स्वसेवाजालस्थलनिर्माणप्रणालीषु अपि विपण्यप्रतिस्पर्धायाः दबावः भवति । अनेकाः जालस्थलनिर्माणमञ्चाः उद्भवन्ति, सर्वे विपण्यभागाय स्पर्धां कुर्वन्ति । एतत् मोबाईलफोनविपण्ये हुवावे, एप्पल् इत्यादीनां ब्राण्ड्-समूहानां स्पर्धायाः सदृशम् अस्ति ।
प्रतियोगितायाः मध्ये विशिष्टतां प्राप्तुं सास् स्वसेवाजालस्थलनिर्माणप्रणाल्याः स्वस्य तकनीकीशक्तिः सेवागुणवत्ता च निरन्तरं सुधारयितुम् आवश्यकम् अस्ति उपयोक्तृणां वर्धमानानाम् आवश्यकतानां पूर्तये इदं निरन्तरं नवीनतां कर्तुं अर्हति, यथा हुवावे एप्पल् च नूतनानां प्रौद्योगिकीनां कार्याणां च विकासं निरन्तरं कुर्वन्ति।
संक्षेपेण, यद्यपि Huawei Mate70 तथा iPhone16 इत्येतयोः मध्ये स्पर्धा मोबाईलफोनक्षेत्रे प्रारब्धा अस्ति तथापि तस्मिन् समाहितानाम् नवीनतायाः, प्रतिस्पर्धायाः, उपयोक्तृमाङ्गसन्तुष्टेः च अवधारणानां क्षेत्रे SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः विकासेन सह अनेकानि समानतानि सन्ति अन्तर्जालप्रौद्योगिकी।