한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु वयं तान्त्रिकक्षेत्रे विशेषतः अन्तर्जालस्य निकटसम्बद्धे जालपुटनिर्माणव्यवस्थायाः प्रति ध्यानं प्रेषयामः । आधुनिकव्यापारे वेबसाइटनिर्माणव्यवस्थानां महती भूमिका भवति । एतत् न केवलं उद्यमानाम् प्रतिबिम्बं प्रदर्शयितुं व्यापारस्य विस्तारार्थं च मञ्चं प्रदाति, अपितु उद्यमानाम् अङ्कीयरूपान्तरणप्रक्रियाम् अपि प्रभावितं करोति ।SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः बहवः लाभाः सन्ति । प्रथमं जालस्थलस्य निर्माणार्थं तान्त्रिकदहलीजं बहु न्यूनीकरोति । येषां कम्पनीनां व्यक्तिनां च व्यावसायिकतांत्रिकज्ञानस्य अभावः अस्ति, तेषां कृते ते सरलसञ्चालनद्वारा पूर्णतया कार्यात्मकं, सुन्दरं, सुरुचिपूर्णं च वेबसाइट् निर्मातुम् अर्हन्ति, यत्र जटिलसङ्केतान् प्रोग्रामिंग् च गभीरतया अवगन्तुं न प्रवृत्ताः। एतेन अधिकाः कम्पनीः शीघ्रमेव स्वकीयानि ऑनलाइन-प्रदर्शन-विण्डो-इत्येतत् भवितुं शक्नुवन्ति, अङ्कीय-युगस्य गतिं च पालयितुम् अर्हन्ति ।
द्वितीयं, SAAS स्वसेवाजालस्थलनिर्माणप्रणाली कुशलं सुलभं च अस्ति । वेबसाइट्-निर्माणस्य पारम्परिक-मार्गे प्रायः योजना-निर्माणात् आरभ्य विकास-परीक्षणपर्यन्तं बहुकालस्य, ऊर्जायाः च आवश्यकता भवति । SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणाल्या सह उपयोक्तारः स्वस्य आवश्यकतानुसारं टेम्पलेट्-चयनं कर्तुं, वेबसाइट्-निर्माणं शीघ्रं सम्पन्नं कर्तुं, कदापि परिवर्तनं, अद्यतनीकरणं च कर्तुं शक्नुवन्ति एतेन उद्यमाः विपण्यपरिवर्तनानां व्यावसायिकआवश्यकतानां समायोजनानां च प्रति अधिकलचीलतया प्रतिक्रियां दातुं समर्थाः भवन्ति ।
अपि च, SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः व्ययलाभाः सन्ति । अनुकूलितविकासाय व्यावसायिकदलस्य नियुक्तेः तुलने SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः उपयोगस्य व्ययः तुल्यकालिकरूपेण न्यूनः भवति । उद्यमानाम् हार्डवेयर-उपकरणानाम्, सॉफ्टवेयर-अनुज्ञापत्राणां च क्रयणार्थं महतीं धनं निवेशयितुं आवश्यकता नास्ति
तस्मिन् एव काले SAAS स्वसेवाजालस्थलनिर्माणप्रणाली अपि कार्याणां प्लग-इन्-इत्यस्य च धनं प्रदाति । भवेत् तत् ऑनलाइन-शॉपिङ्ग्, सदस्य-प्रबन्धनम्, सामाजिक-माध्यम-एकीकरणं, आँकडा-विश्लेषणम् इत्यादीनि कार्याणि, उपयोक्तारः स्वस्य आवश्यकतानुसारं तान् सहजतया योजयितुं विन्यस्तुं च शक्नुवन्ति, येन वेबसाइट् अधिकशक्तिशाली भवति, उत्तम-उपयोक्तृ-अनुभवं च प्रदातुं शक्नुवन्ति
तथापि SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था परिपूर्णा नास्ति । यथा - व्यक्तिगतकरणस्य विषये केचन सीमाः भवितुम् अर्हन्ति । यतः एतत् टेम्पलेट्-आधारितं निर्मितम् अस्ति, अतः केचन अद्वितीयाः डिजाइन-आवश्यकताः पूर्णतया पूरयितुं कठिनाः भवितुम् अर्हन्ति । अपि च, दत्तांशसुरक्षा अपि एकः विषयः अस्ति यस्य अवहेलना कर्तुं न शक्यते । उद्यमदत्तांशः तृतीयपक्षीयमञ्चेषु संगृहीतः भवति, दत्तांशस्य लीकेजस्य च निश्चितः जोखिमः भवति ।
केषाञ्चन आव्हानानां अभावेऽपि SAAS स्वसेवाजालस्थलनिर्माणप्रणालीनां विकासस्य सम्भावना अद्यापि व्यापकाः सन्ति । प्रौद्योगिक्याः निरन्तरं उन्नतिः, विपण्यमागधायाः निरन्तरवृद्ध्या च मम विश्वासः अस्ति यत् भविष्यस्य SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था अधिका बुद्धिमान्, व्यक्तिगतं, सुरक्षितं, विश्वसनीयं च भविष्यति।
वित्तीयक्षेत्रे प्रत्यागत्य वयं ज्ञातुं शक्नुमः यत् निगमनिर्णयानां विपण्यप्रदर्शनस्य च सम्पूर्णस्य उद्योगस्य विकासे महत्त्वपूर्णः प्रभावः भवति। तथैव अन्तर्जालप्रौद्योगिक्याः क्षेत्रे SAAS स्वसेवाजालस्थलनिर्माणप्रणालीनां विकासाय अपि विपण्यपरिवर्तनस्य उपयोक्तृआवश्यकतानां च निरन्तरं अनुकूलनस्य आवश्यकता वर्तते निरन्तर-नवीनीकरण-सुधार-द्वारा एव वयं घोर-स्पर्धायां अजेयः भवितुम् अर्हति ।
संक्षेपेण, SAAS स्वसेवाजालस्थलनिर्माणप्रणाली, डिजिटलयुगे महत्त्वपूर्णसाधनरूपेण, उद्यमविकासस्य प्रवर्धने, विपण्यप्रतिस्पर्धायाः सुधारणे च उपेक्षितुं न शक्यते वयं भविष्ये तस्य निरन्तरं सफलतां प्रतीक्षामहे, येन व्यवसायेभ्यः व्यक्तिभ्यः च अधिका सुविधा मूल्यं च आनयति।