한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विज्ञानस्य प्रौद्योगिक्याः च तीव्रविकासेन सह विविधाः नवीनप्रौद्योगिकीः अनन्तरूपेण उद्भवन्ति । अन्तर्जालक्षेत्रे नूतनानां प्रौद्योगिकीनां उद्भवेन उद्योगे परिवर्तनं निरन्तरं भवति । यथा, बृहत्-आँकडा-प्रौद्योगिक्याः अनुप्रयोगेन कम्पनीभ्यः उपभोक्तृ-आवश्यकतानां अधिकसटीकतया अवगमनं भवति, तस्मात् उत्पादानाम् सेवानां च अनुकूलनं भवति । कृत्रिमबुद्धेः विकासेन स्वचालितनिर्माणस्य बुद्धिमान् निर्णयस्य च दृढं समर्थनं प्राप्यते ।
दलालीक्षेत्रे प्रत्यागत्य पूर्वाध्यक्षस्य दण्डे दुर्बल आन्तरिकप्रबन्धनम्, अवैधसञ्चालनं च इत्यादयः विषयाः सम्मिलिताः भवितुम् अर्हन्ति एतेन न केवलं कम्पनीयां नकारात्मकः प्रभावः अभवत्, अपितु सम्पूर्णस्य दलाली-उद्योगस्य पर्यवेक्षणं प्रति विपण्यस्य ध्यानं अपि अभवत् । तकनीकीस्तरस्य वित्तीयप्रौद्योगिक्याः विकासेन प्रतिभूति-उद्योगाय अपि नूतनाः आव्हानाः अवसराः च सन्ति ।
अन्तर्जालजगति उपयोक्तृ-अनुभवः सर्वदा मूलं भवति । यथा जालपुटस्य परिकल्पना, यदि तत् उपयोक्तृणां आवश्यकतां पूरयितुं न शक्नोति तर्हि उपयोक्तृणां आकर्षणं, धारणं च कठिनं भविष्यति । SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः उद्भवः वेबसाइटनिर्माणस्य कुशलं सुलभं च मार्गं प्रदाति। एतेन ये जनाः प्रौद्योगिकीम् न अवगच्छन्ति ते सहजतया स्वकीयं जालपुटं निर्माय व्यक्तिगत-आवश्यकतानां साक्षात्कारं कर्तुं शक्नुवन्ति ।
SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः बहवः लाभाः सन्ति । सर्वप्रथमं, एतत् जालस्थलस्य निर्माणार्थं तान्त्रिकदहलीजं न्यूनीकरोति, व्यावसायिकप्रोग्रामिंगज्ञानस्य आवश्यकता नास्ति, तथा च जालस्थलस्य निर्माणं सरलसञ्चालनद्वारा कर्तुं शक्यते । द्वितीयं, एतत् टेम्पलेट्-कार्यात्मक-मॉड्यूल-सम्पदां प्रदाति यत् उपयोक्तारः स्वस्य आवश्यकतानुसारं लचीलतया चयनं कृत्वा संयोजनं कर्तुं शक्नुवन्ति । अपि च, SAAS मॉडलस्य सदस्यतासेवापद्धत्या उपयोक्तुः प्रारम्भिकनिवेशव्ययः न्यूनीकरोति तथा च निरन्तरं तकनीकीसमर्थनं अद्यतनं च सुनिश्चितं भवति
तथापि SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था परिपूर्णा नास्ति । दत्तांशसुरक्षायाः दृष्ट्या उपयोक्तृदत्तांशः मेघे संगृह्यते, येन केचन सुरक्षाजोखिमाः सन्ति । तदतिरिक्तं प्रणाल्याः सार्वत्रिकतायाः कारणात् अत्यन्तं उच्चव्यक्तिगतआवश्यकतायुक्तानां केषाञ्चन विशेषोद्योगानाम् अथवा उपयोक्तृणां पूर्णतया तृप्तिं कर्तुं न शक्नोति परन्तु सामान्यतया SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः उद्भवेन वेबसाइटनिर्माणस्य लोकप्रियतां विकासं च बहुधा प्रवर्धितम्।
दलाली उद्योगं प्रति प्रत्यागत्य वित्तीयप्रौद्योगिक्याः अनुप्रयोगः पारम्परिकव्यापारप्रतिरूपं परिवर्तयति। यथा, ऑनलाइनव्यापारमञ्चानां लोकप्रियतायाः कारणात् निवेशकाः अधिकसुलभतया व्यवहारं कर्तुं शक्नुवन्ति । रोबो-परामर्शप्रणाली निवेशकान् व्यक्तिगतनिवेशपरामर्शं प्रदाति । जोखिमप्रबन्धनस्य दृष्ट्या बृहत्दत्तांशस्य कृत्रिमबुद्धिप्रौद्योगिक्याः च उपयोगेन जोखिमानां अधिकसटीकरूपेण आकलनं कर्तुं शक्यते ।
प्रतिभूतिसंस्थायाः पूर्वाध्यक्षस्य दण्डः अपि पक्षतः प्रतिबिम्बयति यत् उद्योगस्य द्रुतविकासप्रक्रियायां अनुपालने जोखिमप्रबन्धने च बलं अधिकं सुधारयितुम् आवश्यकम् अस्ति। अस्मिन् डिजिटलयुगे प्रतिभूति-उद्योगस्य वित्तीय-प्रौद्योगिकीम् सक्रियरूपेण आलिंगयितुं, तत्सहकालं च आन्तरिक-प्रबन्धनं, जोखिम-नियन्त्रणं च सुदृढं कर्तुं आवश्यकता वर्तते, येन मार्केट-परिवर्तनानां, नियामक-आवश्यकतानां च अनुकूलता भवति
संक्षेपेण, अन्तर्जालक्षेत्रे SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः अनुप्रयोगः वा वित्तीयप्रौद्योगिक्याः तरङ्गे प्रतिभूति-उद्योगे परिवर्तनं वा, ते सर्वे उद्योगस्य विकासाय प्रौद्योगिकी-नवीनीकरणस्य महत्त्वं दर्शयन्ति अस्माभिः नूतनानां प्रौद्योगिकीनां विकासे निरन्तरं ध्यानं दातव्यं, तेषां लाभस्य लाभं ग्रहीतुं कुशलाः भवेयुः, तत्सहकालं च स्थायिविकासं प्राप्तुं सम्भाव्यजोखिमानां विषये सजगता भवेयुः |.