समाचारं
मुखपृष्ठम् > समाचारं

"डियनलाओ उद्धारविकासकानाम् अनुसरणं उद्योगनवाचारस्य तरङ्गः च"।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

SAAS स्वसेवाजालस्थलनिर्माणप्रणाली इव अनेकेभ्यः कम्पनीभ्यः व्यक्तिभ्यः च वेबसाइटनिर्माणस्य सुविधाजनकमार्गं प्रदाति । एतत् नवीनं प्रतिरूपं पारम्परिकजालस्थलनिर्माणस्य बोझिलप्रक्रियाः तान्त्रिकबाधाः च भङ्गयति, येन कोऽपि सहजतया स्वस्य वेबसाइटस्य स्वामित्वं प्राप्तुं शक्नोति

SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः लाभः तस्याः कार्यक्षमतायाः उपयोगस्य च सुगमतायां वर्तते । उपयोक्तृभ्यः व्यावसायिकप्रोग्रामिंगज्ञानस्य आवश्यकता नास्ति ते शीघ्रमेव सरलसञ्चालनद्वारा तेषां प्रियसारूप्याणां कार्याणां च चयनेन तेषां आवश्यकतानां पूर्तिं कर्तुं शक्नुवन्ति। एतेन न केवलं समयस्य व्ययस्य च रक्षणं भवति, अपितु जालस्थलनिर्माणस्य कार्यक्षमतायाः गुणवत्तायाश्च महती उन्नतिः भवति ।

तस्मिन् एव काले SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः अपि प्रबलमापनीयता, लचीलता च अस्ति । उपयोक्तृ-आवश्यकतानुसारं कदापि उन्नयनं समायोजितं च कर्तुं शक्यते, परिवर्तनशील-बाजार-आवश्यकतानां व्यावसायिक-विकासस्य च अनुकूलतायै नूतनानि कार्याणि मॉड्यूलानि च योजयितुं शक्यते

परन्तु यथा सर्वस्य पक्षद्वयं भवति तथा SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था परिपूर्णा नास्ति । सुरक्षायाः दृष्ट्या यतः बहुविधाः उपयोक्तारः समानं सर्वरं संसाधनं च साझां कुर्वन्ति, अतः केचन जोखिमाः भवितुम् अर्हन्ति । तदतिरिक्तं, उच्चव्यक्तिगतआवश्यकताभिः सह केषाञ्चन उपयोक्तृणां कृते, प्रणाल्याः प्रदत्ताः टेम्पलेट्-कार्यं च तेषां विशेषापेक्षां पूर्णतया न पूरयितुं शक्नुवन्ति ।

मेटाक्रिटिक-मान्यतां अनुसृत्य "डियन लाओ साल्वेशन" इत्यस्य विकासकानां विषये पुनः। ते अनेकक्रीडासु विशिष्टतां प्राप्तुं क्रीडायाः गुणवत्तां सुधारयितुम् उपयोक्तृ-अनुभवं अनुकूलितुं च परिश्रमं कुर्वन्ति । इदं SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः दर्शनेन सह सङ्गतं यत् उपयोक्तृभ्यः गुणवत्तापूर्णसेवाः प्रदातुं उपयोक्तृआवश्यकतानां पूर्तये च।

क्रीडाविकासे विकासकानां निरन्तरं नवीनतां सुधारयितुम् आवश्यकं भवति यत् खिलाडयः आकर्षयितुं समीक्षकाणां प्रशंसां प्राप्तुं च शक्नुवन्ति । तथैव SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः अपि विपण्यपरिवर्तनस्य उच्चतरप्रयोक्तृआवश्यकतानां च सामना कर्तुं निरन्तरं विकासः सुधारः च आवश्यकः अस्ति

संक्षेपेण, भवेत् तत् क्रीडाविकासः वा वेबसाइटनिर्माणप्रणालीनवाचारः वा, अस्माभिः समयस्य तालमेलं स्थापयितुं, उपयोक्तृणां आवश्यकतानां निरन्तरं पूर्तये च आवश्यकता वर्तते, येन वयं पादस्थानं प्राप्तुं, भयंकरस्पर्धायां सफलतां च प्राप्नुमः।