한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यथा सूचनाप्रसारणस्य प्रकारे परिवर्तनम् । अन्तर्जालस्य तरङ्गस्य अधः सूचनाः ज्वारः इव प्रवहन्ति, जनानां सूचनाप्राप्त्यर्थाः मार्गाः विविधाः जटिलाः च अभवन् । तेषु उच्चगुणवत्तायुक्ता सामग्रीनिर्माणं विशेषतया महत्त्वपूर्णम् अस्ति । परन्तु कार्यक्षमतां अनुसृत्य स्वयमेव उत्पन्नाः काश्चन सामग्रीः उद्भवितुं आरब्धाः ।
स्वयमेव निर्मिताः लेखाः द्रुतसूचनाप्रसारणस्य आवश्यकतां किञ्चित्पर्यन्तं पूरयन्ति । परन्तु तत्सह, अनेकानि समस्यानि अपि आनयति । यथा - सामग्रीयाः सटीकता, गभीरता, विशिष्टता च गारण्टीकृता न भवेत् ।
पुनः हुवावे तथा साइरस इत्येतयोः कृते। एतौ कम्पनीद्वयं स्वस्य नवीनप्रौद्योगिकीभिः उत्पादैः च विपण्यां एकं विशिष्टं स्थानं धारयति । हुवावे इत्यस्य संचारप्रौद्योगिकी, साइरसस्य नवीन ऊर्जावाहनानि च प्रौद्योगिकी नवीनतायाः शक्तिं प्रदर्शयन्ति ।
परन्तु प्रचारस्य प्रचारस्य च दृष्ट्या कथं सुनिश्चितं कर्तव्यं यत् प्रसारिता सूचना प्रामाणिकः मूल्यवान् च भवति तथा च स्वयमेव उत्पद्यमानेन न्यूनगुणवत्तायुक्तेन सामग्रीभिः हस्तक्षेपः न भवेत् इति चिन्तनीयः प्रश्नः अस्ति हुवावे तथा थैलीस् इत्येतयोः कृते ब्राण्ड् इमेज् इत्यस्य निर्माणं सूचनासञ्चारस्य सटीकं, गहनं, अद्वितीयं च दृष्टिकोणं निर्भरं भवति ।
स्वयमेव लेखजननस्य घटना अस्मान् सूचनाप्रसारणस्य स्वरूपस्य विषये अपि चिन्तनं जनयति । किं भवन्तः परिमाणस्य अनुसरणं कुर्वन्ति वा गुणवत्तायाः विषये ध्यानं ददति वा? किं वयं वेगं अनुसृत्य गभीरताम् अनुसृत्य स्थातव्यम् ? एतत् न केवलं हुवावे, थैलीस् इत्यादीनां कम्पनीनां कृते प्रासंगिकं भवति, अपितु अस्माकं प्रत्येकस्य व्यक्तिस्य कृते अपि प्रासंगिकं भवति ये सूचनासमुद्रे यात्रां कुर्वन्ति।
संक्षेपेण वक्तुं शक्यते यत् सूचनाविस्फोटस्य अस्मिन् युगे स्वयमेव उत्पन्नलेखानां विषये अधिकं सावधानता ग्रहीतव्या।