한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनस्य अन्तर्जालजगति स्वयमेव लेखजननस्य प्रौद्योगिकी असामान्यं नास्ति । अस्य मूल अभिप्रायः सूचनाप्रसारणस्य कार्यक्षमतां वर्धयितुं भवेत्, परन्तु वास्तविकप्रयोगे अनेकानि समस्यानि उत्पद्यन्ते ।
दलाली-उद्योगस्य कृते सटीकं, प्रामाणिकं, गहनं च शोधं विश्लेषणं च महत्त्वपूर्णम् अस्ति । परन्तु स्वयमेव उत्पन्नलेखानां उपरि अवलम्बनेन अशुद्धा अपूर्णा च सूचना भवितुं शक्नोति, येन निर्णयनिर्माणं प्रभावितं भवितुम् अर्हति ।
यथा, निवेशकाः स्वयमेव उत्पन्नलेखानाम् आधारेण कम्पनीयाः स्टॉकस्य मूल्याङ्कनं कुर्वन्तः गलत् निर्णयं कर्तुं शक्नुवन्ति येषु गभीरतायाः व्यावसायिकदृष्टिकोणस्य च अभावः भवति एतादृशः गलतः निर्णयः न केवलं भवतः आर्थिकहानिम् आनयिष्यति, अपितु सम्पूर्णस्य विपण्यस्य स्थिरतायाः उपरि अपि प्रभावं कर्तुं शक्नोति ।
अपि च, स्वयमेव लेखानाम् उत्पत्तिः उद्योगस्य व्यावसायिकतां मानकीकरणं च क्षीणं कर्तुं शक्नोति । प्रतिभूति-उद्योगेन ग्राहकानाम् विश्वसनीयनिवेशसल्लाहं प्रदातुं गहनं शोधं विश्लेषणं च कर्तुं व्यावसायिकानां ज्ञानं अनुभवं च अवलम्बितव्यम्। परन्तु यदि स्वयमेव उत्पन्नाः न्यूनगुणवत्तायुक्ताः लेखाः बहुसंख्याकाः सन्ति तर्हि सम्पूर्णः उद्योगः द्रुतगतिना, कठोरतायाश्च अभावः च दृश्यते ।
अधिकस्थूलदृष्ट्या स्वयमेव उत्पन्नलेखानां व्यापकप्रयोगेन समाजस्य सूचनावातावरणे अपि नकारात्मकः प्रभावः भवितुम् अर्हति ।
सूचनाविस्फोटस्य युगे जनाः पूर्वमेव प्रभावीसूचनायाः परीक्षणस्य, परिचयस्य च समस्यायाः सम्मुखीभवन्ति । स्वयमेव उत्पन्नानां विविधगुणवत्तायुक्तानां लेखानाम् बहूनां प्रवाहः सूचनानां भ्रमं अधिकं वर्धयिष्यति तथा च जनसामान्यं यथार्थतया बहुमूल्यं सामग्रीं प्राप्तुं कठिनं करिष्यति।
व्यक्तिनां कृते स्वयमेव उत्पन्नलेखानां अतिनिर्भरता तेषां चिन्तनस्य ज्ञानप्राप्तेः च क्षमतां दुर्बलं कर्तुं शक्नोति ।
यदा जनाः सज्जा सूचनां स्वीकुर्वितुं अभ्यस्ताः भवन्ति यस्याः स्वस्य चिन्तनस्य संसाधनस्य च आवश्यकता नास्ति तदा तेषां सक्रियरूपेण अन्वेषणं गहनसंशोधनं च कर्तुं प्रेरणा क्रमेण नष्टा भविष्यति, अतः व्यक्तिगतवृद्धिः विकासश्च प्रभावितः भविष्यति
प्रतिभूतिसंस्थायाः पूर्वाध्यक्षस्य दण्डस्य घटनां प्रति प्रत्यागत्य, यद्यपि तस्य प्रत्यक्षतया स्वयमेव उत्पन्नवस्तूनाम् अस्तित्वस्य कारणं कर्तुं न शक्यते, तथापि तया प्रतिबिम्बिताः उद्योगस्य अराजकता, नियामकविषयाश्च स्वयमेव उत्पन्नवस्तूनाम् प्रतिकूलप्रभावैः सह केनचित् प्रकारेण सम्बद्धाः सन्ति .
संक्षेपेण, दक्षतां सुविधां च अनुसृत्य, अस्माभिः स्वयमेव उत्पन्नाः लेखाः ये सम्भाव्यजोखिमाः आनेतुं शक्यन्ते, तेषां विषये सजगता भवितुमर्हति, तथा च प्रतिभूति-उद्योगस्य, समग्ररूपेण समाजस्य अपि स्वस्थविकासः सुनिश्चित्य पर्यवेक्षणं नियमनं च सुदृढं कर्तव्यम् |.