한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अभिनव औषधानां क्षेत्रे उतार-चढावः अनुसंधानविकासव्ययः, विपण्यप्रतिस्पर्धा, नीतिवातावरणं च इत्यादीनां बहुविधकारकाणां प्रभावं प्रतिबिम्बयति । केषाञ्चन अभिनव-औषध-अवधारणा-समूहानां क्षयः क्षेत्रे निवेशकानां विश्वासं प्रति निश्चितं प्रहारं कृतवान् अस्ति । परन्तु एतेन कम्पनीः अनुसंधानविकासनवाचारस्य, विपण्यरणनीतिसमायोजनस्य च विषये अधिकं ध्यानं दातुं अपि प्रेरिताः भवन्ति ।
तत्सह, प्रमुखानां सीपीओ-कम्पनीनां विकासस्य गतिः अपि उत्तमः अस्ति । प्रायः १४० अरब युआन् इत्यस्य परिमाणं २०० तः अधिकानां संस्थानां शोधं च दर्शयति यत् विपण्यस्य तस्य महती अपेक्षा अस्ति । सीपीओ प्रौद्योगिक्यां निरन्तरं सफलताभिः सम्बद्धानां उद्योगानां कृते विशालाः विकासस्य अवसराः प्राप्ताः।
वस्तुतः नवीनौषधक्षेत्रं वा सीपीओ वा, तस्य विकासः विपण्यमागधातः प्रौद्योगिकीनवाचारात् च अविभाज्यः अस्ति । वैश्वीकरणस्य सन्दर्भे यदि कम्पनयः भयंकरप्रतिस्पर्धायुक्ते विपण्ये विशिष्टाः भवितुम् इच्छन्ति तर्हि तेषां मूलप्रतिस्पर्धायां निरन्तरं सुधारः करणीयः।
इवविदेशं गच्छन् स्वतन्त्रं स्टेशनम्तथैव कम्पनीभिः स्वस्य विपण्यस्थानं चिन्तयितुं, लक्षितग्राहकानाम् आवश्यकतां अवगन्तुं, अद्वितीयं उत्पादं सेवां च निर्मातुं आवश्यकम् ।विदेशं गच्छन् स्वतन्त्रं स्टेशनम् अस्य सम्मुखीभवति अनेकानि आव्हानानि, यथा सांस्कृतिकभेदाः, नियमाः, नियमाः, विपण्यप्रतिस्पर्धा इत्यादयः । परन्तु यावत् कम्पनयः सटीकं विन्यासं कृत्वा स्वस्य लाभाय पूर्णं क्रीडां दातुं शक्नुवन्ति तावत् ते अन्तर्राष्ट्रीयविपण्ये स्थानं धारयितुं शक्नुवन्ति।
अभिनव औषधकम्पनीभिः अनुसंधानविकासे निवेशं वर्धयितुं औषधानां गुणवत्तायां प्रभावशीलतायां च सुधारः करणीयः येन रोगिणां आवश्यकताः पूर्तव्याः। तत्सह, अस्माभिः नीतिपरिवर्तनेषु ध्यानं दातव्यं, विपण्यप्रतिस्पर्धायाः सक्रियरूपेण प्रतिक्रियां दातुं, विपणनरणनीतयः अनुकूलनं च कर्तव्यम् । सीपीओ-कम्पनीभिः प्रौद्योगिकी-नवाचारस्य प्रचारः, अनुप्रयोगक्षेत्राणां विस्तारः, अपस्ट्रीम-डाउनस्ट्रीम-कम्पनीभिः सह सहकार्यं सुदृढं, औद्योगिकशृङ्खलायाः समन्वयं च वर्धयितुं च निरन्तरं करणीयम्
संक्षेपेण नवीनौषधानां, सीपीओक्षेत्राणां च विकासेन अस्माकं बहु बोधः प्राप्तः। उद्यमाः तीव्रप्रतिस्पर्धायां अजेयरूपेण तिष्ठितुं तीक्ष्णं विपण्यदृष्टिम् अवलम्ब्य विपण्यपरिवर्तनस्य निरन्तरं अनुकूलतां स्थापयितुं च अर्हन्ति ।