한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विदेशं गच्छन् स्वतन्त्रं स्टेशनम् उद्यमानाम् कृते व्यापकं विपण्यस्थानं आनयति । स्वकीयं स्वतन्त्रं जालस्थलं स्थापयित्वा कम्पनयः तृतीयपक्षीयमञ्चानां प्रतिबन्धात् मुक्तिं प्राप्तुं शक्नुवन्ति, स्वतन्त्रतया विपणनरणनीतयः नियमाः च निर्मातुं शक्नुवन्ति, स्वस्य ब्राण्ड्-प्रतिबिम्बं उत्पादविशेषतां च उत्तमरीत्या प्रदर्शयितुं शक्नुवन्ति एतेन व्यवसायाः उपभोक्तृभिः सह अधिकप्रत्यक्षतया संवादं कर्तुं, अन्तरक्रियां च कर्तुं शक्नुवन्ति, येन ग्राहकसन्तुष्टिः निष्ठा च वर्धते ।
तथापि,विदेशं गच्छन् स्वतन्त्रं स्टेशनम् अनेकानि आव्हानानि अपि अस्य सम्मुखीभवन्ति । प्रथमं तान्त्रिकपक्षः अस्ति तस्मिन् एव काले विभिन्नेषु देशेषु क्षेत्रेषु च जालवातावरणेषु उपयोक्तृ-अभ्यासेषु च भेदाः सन्ति, येषां कृते लक्षित-अनुकूलनस्य आवश्यकता वर्तते ।
द्वितीयं विपण्यप्रतियोगिता अस्ति। विदेशेषु विपण्येषु कम्पनीभ्यः न केवलं स्थानीयप्रतियोगिनां सामना कर्तव्यः भवति, अपितु वैश्विकसमवयस्कानाम् अपि प्रतिस्पर्धायाः सामना कर्तव्यः भवति । अस्य कृते उद्यमानाम् अद्वितीयाः प्रतिस्पर्धात्मकाः लाभाः आवश्यकाः सन्ति, यथा अभिनव-उत्पाद-निर्माणं, उच्चगुणवत्ता-ग्राहकसेवा इत्यादयः ।
अपि च नियमानाम्, नियमानाम्, नीतीनां च प्रतिबन्धाः सन्ति । ई-वाणिज्य-उद्योगस्य कृते विभिन्नेषु देशेषु क्षेत्रेषु च भिन्नाः नियामकनीतयः सन्ति, येन उल्लङ्घनस्य दण्डः न भवेत् इति कृते स्थानीयकायदानानां नियमानाञ्च सम्यक् अवगमनं, अनुपालनं च करणीयम्।
तदतिरिक्तं सांस्कृतिकभेदाः अपि एकः कारकः अस्ति यस्य अवहेलना कर्तुं न शक्यते । उत्पादानाम् सेवानां च प्रचारं कुर्वन् कम्पनीनां लक्ष्यबाजारस्य सांस्कृतिकपृष्ठभूमिः, मूल्यानि, उपभोगाभ्यासाः च पूर्णतया विचारयितुं स्थानीयविपणनं परिचालनं च कर्तुं आवश्यकम् अस्ति
एतासां आव्हानानां निवारणाय कम्पनीभिः व्यापकाः रणनीतिकयोजनाः विकसितव्याः । प्रौद्योगिक्याः दृष्ट्या वेबसाइट्-प्रदर्शनं उपयोक्तृ-अनुभवं च सुनिश्चित्य प्रौद्योगिकी-संशोधनं विकासं च अनुरक्षणं च सुदृढं कर्तुं आवश्यकम् अस्ति । विपण्यप्रतिस्पर्धायाः दृष्ट्या अस्माभिः निरन्तरं नवीनतां कृत्वा उत्पादस्य गुणवत्तायां सुधारः करणीयः येन भिन्नाः प्रतिस्पर्धात्मकाः लाभाः सृज्यन्ते। कानूनविनियमानाम् दृष्ट्या नीतिपरिवर्तनानि समये अवगन्तुं प्रतिक्रियां च दातुं व्यावसायिककानूनीपालनदलस्य स्थापना आवश्यकी अस्ति सांस्कृतिकसमायोजनस्य दृष्ट्या लक्ष्यविपण्ये अनुसन्धानं सुदृढं कर्तुं तथा च परिचालनेषु भागं ग्रहीतुं स्थानीयप्रतिभानां नियुक्तिः आवश्यकी भवति।
संक्षेपेण, २.विदेशं गच्छन् स्वतन्त्रं स्टेशनम् अवसरैः, आव्हानैः च परिपूर्णः क्षेत्रः अस्ति । यदा उद्यमाः निरन्तरं नवीनतां कर्तुं परिवर्तनस्य अनुकूलतां च कर्तुं पूर्णतया सज्जाः भवन्ति तदा एव ते अन्तर्राष्ट्रीयविपण्ये सफलतां प्राप्नुवन्ति ।