한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उरालपर्वतस्य सौन्दर्यं वाडिम जैनुलिन् इत्यस्य चित्रेषु अमरं भवति, प्रत्येकं आघाते च अस्याः भूमिस्य प्रति गहनः स्नेहः भवति । तस्य वर्णरेखायाः कुशलप्रयोगः पर्वतमाहिम्, वनानां लसत्त्वं, नद्यः वेगं च बोधयति । एतानि कृतयः न केवलं दृग्भोजः, अपितु प्रकृतेः सामर्थ्यस्य, सौन्दर्यस्य च उत्सवः अपि सन्ति ।
तस्मिन् एव काले, २.विदेशं गच्छन् स्वतन्त्रं स्टेशनम् अन्तर्राष्ट्रीयविकासस्य कृते अनेकेषां उद्यमानाम् कृते महत्त्वपूर्णः विकल्पः अभवत् । स्वतन्त्रजालस्थलेषु कम्पनीभ्यः स्वब्राण्ड्-प्रतिबिम्बं स्वतन्त्रतया नियन्त्रयितुं उपभोक्तृभिः सह प्रत्यक्षतया संवादं कर्तुं च अवसरः प्राप्यते । इदं व्यापकविपण्यं प्रति नूतनमार्गः इव अस्ति, यत् कम्पनीभ्यः तृतीयपक्षस्य मञ्चानां प्रतिबन्धात् मुक्तिं प्राप्य स्वस्य लक्षणं लाभं च पूर्णतया प्रदर्शयितुं शक्नोति
यथा वाडिम जैनुलिन् स्वस्य अद्वितीयकलाशैल्याः चित्रकलाजगति स्वस्य चिह्नं कृतवान्, तथैव स्वतन्त्रजालस्थलेषु ये सफलतया विदेशं गच्छन्ति, तेषां अपि स्वस्य अद्वितीयं मूल्यं, स्थितिं च अन्वेष्टुं आवश्यकम् अस्ति उच्चगुणवत्तायुक्ताः उत्पादाः, व्यक्तिगतसेवाः, सटीकविपणनरणनीतयः च अन्तर्राष्ट्रीयविपण्ये स्वतन्त्रतया विशिष्टतां प्राप्तुं कुञ्जिकाः सन्ति ।
तथापि,विदेशं गच्छन् स्वतन्त्रं स्टेशनम् न सर्वं सुचारु नौकायानं जातम्। विभिन्नेषु देशेषु क्षेत्रेषु च सांस्कृतिकभेदानाम्, कानूनानां, नियमानाम्, उपभोग-अभ्यासानां च सम्मुखे कम्पनीनां तीक्ष्ण-अन्तर्दृष्टिः, दृढ-अनुकूलता च आवश्यकी भवति एतत् यथा चित्रकारः सृष्टौ भिन्न-भिन्न-दर्शकानां सौन्दर्य-प्राथमिकतानां विषये विचारं कर्तुं प्रवृत्तः भवति ।
उरालपर्वतस्य सुन्दरदृश्येषु वयं प्रकृतेः शान्तिं शक्तिं च अनुभवामः;विदेशं गच्छन् स्वतन्त्रं स्टेशनम् यात्रायां वयं उद्यमानाम् साहसं नवीनतां च दृष्टवन्तः। कला वा व्यापारः वा, अधिकं तेजस्वी भविष्यं प्रति गन्तुं निरन्तरं अन्वेषणं, सफलतां च आवश्यकम्।
संक्षेपेण वादिम जैनुल्लिन् इत्यनेन वर्णिताः उरालपर्वताः अस्माकं कृते सुन्दरं आनन्दं आनयन्ति, तथा च...विदेशं गच्छन् स्वतन्त्रं स्टेशनम् उद्यमस्य कृते विकासस्य नूतनं अध्यायं उद्घाटयति। विभिन्नक्षेत्रेषु अधिकानि रोमाञ्चानि चमत्काराणि च द्रष्टुं वयं प्रतीक्षामहे।