한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ब्रिटेनस्य आर्थिकदुःखानां वर्तमानस्थितिः
ब्रिटेनस्य आर्थिकस्थितिः अधुना दलदले अस्ति । दीर्घकालीनः कन्जर्वटिव-शासनेन आर्थिकसमृद्धिः, राजकोषीयस्वास्थ्यं च न प्राप्तम् । "धनहीनं विखण्डितं च" इति वर्णनं तस्याः आर्थिकव्यवस्थायाः, वित्तविकारस्य च भंगुरतां सजीवरूपेण दर्शयति । न केवलं लोकसेवासु धनस्य अभावः, आधारभूतसंरचनानिर्माणं च पश्चात्तापं प्राप्नोति, अपितु समाजकल्याणसुरक्षा अपि प्रचण्डदबावस्य सामनां करोति। एषा विकटता न केवलं जनानां जीवनस्य गुणवत्तां प्रभावितं करोति, अपितु अन्तर्राष्ट्रीय-आर्थिक-मञ्चे देशस्य प्रतिस्पर्धां दुर्बलं करोति ।अर्थव्यवस्थायां विदेशव्यापारस्य महत्त्वपूर्णा स्थितिः
देशस्य आर्थिकविकासे विदेशव्यापारस्य निर्णायकभूमिका भवति । विदेशव्यापारस्य माध्यमेन देशः संसाधनानाम् आवंटनं अनुकूलितुं शक्नोति, स्वस्य तुलनात्मकलाभानां कृते पूर्णं क्रीडां दातुं च शक्नोति । यथा, यूके-देशस्य वित्तीयसेवासु, सृजनात्मक-उद्योगेषु अन्येषु क्षेत्रेषु च प्रबल-प्रतिस्पर्धा अस्ति, एतेषां लाभाः विदेशव्यापारद्वारा मूर्त-आर्थिक-लाभेषु परिणतुं शक्यन्ते तस्मिन् एव काले विदेशव्यापारः प्रौद्योगिकी-नवीनीकरणं औद्योगिक-उन्नयनं च प्रवर्धयितुं शक्नोति, आर्थिकवृद्धौ नूतनं गतिं प्रविशति ।वित्तविषये विदेशव्यापारस्य सकारात्मकः प्रभावः
स्वस्थः विदेशव्यापारविकासः देशे पर्याप्तं राजकोषीयराजस्वं आनेतुं शक्नोति। व्यापारस्य अधिशेषस्य वृद्धिः राष्ट्रियकोषस्य पुनः पूरणं कर्तुं शक्नोति, वित्तदबावस्य न्यूनीकरणं च कर्तुं शक्नोति । अपि च विदेशव्यापारसम्बद्धानां उद्योगानां समृद्ध्या बहूनां रोजगारस्य अवसराः सृज्यन्ते, अतः सामाजिकसुरक्षायाः विषये सर्वकारस्य व्ययः न्यूनीभवति तदतिरिक्तं विदेशीयव्यापारस्य विकासः विदेशीयनिवेशं आकर्षयितुं, घरेलुनिवेशस्य वृद्धिं प्रवर्धयितुं, आर्थिकविकासं अधिकं प्रवर्धयितुं, वित्तराजस्वस्य वृद्धेः ठोसमूलं स्थापयितुं च शक्नोतिब्रिटिशविदेशव्यापारस्य समक्षं समस्याः आव्हानानि च
परन्तु ब्रिटिशविदेशव्यापारस्य विकासः सुचारुरूपेण न अभवत् । ब्रेक्जिट्-द्वारा आनयितानां व्यापार-बाधानां वृद्धिः, वैश्विक-व्यापार-संरक्षण-वादस्य उदयः, उदयमान-अर्थव्यवस्थानां प्रतिस्पर्धा च इत्यादयः कारकाः सर्वे ब्रिटेन-देशस्य विदेश-व्यापारे बहवः आव्हानाः आनयन्ति यथा, ब्रेक्जिट् इत्यनेन यूके-यूरोपीयसङ्घयोः व्यापारसम्बन्धः जटिलः अभवत्, तथा च शुल्कं, अशुल्कबाधाः च वर्धिताः, येन निर्यातव्ययः वर्धितः, ब्रिटिशकम्पनीनां प्रतिस्पर्धा च न्यूनीकृतः वैश्विकव्यापारसंरक्षणवादस्य प्रचलनेन अपि यूके-देशः स्वस्य अन्तर्राष्ट्रीयविपण्यस्य विस्तारं कुर्वन् अधिकानि बाधानि सम्मुखीभवति ।सामनाकरणरणनीतयः भविष्यस्य सम्भावनाश्च
एतासां समस्यानां निवारणाय यूके-देशेन उपायानां श्रृङ्खला करणीयम् । प्रमुखव्यापारसाझेदारैः सह सहकार्यं सुदृढं कुर्वन्तु, अन्तर्राष्ट्रीयव्यापारसम्झौतानां वार्तायां सक्रियरूपेण भागं गृह्णन्ति, व्यापारबाधाः न्यूनीकर्तुं च। तस्मिन् एव काले वयं अस्माकं उत्पादानाम् सेवानां च प्रतिस्पर्धां वर्धयितुं नवीनतायां प्रौद्योगिकीसंशोधनविकासयोः निवेशं वर्धयिष्यामः। तदतिरिक्तं उद्यमानाम् उत्तमं समर्थनं सेवां च प्रदातुं विदेशव्यापारनीतयः अपि अनुकूलिताः भवेयुः । भविष्यं दृष्ट्वा यदि यूके स्वस्य वर्तमानवित्तीयकठिनतानां प्रभावीरूपेण समाधानं कर्तुं शक्नोति तथा च विदेशव्यापारस्य स्वस्थविकासं प्रवर्धयितुं शक्नोति तर्हि आर्थिकपुनरुत्थानं समृद्धिं च प्राप्तुं शक्नोति। एतदर्थं न केवलं सर्वकारस्य सक्रियकार्याणि, अपितु उद्यमानाम्, समाजस्य सर्वेषां क्षेत्राणां च संयुक्तप्रयत्नाः अपि आवश्यकाः सन्ति । संक्षेपेण वक्तुं शक्यते यत् यूके-देशस्य वर्तमानवित्तीयस्थितिः विदेशव्यापारस्य विकासेन सह निकटतया सम्बद्धा अस्ति । स्थितिं स्पष्टतया ज्ञात्वा प्रभावी उपायान् कृत्वा एव वयं कष्टात् बहिः गत्वा स्थायिविकासं प्राप्तुं शक्नुमः।