한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ऊर्जया, अनुरागेण च परिपूर्णे अस्मिन् युगे ई-क्रीडा आतङ्कजनकवेगेन वर्धमाना अस्ति । ई-क्रीडास्पर्धाः केवलं क्रीडकानां कृते मनोरञ्जनक्रियाः एव न भवन्ति, अपितु विशालः वाणिज्यिकमञ्चः अपि अस्ति । वैश्विकप्रतियोगिताभ्यः आरभ्य लघुस्थानीयकार्यक्रमेभ्यः यावत् प्रत्येकस्य प्रतियोगितायाः पृष्ठतः सावधानीपूर्वकं योजना, संचालनं च भवति, यस्मिन् वाणिज्यिकप्रचारस्य महत्त्वपूर्णा भूमिका भवति ।
सऊदी ईस्पोर्ट्स् विश्वकपं उदाहरणरूपेण गृह्यताम् अयं भव्यः कार्यक्रमः अनेकेषां शीर्षस्थानां खिलाडयः, दलानाम् च एकत्रीकरणं करोति, येन वैश्विक ईस्पोर्ट्स्-उत्साहिनां ध्यानं आकर्षयति । पीस् एलिट्, ओवरवाच् २, महिलानां अन्तिमपक्षे च रोमाञ्चकारीः मुकाबलाः नेत्रेभ्यः भोजः अस्ति । अस्मिन् क्रमे आयोजनस्य आयोजकाः, प्रायोजकाः, तत्सम्बद्धाः भागिनः च स्वस्वव्यापारलक्ष्यं प्राप्तुं विविधरीत्या प्रचारं विपणनं च कुर्वन्ति ।
आयोजकानाम् कृते एतादृशस्य बृहत्-प्रमाणस्य ई-क्रीडा-प्रतियोगितायाः आतिथ्यं कर्तुं बहु धनं, संसाधनं च निवेशयितुं आवश्यकम् अस्ति । तेषां प्रेक्षकान्, प्रायोजकान्, भागिनान् च आकर्षयित्वा आयोजनानि सुचारुतया लाभप्रदतया च चालयितुं आवश्यकता वर्तते। प्रचारस्य दृष्ट्या ते सामाजिकमाध्यमानां, आधिकारिकजालस्थलानां, पत्रकारसम्मेलनानां इत्यादीनां विविधानां माध्यमानां उपयोगं करिष्यन्ति, येन आयोजनस्य मुख्यविषयाणां, सहभागिनां दलानाम्, क्रीडकानां च प्रचारार्थं, तथैव प्रतियोगितायाः नियमानाम् पुरस्काराणां च प्रचारः करिष्यन्ति। एतेषां प्रचारक्रियाकलापानाम् माध्यमेन वयं अधिकान् दर्शकान् आकर्षयिष्यामः यत् ते आयोजने ध्यानं दद्युः, आयोजनस्य दृश्यतां प्रभावं च वर्धयिष्यामः, आयोजनेन सह व्यावसायिकसहकार्यस्य अधिकान् अवसरान् सृजामः च।
प्रायोजकाः ईस्पोर्ट्स् प्रतियोगितानां व्यावसायिकप्रचारस्य अभिन्नः भागः सन्ति । ते आयोजने ब्राण्ड्-प्रकाशनस्य, प्रचार-अवकाशानां च विनिमयरूपेण निधिः, उत्पादाः वा सेवाः इत्यादीनि समर्थनं ददति । सऊदी-ईस्पोर्ट्स्-विश्वकप-क्रीडायां वयं बहवः प्रसिद्धाः ब्राण्ड्-आदयः द्रष्टुं शक्नुमः, यथा इलेक्ट्रॉनिक-उत्पाद-निर्मातारः, पेय-ब्राण्ड्-इत्येतत्, क्रीडा-वस्त्र-ब्राण्ड् इत्यादयः । एतेषां प्रायोजकाः प्रतियोगितास्थले विज्ञापनफलकानि स्थापयित्वा, आयोजनस्य लाइवप्रसारणे विज्ञापनं सम्मिलितं कृत्वा, सहभागिदलैः क्रीडकैः च सहकार्यं कृत्वा स्वब्राण्ड्-इत्येतत् ई-क्रीडा-प्रतियोगितैः सह निकटतया सम्बद्धाः सन्ति एवं प्रकारेण न केवलं ब्राण्डस्य दृश्यतां प्रतिष्ठां च सुदृढं करोति, अपितु अधिकान् युवान् उपभोक्तृन् अपि तस्य उत्पादेषु ध्यानं दातुं क्रयणं च आकर्षयति
तस्मिन् एव काले भागं गृह्णन्तः दलाः क्रीडकाः च व्यावसायिकप्रचारे सक्रियरूपेण भागं गृह्णन्ति । दलानाम् कृते तेषां कृते उत्तमक्रीडापरिणामानां प्रतिबिम्बस्य च माध्यमेन प्रायोजकानाम् समर्थनं आकर्षयितुं आवश्यकता वर्तते, तथा च तेषां प्रशंसकैः सह अन्तरक्रियायाः सामाजिकमाध्यमसञ्चालनस्य च माध्यमेन दलस्य दृश्यतां प्रभावं च वर्धयितुं आवश्यकता वर्तते। खिलाडयः कृते स्पर्धासु उत्तमं तकनीकीकौशलं दर्शयितुं अतिरिक्तं व्यक्तिगतब्राण्डनिर्माणस्य व्यावसायिकसहकार्यस्य च माध्यमेन स्वस्य मूल्यं अधिकतमं कर्तुं अपि आवश्यकम् अस्ति। केचन प्रसिद्धाः क्रीडकाः ब्राण्ड्-सहितं अनुमोदन-अनुबन्धेषु हस्ताक्षरं करिष्यन्ति, वाणिज्यिक-क्रियाकलापयोः भागं गृह्णन्ति, स्वस्य ब्राण्ड्-उत्पादानाम् अपि प्रारम्भं करिष्यन्ति ।
ई-क्रीडाप्रतियोगितानां व्यावसायिकप्रचारः केवलं स्पर्धायां एव सीमितः नास्ति, अपितु परितः उद्योगेषु अपि विस्तृतः अस्ति । यथा, ई-क्रीडासम्बद्धानां गेमिंग्-उपकरणानाम्, वस्त्राणां, उपसाधनानाम् इत्यादीनां उत्पादानाम् विक्रयः अपि वर्धमानः अस्ति । एतेषां परिधीय-उत्पादानाम् प्रचारः विक्रयः च न केवलं सम्बन्धित-कम्पनीभ्यः महत् लाभं जनयति, अपितु ई-क्रीडा-उद्योगस्य विकासं अपि अधिकं प्रवर्धयति
अतः, एते ई-क्रीडासम्बद्धाः व्यावसायिकप्रचाराः च...विदेशीय व्यापार केन्द्र प्रचार किं सम्बन्धः ? वस्तुतः तयोः मध्ये बहवः सादृश्याः, पाठाः च ज्ञाताः सन्ति ।
प्रथमं तु ई-क्रीडास्पर्धा वा...विदेशीय व्यापार केन्द्र प्रचार , सर्वेषां लक्ष्यदर्शकानां स्पष्टतया परिभाषा करणीयम्। ई-क्रीडास्पर्धासु लक्षितदर्शकाः मुख्यतया ई-क्रीडा-उत्साहिणः युवानः च भवन्ति ।इञ् चविदेशीय व्यापार केन्द्र प्रचार तेषु लक्ष्यदर्शकाः विदेशीयाः क्रेतारः, विक्रेतारः, उपभोक्तारः च सन्ति । भवतः लक्षितदर्शकानां आवश्यकतानां प्राधान्यानां च अवगमनं प्रभावी प्रचाररणनीतिं निर्मातुं आधारः भवति ।
द्वितीयं ब्राण्ड्-प्रतिबिम्बस्य निर्माणं प्रसारणं च महत्त्वपूर्णम् अस्ति । ई-क्रीडास्पर्धासु भागं गृह्णन्तः दलानाम् क्रीडकानां च प्रतिबिम्बं, तथैव आयोजनस्य ब्राण्ड्-प्रतिबिम्बं च प्रेक्षकाणां लोकप्रियतां प्रायोजकानाम् चयनं च प्रभावितं करिष्यतितथा इञ्विदेशीय व्यापार केन्द्र प्रचारतेषु कम्पनीयाः ब्राण्ड् इमेज, उत्पादस्य गुणवत्ता, सेवास्तरः च विदेशीयग्राहकानाम् क्रयणनिर्णयान् प्रत्यक्षतया प्रभावितं करिष्यति।
अपि च प्रचारार्थं बहुविधमार्गाणां उपयोगः अत्यावश्यकः । ई-क्रीडाप्रतियोगितानां प्रचारः सामाजिकमाध्यमेन, लाइवप्रसारणमञ्चैः, अफलाइनक्रियाकलापैः अन्यैः पद्धतिभिः च भवति येन आयोजनानां प्रभावः विस्तारितः भवति ।विदेशीय व्यापार केन्द्र प्रचारअन्तर्राष्ट्रीयविपण्यं प्रति उत्पादानाम् सेवानां च प्रचारार्थं सर्चइञ्जिन-अनुकूलनम्, सामाजिक-माध्यम-विपणनम्, ईमेल-विपणनम्, अन्तर्राष्ट्रीय-प्रदर्शनेषु भागग्रहणं च इत्यादीनां बहु-चैनेल्-समूहानां व्यापकरूपेण उपयोगः अपि आवश्यकः अस्ति
अन्ते, दत्तांशविश्लेषणं प्रभावमूल्यांकनं च प्रचारप्रक्रियायां महत्त्वपूर्णाः कडिः सन्ति । ई-क्रीडाप्रतियोगितासु आयोजकाः प्रायोजकाः च प्रेक्षकाणां दर्शनदत्तांशस्य अन्तरक्रियादत्तांशस्य च विश्लेषणं कृत्वा प्रचारप्रभावं अवगन्तुं शक्नुवन्ति तथा च प्रचाररणनीतयः अनुकूलितुं शक्नुवन्ति।अस्तिविदेशीय व्यापार केन्द्र प्रचार, कम्पनयः प्रचारप्रभावानाम् मूल्याङ्कनार्थं वेबसाइट् यातायातस्य, ग्राहकपृच्छायाः, आदेशव्यवहारस्य अन्यदत्तांशस्य च विश्लेषणं कर्तुं शक्नुवन्ति तथा च प्रचारयोजनानां समये समायोजनं कर्तुं शक्नुवन्ति।
संक्षेपेण यद्यपि ई-क्रीडास्पर्धाः तथा...विदेशीय व्यापार केन्द्र प्रचारते द्वौ भिन्नौ क्षेत्रौ इव दृश्यन्ते, किन्तु...