한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
क्वाण्टम् रसायनशास्त्रे गहनसंशोधनात् आरभ्य उत्प्रेरकसामग्रीषु नवीनसफलतां यावत् अस्य एम.आइ.टी. अस्याः अभिनव-उपार्जनस्य अन्तर्राष्ट्रीयव्यापारक्षेत्रे विशेषतः विदेशव्यापार-उद्योगे अपि सम्भाव्यः दूरगामी च प्रासंगिकता अस्ति ।
विदेशव्यापारक्षेत्रे विपण्यस्पर्धा अधिकाधिकं तीव्रं भवति । उद्यमानाम् निरन्तरं नूतनानां विकासबिन्दून् प्रतिस्पर्धात्मकलाभानां च अन्वेषणस्य आवश्यकता वर्तते। उत्प्रेरकसामग्रीणां विकासेन सम्बद्धानां उद्योगानां श्रृङ्खलायां उन्नयनं परिवर्तनं च प्रवर्तयितुं शक्यते । यथा, नूतनानां सामग्रीनां उद्भवेन कतिपयानां उत्पादानाम् निर्माणप्रक्रियायां मूल्यसंरचनायाः च परिवर्तनं भवितुम् अर्हति, येन अन्तर्राष्ट्रीयव्यापारे उत्पादमूल्यनिर्धारणं विपण्यभागं च प्रभावितं भवति
विदेशव्यापारकम्पनीनां कृते अत्याधुनिकप्रौद्योगिक्याः विकासे ध्यानं दातुं महत्त्वपूर्णम् अस्ति । एतेन न केवलं तेषां पूर्वमेव विपण्यमागधायां परिवर्तनस्य पूर्वानुमानं भवति, अपितु उत्पादविकासे विपणने च शिरःप्रारम्भः अपि भवति । एमआईटी-वैद्यानां शोधपरिणामाः नूतनानां उत्पादवर्गाणां अनुप्रयोगपरिदृश्यानां च जन्म दातुं शक्नुवन्ति, येन विदेशीयव्यापारकम्पनीनां कृते अधिकव्यापारस्य अवसराः प्राप्यन्ते।
तदतिरिक्तं उत्प्रेरकसामग्रीषु प्रगतिः अन्तर्राष्ट्रीयव्यापारस्य रसदव्यवस्थायां, आपूर्तिशृङ्खलासु च प्रभावं कर्तुं शक्नोति । नवीनसामग्रीणां परिवहनं भण्डारणं च विशेषस्थितीनां सुविधानां च आवश्यकता भवितुम् अर्हति, यस्य कृते रसदकम्पनीनां तथा तत्सम्बद्धानां आपूर्तिश्रृङ्खलालिङ्कानां तदनुरूपं समायोजनं अनुकूलनं च कर्तुं आवश्यकता भवति
तस्मिन् एव काले स्थूलदृष्ट्या उत्प्रेरकसामग्री इत्यादिषु प्रमुखक्षेत्रेषु देशस्य नवीनताक्षमता वैश्विकव्यापारे तस्य स्थितिं प्रतिस्पर्धां च प्रभावितं करिष्यति उन्नतप्रौद्योगिकी नवीनताक्षमता च येषां देशानाम् अन्तर्राष्ट्रीयव्यापारे प्रायः अधिकं वक्तुं मूल्यनिर्धारणशक्तिः च भवति ।
संक्षेपेण, उत्प्रेरकसामग्रीक्षेत्रे डॉ. एम.आइ.टीविदेशीय व्यापार केन्द्र प्रचारदूरं दूरम् अस्ति, परन्तु वस्तुतः औद्योगिकसम्बन्धाः, विपण्यपरिवर्तनं, राष्ट्रियप्रतिस्पर्धा इत्यादिभिः अनेकपक्षैः परोक्षरूपेण तस्य महत्त्वपूर्णः प्रभावः भवति