한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बीजिंग-देशेन प्रकाशिता "कृत्रिमबुद्धिः +" कार्ययोजना विभिन्नेषु उद्योगेषु कृत्रिमबुद्धेः गहनसमायोजनस्य दिशां दर्शयति कृत्रिमबुद्धेः महत्त्वपूर्णः अनुप्रयोगवाहकः इति नाम्ना रोबोट् क्रमेण उत्पादनं सेवा इत्यादिषु अनेकक्षेत्रेषु प्रविशन्ति । अस्याः पृष्ठभूमितः सीमापारव्यापारस्य कृत्रिमबुद्धेः च संयोजनेन अपूर्वाः अवसराः, आव्हानानि च आनयिष्यन्ति |.
अवसरानां दृष्ट्या कृत्रिमबुद्धिः सीमापारव्यापारस्य कार्यक्षमतायाः सटीकतायां च महतीं सुधारं कर्तुं शक्नोति । उदाहरणार्थं, बृहत् आँकडा विश्लेषणस्य यन्त्रशिक्षणस्य एल्गोरिदम् इत्यस्य माध्यमेन कम्पनयः अधिकसटीकरूपेण विपण्यमाङ्गस्य पूर्वानुमानं कर्तुं, आपूर्तिशृङ्खलाप्रबन्धनस्य अनुकूलनं कर्तुं, सूचीव्ययस्य न्यूनीकरणं च कर्तुं शक्नुवन्ति तस्मिन् एव काले बुद्धिमान् ग्राहकसेवाव्यवस्था २४ घण्टानां निर्बाधसेवां प्राप्तुं, ग्राहकजिज्ञासानां शीघ्रं प्रतिक्रियां दातुं, ग्राहकसन्तुष्टिं च सुधारयितुं शक्नोति
तथापि आव्हानानि उपेक्षितुं न शक्यन्ते । सर्वप्रथमं कृत्रिमबुद्धिप्रौद्योगिक्याः अनुप्रयोगाय बृहत् परिमाणेन आँकडासमर्थनस्य आवश्यकता भवति, सीमापारवाणिज्ये च विभिन्नेषु देशेषु क्षेत्रेषु च कानूनानि, नियमाः, सांस्कृतिकाः आदतयः इत्यादयः सन्ति, येन आँकडासंग्रहणं, संसाधनं च कठिनं भवति द्वितीयं, कृत्रिमबुद्धिः केषुचित् पक्षेषु केषाञ्चन हस्तकार्यस्य स्थाने स्थातुं शक्नोति, येन रोजगारसंरचनायाः समायोजनं भवति ।
सीमापारव्यापारस्य रसदपक्षे अपि कृत्रिमबुद्धिः महत्त्वपूर्णां भूमिकां निर्वहति । बुद्धिमान् रसदव्यवस्था वास्तविकसमये मालस्य परिवहनस्य स्थितिं निरीक्षितुं, परिवहनमार्गान् अनुकूलितुं, रसददक्षतायां सुधारं कर्तुं च शक्नोति तदतिरिक्तं प्रतिबिम्बपरिचयस्य बुद्धिमान् क्रमणप्रौद्योगिक्याः च माध्यमेन मालवाहकप्रक्रियायाः गतिः सटीकता च महतीं सुधारं कर्तुं शक्यते ।
विपणनक्षेत्रे कृत्रिमबुद्धिः उपभोक्तृव्यवहारदत्तांशस्य प्राधान्यानां च आधारेण सटीकविपणनं प्राप्तुं शक्नोति । उद्यमाः व्यक्तिगत-अनुशंसानाम्, बुद्धिमान् विज्ञापनानाम् इत्यादीनां माध्यमेन विपणन-प्रभावशीलतां सुधारयितुम्, विक्रयं च वर्धयितुं शक्नुवन्ति । परन्तु तत्सह उपभोक्तृगोपनीयतायाः रक्षणाय, आँकडासुरक्षायाः च विषये अपि ध्यानं दातव्यम् ।
भविष्यं दृष्ट्वा कृत्रिमबुद्धिप्रौद्योगिक्याः निरन्तरप्रगतेः अनुप्रयोगपरिदृश्यानां विस्तारेण च सीमापारं वाणिज्यम् अधिकबुद्धिमान्, कुशलं, व्यक्तिगतं च विकासं प्राप्तुं शक्नोति इति अपेक्षा अस्ति परन्तु अस्मिन् क्रमे कम्पनीभिः नूतनविपण्यवातावरणस्य प्रतिस्पर्धात्मकपरिदृश्यस्य च अनुकूलतायै चुनौतीनां प्रति सक्रियरूपेण प्रतिक्रियां दातुं प्रौद्योगिकीनवाचारं प्रतिभाप्रशिक्षणं च सुदृढं कर्तुं आवश्यकता वर्तते।
संक्षेपेण वक्तुं शक्यते यत् कृत्रिमबुद्धेः सीमापारव्यापारस्य च एकीकरणं सामान्यप्रवृत्तिः अस्ति यत् सीमापारव्यापारस्य स्थायिविकासं प्रवर्धयितुं वैश्विक-आर्थिक-वृद्धौ नूतन-गति-प्रवेशं कर्तुं अस्माभिः एतस्य अवसरस्य पूर्णतया उपयोगः करणीयः |.