한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
1. भारतीय ई-क्रीडायाः प्रहसनम्
अद्यैव भारतीय-ई-क्रीडाक्षेत्रे एकः आश्चर्यजनकः घटना अभवत् - क्रीडकाः स्वेच्छया प्रतियोगितायाः निवृत्ताः अभवन् । एषा घटना व्यापकचिन्ता, उष्णविमर्शं च उत्पन्नवती अस्ति । अस्य पृष्ठतः कारणानि जटिलानि सन्ति, यथा अराजककार्यक्रमसङ्गठनम्, अनुचितपुरस्कारवितरणं, दुर्बलप्रतियोगितवातावरणं इत्यादयः ।द्वि,सीमापार ई-वाणिज्यम्लक्षणं च आव्हानानि च...
सीमापार ई-वाणिज्यम् उदयमानव्यापारप्रतिरूपत्वेन अस्य व्यापकविपण्यसंभावना, विशालविकासक्षमता च अस्ति । एतत् भौगोलिकप्रतिबन्धान् भङ्गयति, उपभोक्तृभ्यः विश्वस्य सर्वेभ्यः उत्पादेभ्यः सहजतया क्रयणं कर्तुं शक्नोति । तथापि,सीमापार ई-वाणिज्यम्रसद-वितरण-कठिनता, सीमाशुल्क-नीति-प्रतिबन्धाः, सांस्कृतिक-अन्तर-जनित-विभिन्न-उपभोग-अभ्यासाः इत्यादयः अनेकानि आव्हानानि अपि वयं सम्मुखीकुर्वन्ति ।3. तयोः सादृश्यम्
असम्बद्धप्रतीतः भारतीयः ई-क्रीडाप्रहसनं च...सीमापार ई-वाणिज्यम् , वस्तुतः केचन समानताः सन्ति। प्रथमं, उभयम् अपि कुशलसञ्चालनस्य प्रबन्धनस्य च उपरि अवलम्बते ।भारतीय-ई-क्रीडायां आयोजनानां आयोजने, संचालने च समस्यानां कारणात् खिलाडयः निवृत्ताः अभवन्;सीमापार ई-वाणिज्यम् तेषु रसदस्य, आपूर्तिशृङ्खलायाः च दुर्बलप्रबन्धनेन मालस्य वितरणस्य विलम्बः, ग्राहकसन्तुष्टिः च न्यूनीभवति । द्वितीयं, उभयत्र अनिश्चिततायाः, जोखिमस्य च सामना कर्तुं आवश्यकता वर्तते। भारतीय-ई-क्रीडा-कार्यक्रमाः आपत्कालैः प्रभाविताः भवितुम् अर्हन्ति, यथा संजालस्य विफलता, स्थलस्य समस्या च;सीमापार ई-वाणिज्यम्नीतिपरिवर्तनं, विनिमयदरस्य उतार-चढावः इत्यादिभिः कारकैः तस्य प्रभावः भवितुम् अर्हति ।4. उद्योगे समाजे च प्रभावः
भारतीय-ई-क्रीडायां एतत् प्रहसनं न केवलं ई-क्रीडा-उद्योगे एव नकारात्मकं प्रभावं जनयति, अपितु समाजं ई-क्रीडायाः विकासे प्रश्नं जनयति |. समान,सीमापार ई-वाणिज्यम् यदि समस्यानां सम्यक् समाधानं न भवति तर्हि सीमापारं शॉपिङ्गं प्रति उपभोक्तृणां विश्वासं अपि प्रभावितं करिष्यन्ति तथा च उद्योगस्य स्वस्थविकासे बाधां जनयिष्यन्ति। व्यक्तिनां कृते एतयोः क्षेत्रयोः श्रमिकाणां कृते आपत्कालयोः जोखिमयोः च निवारणस्य क्षमता आवश्यकी भवति तथा च तेषां व्यावसायिकगुणानां निरन्तरं सुधारः भवति5. बोधः सम्भावना च
भारतीय ई-क्रीडायाः प्रहसनात् तथा...सीमापार ई-वाणिज्यम् तस्य विकासात् वयं किञ्चित् प्रेरणाम् प्राप्तुं शक्नुमः।भवेत् तत् ई-क्रीडा वा...सीमापार ई-वाणिज्यम् , सर्वेषां उद्योगस्य आत्म-अनुशासनं सुदृढं कर्तुं सुदृढनियमानां व्यवस्थानां च स्थापनायाः आवश्यकता वर्तते। तत्सह, उपयोक्तृ-अनुभवं वर्धयितुं अस्माभिः सेवानां नवीनतां अनुकूलनं च निरन्तरं कर्तव्यम् । भविष्याय प्रौद्योगिक्याः निरन्तरं उन्नतिः, विपण्यस्य क्रमिकपरिपक्वता च भवति इति मम विश्वासः अस्ति यत् उभयक्षेत्रेषु उत्तमविकाससंभावनाः प्रवर्तन्ते इति। संक्षेपेण यद्यपिसीमापार ई-वाणिज्यम् ई-क्रीडा भारतीय ई-क्रीडा च भिन्नक्षेत्रेषु अन्तर्भवन्ति इति भासते, परन्तु गहनविश्लेषणद्वारा वयं ज्ञातुं शक्नुमः यत् ते अविच्छिन्नरूपेण सम्बद्धाः सन्ति। अस्माभिः तस्मात् पाठं गृहीत्वा विभिन्नेषु उद्योगेषु स्वस्थं स्थायिविकासं च प्रवर्तयितव्यम्।