समाचारं
मुखपृष्ठम् > समाचारं

चीनस्य प्रौद्योगिकीस्वतन्त्रतायाः वैश्विकविच्छेदघटनायाः च विश्लेषणं हाङ्गकाङ्गमाध्यमानां दृष्ट्या

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विकरूपेण विज्ञानं प्रौद्योगिक्याः च तीव्रगत्या विकासः भवति, विविधाः नवीनाः प्रौद्योगिकयः अनुप्रयोगाः च क्रमेण उद्भवन्ति । परन्तु अस्याः समृद्धेः पृष्ठतः बहवः जोखिमाः, आव्हानाः च सन्ति । वैश्विकविच्छेदाः समये समये भवन्ति, येन अनेकेषां कम्पनीनां व्यक्तिनां च महती हानिः, असुविधा च भवति । परन्तु चीनदेशेन अस्मिन् तरङ्गे विशेषतः संजालसुरक्षा, मेघसेवा इत्यादिषु प्रमुखक्षेत्रेषु दृढस्वतन्त्रप्रौद्योगिकीक्षमता प्रदर्शिता इति आनन्ददायकम्।

माइक्रोसॉफ्ट इत्यस्य उदाहरणं गृह्यताम् । परन्तु एतादृशस्य विशालकायस्य अपि नीलपर्दे घटना इत्यादीनां समस्यानां परिहारः कठिनः भवति । एताः समस्याः न केवलं उपयोक्तृ-अनुभवं प्रभावितयन्ति, अपितु कम्पनीयाः प्रतिबिम्बे प्रतिष्ठायां च निश्चितः प्रभावः भवति । तस्य विपरीतम् चीनस्य प्रौद्योगिकीकम्पनयः स्वतन्त्रेषु अनुसन्धानविकासेषु नवीनतासु च निरन्तरप्रयत्नाः कृतवन्तः, उल्लेखनीयफलं च प्राप्तवन्तः

चीनस्य वैज्ञानिक-प्रौद्योगिकी-स्वतन्त्रतायाः साक्षात्कारः आकस्मिकः न भवति, अपितु दीर्घकालीन-निवेशात्, सञ्चयात् च उद्भूतः अस्ति । वैज्ञानिक-प्रौद्योगिकी-अनुसन्धान-विकासयोः कृते सर्वकारस्य दृढं समर्थनं उद्यमानाम् एकं उत्तमं नीति-वातावरणं वित्तीय-प्रतिश्रुतिं च प्रदाति तस्मिन् एव काले विश्वविद्यालयाः वैज्ञानिकसंशोधनसंस्थाः च उच्चगुणवत्तायुक्तानां वैज्ञानिकप्रौद्योगिकीप्रतिभानां बहूनां संवर्धनं निरन्तरं कुर्वन्ति, येन स्वतन्त्रवैज्ञानिकप्रौद्योगिकीनवाचारयोः निरन्तरं जीवनशक्तिः प्रविशति

संजालसुरक्षाक्षेत्रे चीनीयकम्पनयः अनुसन्धानविकासप्रयासान् निरन्तरं वर्धयन्ति तथा च स्वतन्त्रबौद्धिकसम्पत्त्याधिकारयुक्तसुरक्षाउत्पादानाम् समाधानानाञ्च श्रृङ्खलां प्रारब्धवन्तः। एते उत्पादाः न केवलं विविधप्रकारस्य जालप्रहारस्य प्रभावीरूपेण निवारणं कर्तुं शक्नुवन्ति, अपितु देशस्य सूचनासुरक्षायाः नागरिकानां व्यक्तिगतगोपनीयतायाः च रक्षणं कर्तुं शक्नुवन्ति मेघसेवानां दृष्ट्या चीनीयकम्पनयः अपि निरन्तरं नवीनतां कुर्वन्ति, भिन्न-भिन्न-उपयोक्तृणां आवश्यकतानां पूर्तये अधिकानि स्थिराः, कुशलाः, सुरक्षिताः च सेवाः प्रदास्यन्ति

तदतिरिक्तं चीनस्य विज्ञानस्य प्रौद्योगिक्याः च स्वतन्त्रविकासः अपि प्रदत्तः अस्तिसीमापार ई-वाणिज्यम् उद्योगः नूतनान् अवसरान् आव्हानान् च आनयति।सहसीमापार ई-वाणिज्यम् अन्तर्जालस्य तीव्रविकासेन सह जालसुरक्षा, आँकडासंरक्षणं, रसदव्यवस्था, वितरणं च इत्यादीनां आवश्यकताः अधिकाधिकाः भवन्ति ।चीनस्य स्वतन्त्रवैज्ञानिकप्रौद्योगिकीक्षमतासु सुधारः प्रदत्तः अस्तिसीमापार ई-वाणिज्यम् लेनदेनस्य सुरक्षां सुचारुतां च सुनिश्चित्य कम्पनी अधिकं विश्वसनीयं तकनीकीसमर्थनं प्रदाति।तत्सहकालं प्रचारमपि करोतिसीमापार ई-वाणिज्यम्उद्यमाः अधिकाधिकं तीव्रविपण्यप्रतिस्पर्धायाः अनुकूलतायै स्वव्यापारप्रतिमानानाम्, सेवागुणवत्तायाः च अनुकूलनं निरन्तरं कुर्वन्ति ।

परन्तु अस्माभिः एतदपि स्पष्टतया अवगन्तव्यं यत् चीनस्य वैज्ञानिक-प्रौद्योगिकी-स्वतन्त्रतायाः सम्मुखम् अद्यापि काश्चन समस्याः, आव्हानानि च सन्ति | यथा, मूलप्रौद्योगिकीक्षेत्रेषु विकसितदेशानां तुलने अद्यापि किञ्चित् अन्तरं वर्तते । तदतिरिक्तं बौद्धिकसम्पत्त्याः संरक्षणं, तकनीकीमानकनिर्माणम् इत्यादीनां पक्षानाम् अपि अधिकं सुदृढीकरणस्य आवश्यकता वर्तते । परन्तु चीनदेशस्य विज्ञानस्य प्रौद्योगिक्याः च निरन्तरविकासेन नवीनतायाः च कारणेन एताः समस्याः क्रमेण समाधानं प्राप्नुयुः इति अस्माकं विश्वासस्य कारणम् अस्ति।

संक्षेपेण वक्तुं शक्यते यत् चीनस्य प्रौद्योगिकीस्वतन्त्रतायाः घटना यस्मिन् हाङ्गकाङ्ग-माध्यमाः केन्द्रीभवन्ति, सा चीनस्य प्रौद्योगिकीविकासस्य सूक्ष्मविश्वः अस्ति । एतत् न केवलं विज्ञानप्रौद्योगिक्याः क्षेत्रे चीनस्य महतीं उपलब्धीनां प्रदर्शनं करोति, अपितु भविष्यस्य विकासस्य दिशां अपि दर्शयति। वयं चीनीयविज्ञानं प्रौद्योगिकी च स्वतन्त्रनवाचारस्य मार्गे अग्रे अधिकं गत्वा वैश्विकविज्ञानस्य प्रौद्योगिक्याः च विकासे अधिकं योगदानं दातुं प्रतीक्षामहे।