한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पेकिङ्ग् विश्वविद्यालयस्य राष्ट्रियविकाससंस्थायाः डीनः हुआङ्ग यिपिङ्ग् इत्यनेन प्रस्तावः कृतः यत् कृत्रिमबुद्धेः विकासेन अर्थव्यवस्थायां वृद्धत्वस्य प्रभावः न्यूनीभवति इति अपेक्षा अस्ति एतेन दृष्टिकोणेन विस्तृतचिन्तनं प्रेरितम् अस्ति । वृद्धः समाजः श्रमबलस्य न्यूनता, वृद्धानां परिचर्यायाः भारस्य वृद्धिः इत्यादीनां बहूनां समस्यानां सामनां कुर्वन् अस्ति । परन्तु कृत्रिमबुद्धेः उद्भवेन नूतनाः सम्भावनाः आनयन्ति ।
अस्मिन् सन्दर्भे SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था अपि महत्त्वपूर्णां भूमिकां निर्वहति । एतत् उद्यमानाम् एकं व्यापकं विपण्यस्थानं, अधिकं कार्यक्षमं परिचालनप्रतिरूपं च प्रदाति । व्यावसायिकजालस्थलं स्थापयित्वा कम्पनयः भौगोलिकं आयुःप्रतिबन्धं भङ्ग्य स्वग्राहकवर्गस्य विस्तारं कर्तुं शक्नुवन्ति । विशेषतः तेषां उद्योगानां कृते ये वृद्धावस्थायाः कारणेन बहुधा प्रभाविताः सन्ति, यथा पारम्परिकनिर्माणं, SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था तेषां परिवर्तनस्य उन्नयनस्य च शक्तिशाली साधनं जातम् अस्ति
वैश्विक अर्थव्यवस्थायां महत्त्वपूर्णः प्रतिभागी इति नाम्ना संयुक्तराज्यस्य आर्थिकनीतीः, विपण्यगतिशीलता च वैश्विक-अर्थव्यवस्थायां गहनं प्रभावं जनयन्ति । अमेरिकादेशे महत्त्वपूर्णः आर्थिकनिर्णयकः इति नाम्ना येलेन् इत्यस्य नीतिपरिपाटाः अपि बहु ध्यानं आकर्षितवन्तः । वृद्धावस्थायाः कृत्रिमबुद्धेः च विकासप्रवृत्तेः अन्तर्गतं अमेरिकी-आर्थिकनीतयः निरन्तरं समायोजयन्ति, अनुकूलतां च प्राप्नुवन्ति ।
बैंकर-अर्थशास्त्रज्ञैः आर्थिकस्थितेः विश्लेषणं पूर्वानुमानं च अस्मान् अस्य जटिलस्य आर्थिकपरिदृश्यस्य अवगमनाय अधिकानि दृष्टिकोणानि अपि प्रदाति। तेषां दृष्टिकोणाः, शोधपरिणामाः च आर्थिकविकासस्य नाडीं अधिकतया ग्रहीतुं अस्मान् साहाय्यं कुर्वन्ति ।
SAAS स्वसेवाजालस्थलनिर्माणप्रणालीं प्रति पुनः आगत्य, एतत् न केवलं कम्पनीयाः विपणनपद्धतिं परिवर्तयति, अपितु कम्पनीयाः परिचालनदक्षतायां सुधारं करोति उद्यमाः वेबसाइट् मार्गेण उत्पादानाम् सेवानां च प्रदर्शनं कर्तुं, ग्राहकैः सह वास्तविकसमये संवादं कर्तुं, प्रतिक्रियासूचनाः संग्रहीतुं च शक्नुवन्ति । एतेन कम्पनीः विपण्यमागधां पूरयितुं उत्पादानाम् सेवानां च निरन्तरं अनुकूलनं कर्तुं साहाय्यं कुर्वन्ति ।
व्यक्तिनां कृते SAAS स्वसेवाजालस्थलनिर्माणप्रणाली आत्ममूल्यं साक्षात्कर्तुं मञ्चमपि प्रदाति । व्यक्तिः स्वप्रतिभां व्यावसायिकक्षमतां च प्रदर्शयितुं अधिकानि अवसरानि संसाधनानि च आकर्षयितुं ब्लोग्, पोर्टफोलियो वेबसाइट् इत्यादीनि निर्मातुम् अर्हन्ति।
वृद्धसमाजस्य मानवसंसाधनस्य पुनर्विनियोगः महत्त्वपूर्णः अस्ति । SAAS स्वसेवाजालस्थलनिर्माणप्रणाली तेषां जनानां कृते नूतनान् अवसरान् प्रदाति ये वयसः कारणेन करियरपरिवर्तनस्य सामनां कुर्वन्ति। ते स्वरोजगारं कृत्वा स्वस्य अनुभवस्य कौशलस्य च लाभं ग्रहीतुं शक्नुवन्ति, ऑनलाइनव्यापारस्य निर्माणं कृत्वा।
सामान्यतया, वृद्धावस्थायाः सन्दर्भे कृत्रिमबुद्धेः विकासस्य च सन्दर्भे SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः महत्त्वं मूल्यं च अस्ति आर्थिकविकासे नूतनजीवनशक्तिं प्रविशति, जनानां कृते अधिकसंभावनाः सृजति च ।