한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यद्यपि प्रथमदृष्ट्या थर्मोस्टेट् इत्यस्य SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्या सह किमपि सम्बन्धः नास्ति इति भासते । परन्तु प्रौद्योगिकी-अनुप्रयोगस्य, विपण्य-विकासस्य च गहन-स्तरस्य तयोः मध्ये सूक्ष्मः सम्बन्धः अस्ति ।
SAAS स्वसेवाजालस्थलनिर्माणप्रणाली अनेकेषां उद्यमानाम् व्यक्तिनां च वेबसाइटनिर्माणस्य सुविधाजनकं कुशलं च मार्गं प्रदाति, तान्त्रिकदहलीजं न्यूनीकरोति, अधिकाधिकजनानाम् स्वकीयाः वेबसाइट्-निर्माणस्य अनुमतिं च ददाति
गूगलस्य थर्मोस्टेट् उत्पादाः उपयोक्तृभ्यः आरामदायकं तापमानवातावरणनियन्त्रणं प्रदातुं उन्नतसंवेदकप्रौद्योगिक्याः बुद्धिमान् शिक्षणस्य एल्गोरिदम् इत्यस्य च उपरि निर्भराः सन्ति ।
तकनीकीदृष्ट्या उभयत्र क्लाउड् कम्प्यूटिङ्ग्, बिग डाटा प्रौद्योगिक्याः च उपरि निर्भरं भवति । SAAS स्वसेवाजालस्थलनिर्माणप्रणाली मेघसेवानां माध्यमेन स्थिरं विश्वसनीयं च वेबसाइटहोस्टिंग् प्रबन्धनकार्यं च प्रदाति, यदा तु थर्मोस्टेट् मेघसंयोजनद्वारा दूरनियन्त्रणं आँकडाविश्लेषणं च सक्षमं करोति
उपयोक्तृ-अनुभवस्य विषये अपि द्वयोः मध्ये साम्यम् अस्ति । SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणाली उपयोक्तृभ्यः सुलभ-उपयोग-व्यक्तिगत-जालस्थल-निर्माण-अनुभवं प्रदातुं प्रतिबद्धा अस्ति, येन उपयोक्तारः स्वस्य आवश्यकतां पूरयन्तः वेबसाइट्-स्थानानि सुलभतया अनुकूलितुं शक्नुवन्ति तथैव गूगल थर्मोस्टेट् उपयोक्तृ-अनुकूलतायां, कार्यसुलभतायां च केन्द्रितः अस्ति, येन उपयोक्तारः सुलभतया तापमानं सेट् कर्तुं समायोजितुं च शक्नुवन्ति ।
तदतिरिक्तं विपणनरणनीत्यानां दृष्ट्या उभयोः लक्ष्यप्रयोक्तृसमूहानां समीचीनस्थानं ज्ञातुं आवश्यकता वर्तते । SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः विभिन्नेषु उद्योगेषु, आकारेषु उद्यमानाम् व्यक्तिनां च कृते विभेदितप्रचारयोजनानि विकसितुं आवश्यकता वर्तते। गूगल-थर्मोस्टेट्-इत्येतत् भिन्न-भिन्न-उपयोक्तृणां आवश्यकतानां, व्यय-शक्तेः च आधारेण लक्षितं प्रचारं विक्रयं च कर्तुं अपि आवश्यकम् अस्ति ।
सारांशेन यद्यपि SAAS स्वसेवाजालस्थलनिर्माणप्रणाली तथा Google इत्यस्य चतुर्थपीढीयाः Nest Learning Thermostat भिन्नक्षेत्रेषु अन्तर्भवति तथापि प्रौद्योगिक्याः, उपयोक्तृअनुभवस्य, विपणनस्य च दृष्ट्या कतिपयानि समानतानि परस्परसन्दर्भमूल्यानि च सन्ति
भविष्ये यथा यथा प्रौद्योगिकी निरन्तरं उन्नतिं प्राप्नोति तथा च विपण्यमागधाः परिवर्तन्ते तथा तथा वयं विभिन्नक्षेत्राणां मध्ये अधिकं एकीकरणं नवीनतां च द्रष्टुं शक्नुमः। एतत् एकीकरणं उपयोक्तृभ्यः अधिकसुलभं, कुशलं, बुद्धिमान् च उत्पादं सेवां च आनयिष्यति, तथा च सम्पूर्णस्य समाजस्य विकासं अधिक-अङ्कीय-बुद्धिमान् दिशि प्रवर्धयिष्यति |.
उद्यमानाम् विकासकानां च कृते तेषां कृते विभिन्नक्षेत्राणां मध्ये सम्भाव्यसम्बन्धानां आविष्कारं कर्तुं, अन्यक्षेत्रेषु सफलानुभवेभ्यः प्रौद्योगिकीभ्यः च शिक्षितुं, द्रुतगत्या परिवर्तमानस्य विपण्यवातावरणस्य अनुकूलतायै स्वस्य उत्पादानाम् सेवानां च निरन्तरं नवीनतां सुधारयितुम् च उत्तमाः भवितुमर्हन्ति
तस्मिन् एव काले सर्वकारेण प्रासंगिकसंस्थाभिः च प्रौद्योगिकीनवाचारस्य समर्थनं मार्गदर्शनं च सुदृढं कर्तव्यं, विभिन्नक्षेत्राणां मध्ये आदानप्रदानं सहकार्यं च प्रवर्तनीयं, वैज्ञानिकप्रौद्योगिकीप्रगतिः सामाजिकविकासः च संयुक्तरूपेण प्रवर्धनीया।
संक्षेपेण, SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः विकासः Google थर्मोस्टेट् च द्वयोः जनानां जीवने कार्ये च वैज्ञानिकप्रौद्योगिकीप्रगतेः गहनप्रभावं प्रतिबिम्बयति, भविष्ये नवीनतायाः अनन्तसंभावनाः अपि दर्शयति।