한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनस्य अङ्कीययुगे जालस्थलनिर्माणप्रौद्योगिक्याः महत्त्वपूर्णा भूमिका अस्ति । तस्य भागरूपेण SAAS स्वसेवाजालस्थलनिर्माणप्रणाली उपयोक्तृभ्यः वेबसाइटनिर्माणस्य सुविधाजनकं कुशलं च मार्गं प्रदाति ।
यथा एप्पल् उत्तमं उपयोक्तृ-अनुभवं निर्मातुं प्रतिबद्धः अस्ति, तथैव SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणाली अपि उपयोक्तृ-आवश्यकताभिः मार्गदर्शिता अस्ति । अस्य उपयोगः सुलभः अस्ति तथा च उपयोक्तारः व्यावसायिकतांत्रिकज्ञानं विना सहजतया जालपुटानि निर्मातुम् अर्हन्ति ।
तस्मिन् एव काले SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्यां विभिन्नप्रयोक्तृणां आवश्यकतानां पूर्तये विविधाः टेम्पलेट्-कार्यं च भवति । भवेत् तत् निगमप्रदर्शनजालस्थलं, ई-वाणिज्यमञ्चं, व्यक्तिगतब्लॉगं वा, भवान् उपयुक्तं समाधानं ज्ञातुं शक्नोति।
व्ययस्य दृष्ट्या SAAS स्वसेवाजालस्थलनिर्माणप्रणाली प्रायः सदस्यताप्रतिरूपं स्वीकुर्वन्ति, येन प्रारम्भिकनिवेशः न्यूनीकरोति । पारम्परिकजालस्थलनिर्माणपद्धतीनां तुलने बहुकालस्य धनस्य च रक्षणं भवति ।
एप्पल्-संस्थायाः नूतन-प्रणाल्यां पुनः गत्वा यद्यपि तस्य वेबसाइट-निर्माण-प्रणाल्या सह किमपि सम्बन्धः नास्ति इति भासते तथापि अन्तर्निहित-प्रौद्योगिक्याः उपयोक्तृ-आवश्यकतायां च साम्यम् अस्ति
यथा, उभयम् अपि दत्तांशसुरक्षायां गोपनीयतासंरक्षणं च केन्द्रीक्रियते । अन्तर्जालयुगे उपयोक्तृसूचनासुरक्षायाः सर्वोपरि महत्त्वम् अस्ति ।
अपि च, ते सुचारुतरं स्थिरतरं च सेवां प्रदातुं निरन्तरं कार्यप्रदर्शनस्य अनुकूलनं कुर्वन्ति । एप्पल्-संस्थायाः नूतन-प्रणाल्याः यन्त्रे चालनं वा ब्राउजर्-मध्ये जालस्थलस्य लोड्-करणं वा, वयं परम-उपयोक्तृ-अनुभवस्य अनुसरणं कुर्मः ।
तदतिरिक्तं एप्पल्-संस्थायाः नूतन-प्रणाल्याः अद्यतनीकरणस्य, SAAS-स्व-सेवा-जालस्थल-निर्माण-प्रणाल्याः उन्नयनस्य च मध्ये समानता अस्ति । सर्वेषां विपण्यमागधानुसारं प्रौद्योगिकीविकासानुसारं च निरन्तरं सुधारः सिद्धः च करणीयः।
सामान्यतया यद्यपि एप्पल् इत्यस्य नूतना प्रणाली तथा SAAS स्वसेवाजालस्थलनिर्माणप्रणाली च भिन्नक्षेत्रेषु अन्तर्भवति इति भासते तथापि ते प्रौद्योगिकी-नवीनीकरणे, उपयोक्तृ-अनुभवे, विकास-प्रवृत्तौ च अविच्छिन्नरूपेण सम्बद्धाः सन्ति