समाचारं
मुखपृष्ठम् > समाचारं

दृश्यगणनायाः कृत्रिमबुद्धेः च क्रान्तिस्य अन्तर्गतं सामग्रीनिर्माणे नवीनाः प्रवृत्तयः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भविष्ये दैनन्दिनजीवने सुविधां आनेतुं सर्वेषां कृते अनन्यः कृत्रिमबुद्धिसहायकः अपेक्षितः । उद्यमस्य अन्तः विविधपदेषु अपि कृत्रिमबुद्धिप्रौद्योगिक्याः लाभः भविष्यति, कार्यदक्षतायां गुणवत्तायां च सुधारः भविष्यति। रोबोटिक्स-प्रौद्योगिक्याः विकासाय आवश्यकाः त्रयः सङ्गणकाः भिन्न-भिन्न-मुख्य-लिङ्केषु उपयुज्यन्ते, येन अस्मिन् क्षेत्रे प्रगतिः अधिका भवति । अस्याः पृष्ठभूमितः सामग्रीनिर्माणक्षेत्रे अपि नूतनानां परिवर्तनानां आरम्भः अभवत् । यद्यपि पूर्वोक्तमुख्यबिन्दुभ्यः दूरं दृश्यते तथापि वस्तुतः अविच्छिन्नरूपेण सम्बद्धम् अस्ति । यथा, कृत्रिमबुद्धिप्रौद्योगिक्याः विकासेन सामग्रीनिर्माणार्थं अधिकानि साधनानि सम्भावनाश्च प्राप्यन्ते । तेषु स्वयमेव लेखजननस्य प्रौद्योगिकी क्रमेण उद्भवति ।

लेखानाम् स्वयमेव निर्माणस्य प्रौद्योगिकी जटिल-एल्गोरिदम्-इत्यस्य, बृहत्-मात्रायां आँकडा-प्रशिक्षणस्य च आधारेण भवति । विशालमात्रायां पाठात् शिक्षित्वा एताः प्रणाल्याः भाषायाः संरचनां अर्थशास्त्रं च अवगन्तुं शक्नुवन्ति, तस्मात् तार्किकपठनीयाः लेखाः उत्पद्यन्ते अस्य प्रौद्योगिक्याः उद्भवेन सामग्रीनिर्माणस्य प्रकारः कार्यक्षमता च किञ्चित्पर्यन्तं परिवर्तनं जातम् ।

तथापि स्वचालितलेखजननप्रौद्योगिकी परिपूर्णा नास्ति । केषुचित् सन्दर्भेषु व्याकरणदोषाः, तार्किकविसंगतिः, नवीनसामग्रीणां अभावः वा जनयितुं शक्नोति । यथा, केचन स्वयमेव उत्पन्नाः वार्तापत्राणि केवलं घटनानां सूचीं कर्तुं शक्नुवन्ति, तेषां अर्थे प्रभावे च गभीरं न गत्वा । तदतिरिक्तं मानवीयभावनायाः सृजनशीलतायाश्च अभावात् स्वयमेव जनिताः लेखाः प्रायः कतिपयेषु क्षेत्रेषु सन्तोषजनकं परिणामं प्राप्तुं कठिनाः भवन्ति, येषु व्यक्तिगतीकरणस्य भावनात्मकप्रतिनादस्य च आवश्यकता भवति, यथा साहित्यसृष्टिः, भावात्मकलेखाः च

स्वस्य अभावानाम् अभावेऽपि स्वचालितलेखजननप्रौद्योगिक्याः अद्यापि केषुचित् विशिष्टक्षेत्रेषु महत्त्वपूर्णं अनुप्रयोगमूल्यं वर्तते । यथा, वित्तीयप्रतिवेदनानि, क्रीडाकार्यक्रमप्रतिवेदनानि इत्यादीनि बृहत्मात्रायां आँकडानां तुल्यकालिकरूपेण नियतस्वरूपाणां च क्षेत्रेषु स्वयमेव लेखाः उत्पन्नाः शीघ्रमेव महतीं मूलभूतसूचनाः प्रदातुं शक्नुवन्ति, येन संवाददातृणां सम्पादकानां च समयस्य ऊर्जायाः च रक्षणं भवति तस्मिन् एव काले उच्चसमयानुकूलतायाः आवश्यकतायुक्तेषु केषुचित् परिदृश्येषु स्वयमेव उत्पन्नाः लेखाः पाठकानां तत्कालीनावश्यकतानां पूर्तये सामग्रीं शीघ्रं प्रकाशयितुं शक्नुवन्ति

व्यापकसामाजिकप्रभावात् स्वयमेव लेखजननार्थं प्रौद्योगिक्याः विकासेन रोजगारस्य, करियरसंक्रमणस्य च विषये चर्चाः अपि प्रेरिताः सन्ति । यथा यथा प्रौद्योगिकी अग्रे गच्छति तथा तथा केचन सरलसामग्रीनिर्माणकार्यं स्वचालनेन प्रतिस्थापितं भवितुम् अर्हति । अस्य कृते सम्बन्धितकार्यं कुर्वतां जनानां निरन्तरं स्वक्षमतासु सुधारं कर्तुं अधिकसृजनात्मकविश्लेषणात्मकदिशि विकासः च आवश्यकः । यथा शुद्धपाठलेखनात् आरभ्य सामग्रीयाः योजना, सम्पादनं, गहनव्याख्या च।

तदतिरिक्तं स्वचालितलेखजननप्रौद्योगिक्याः शिक्षाक्षेत्रे अपि नूतनाः आव्हानाः सन्ति । यदा स्वयमेव उत्पन्नसामग्रीणां बृहत् परिमाणस्य सामना भवति तदा छात्राणां उच्चगुणवत्तायुक्तसामग्रीणां पहिचानाय अद्वितीयमूल्यानां कार्याणां निर्माणार्थं च स्वस्य समीक्षात्मकचिन्तनस्य नवीनताकौशलस्य च संवर्धनं प्रति अधिकं ध्यानं दातव्यम्।

भविष्ये विकासे वयं स्वचालितलेखजननप्रौद्योगिक्याः निरन्तरसुधारं अनुकूलनं च प्रतीक्षामहे। परस्परं पूरकं कुर्वन्तु मानवनिर्मातृभिः सह मिलित्वा प्रगतिम् कुर्वन्तु, अस्मान् समृद्धतरं, उच्चगुणवत्तायुक्तं, बहुमूल्यं च सामग्रीं आनयन्तु।

संक्षेपेण यद्यपि स्वचालितलेखजननप्रौद्योगिक्याः अद्यापि बहवः आव्हानाः विवादाः च सन्ति तथापि सामग्रीनिर्माणक्षेत्रे एषा महत्त्वपूर्णविकासप्रवृत्तिः निःसंदेहम् अस्ति अस्माभिः एतत् परिवर्तनं मुक्तचित्तेन आलिंगितव्यं, तस्य लाभानाम् पूर्णतया उपयोगः करणीयः, तत्सहकालं च सामग्रीनिर्माण-उद्योगे निरन्तरं नवीनतां विकासं च प्रवर्धयितुं तस्य दोषान् दूरीकर्तुं प्रयत्नः करणीयः |.