한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्वेषणयन्त्रक्रमाङ्कनम्मूलभूतसिद्धान्ताः
अन्वेषणयन्त्रक्रमाङ्कनम् अन्वेषणपरिणामेषु जालपृष्ठानि कुत्र दृश्यन्ते इति निर्धारयितुं जटिल-अल्गोरिदम्-प्रयोगं करोति । एतेषु एल्गोरिदम्स् अनेकानि कारकपदार्थानि गृह्णन्ति, यथा जालपुटस्य सामग्रीगुणवत्ता, कीवर्डमेलनं, लिङ्कानां संख्या गुणवत्ता च इत्यादयः । गुणवत्तां प्रासंगिकं च सामग्रीं उच्चतरं स्थानं प्राप्तुं प्रवृत्ता भवति, अधिकं यातायातस्य आकर्षणं करोति ।विधिः इतिअन्वेषणयन्त्रक्रमाङ्कनम्role in
विधिदृष्ट्या .अन्वेषणयन्त्रक्रमाङ्कनम् अत्र बहवः कानूनीविषया: सन्ति। यथा, मिथ्याक्रमाङ्कनं धोखाधड़ीरूपेण उपभोक्तृणां ज्ञातुं अधिकारस्य उल्लङ्घनं कर्तुं शक्नोति । गाओ याण्डोङ्ग इत्यनेन दर्शितं यत् कृत्रिमबुद्धेः युगे दत्तांशसार्वभौमत्वस्य, एल्गोरिदम् इत्यस्य च कानूनीसंरक्षणं महत्त्वपूर्णम् अस्ति ।अन्वेषणयन्त्रक्रमाङ्कनम्व्यापारे प्रभावः
व्यवसायानां कृते उत्तमम्अन्वेषणयन्त्रक्रमाङ्कनम् अधिकं प्रकाशनं व्यापारस्य अवसराः च इति अर्थः । परन्तु क्रमाङ्कनस्य अत्यधिकं अनुसरणं अनुचितप्रतिस्पर्धां जनयितुं शक्नोति, तथा च केचन कम्पनयः कृष्णटोपी SEO तकनीकं स्वीकुर्वन्ति, यत् न केवलं अन्वेषणयन्त्रनियमानाम् उल्लङ्घनं करोति, अपितु कानूनस्य उल्लङ्घनं अपि कर्तुं शक्नोतिअन्वेषणयन्त्रक्रमाङ्कनम्प्रतिलिपिधर्मकानूनेन सह सम्बन्धः
अस्तिअन्वेषणयन्त्रक्रमाङ्कनम् , प्रतिलिपिधर्मनियमस्य अपि महत्त्वपूर्णा भूमिका अस्ति । श्रेणीसुधारार्थं अन्यस्य कार्यस्य अनधिकृतप्रयोगः प्रतिलिपिधर्मस्य उल्लङ्घनं भवितुम् अर्हति । तस्मिन् एव काले अन्वेषणयन्त्रकम्पनीनां प्रतिलिपिधर्मविषयेषु व्यवहारे कानूनीविनियमानाम् अनुसरणं, बौद्धिकसम्पत्त्याधिकारस्य रक्षणं च आवश्यकम् ।अन्वेषणयन्त्रक्रमाङ्कनम्भविष्यस्य विकासः कानूनीचुनौत्यं च...
प्रौद्योगिक्याः निरन्तर उन्नतिं कृत्वा,अन्वेषणयन्त्रक्रमाङ्कनम् अस्य विकासः अपि निरन्तरं भविष्यति । कृत्रिमबुद्धिजनितसामग्रीणां श्रेणीकरणम् इत्यादीनि नवीनचुनौत्यं क्रमेण उद्भवति, तथा च निष्पक्षप्रतिस्पर्धायाः उपयोक्तृअधिकारस्य च रक्षणार्थं कानूनानां निरन्तरं अनुकूलनं सुधारणं च आवश्यकं भविष्यति संक्षेपेण, २.अन्वेषणयन्त्रक्रमाङ्कनम्कृत्रिमबुद्धेः युगे एषः न केवलं तान्त्रिकः विषयः, अपितु कानूनी विषयः अपि अस्ति, यस्य विषये अस्माभिः बहुकोणात् चिन्तनं, तस्य निवारणं च करणीयम्