समाचारं
मुखपृष्ठम् > समाचारं

एप्पल्-संस्थायाः व्यक्तिगत-बुद्धि-प्रणाल्याः कार्यान्वयनम्, अन्वेषण-इञ्जिन-क्रमाङ्कनस्य परिवर्तनं च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनस्य अङ्कीययुगे,अन्वेषणयन्त्रक्रमाङ्कनम् भवतः व्यवसायस्य उत्पादस्य च सफलतायै महत्त्वपूर्णम्। एप्पल् इत्यनेन विमोचिता व्यक्तिगतगुप्तचरप्रणाली एप्पल् इन्टेलिजेन्स् इति विषये निःसंदेहं व्यापकं ध्यानं आकर्षितवती अस्ति ।यद्यपि अस्याः व्यवस्थायाः प्रक्षेपणं सम्बद्धं दृश्यते तथापि...अन्वेषणयन्त्रक्रमाङ्कनम्प्रत्यक्षः सहसम्बन्धः बृहत् नास्ति, परन्तु वस्तुतः तस्य पृष्ठतः बहवः सम्भाव्यप्रभावाः निगूढाः सन्ति ।अन्वेषणयन्त्रक्रमाङ्कनम्तत्त्वानि ।

सर्वप्रथमं उपयोक्तृ-अनुभव-दृष्ट्या एप्पल्-इंटेलिजेन्स्-इत्येतत् एप्पल्-यन्त्रेषु नूतनं बुद्धिमान्-अन्तर्क्रिया-विधिं आनयति । अधिकसुविधाजनकाः, कुशलाः, व्यक्तिगतसेवाः च एप्पल्-उत्पादानाम् उपरि उपयोक्तृणां निर्भरतां, उपयोगसमयं च वर्धयितुं शक्नुवन्ति । अस्य अर्थः अस्ति यत् एप्पल्-यन्त्रेषु उपयोक्तृणां अन्वेषणं ब्राउजिंग्-व्यवहारः च अधिकवारं गहनतया च भविष्यति । यदा एप्पल्-पारिस्थितिकीतन्त्रस्य अन्तः बहुसंख्याकाः उपयोक्तारः सूचनां प्राप्नुवन्ति तदा अन्वेषणयन्त्रस्य एल्गोरिदम् अस्य दत्तांशस्य किञ्चित् भारं दातुं शक्नोति ।यदि एप्पल् एतान् उपयोक्तृव्यवहारदत्तांशं प्रभावीरूपेण एकीकृत्य उपयोगं कर्तुं शक्नोति तथा च स्वस्य अन्वेषणकार्यं अनुकूलितुं शक्नोति तर्हि भविष्येअन्वेषणयन्त्रक्रमाङ्कनम्, एप्पल् अधिकं अनुकूलं स्थानं धारयितुं शक्नोति।

द्वितीयं, एप्पल् इन्टेलिजेन्स् इत्यस्य प्रक्षेपणेन सामग्रीनिर्मातृषु विकासकेषु च प्रभावः भवितुम् अर्हति । यथा यथा एषा प्रणाली अधिकं लोकप्रियं भवति तथा तथा विकासकाः एप्पल् इत्यस्य नूतनविशेषतानां अनुकूलतायै स्वस्य अनुप्रयोगानाम् सेवानां च डिजाइनं विकासरणनीतिं च समायोजयितुं शक्नुवन्ति सामग्रीनिर्मातृभिः अपि विचारणीयं यत् एप्पल्-इत्यस्य बुद्धिमान्-प्रणाल्याः लक्षणैः सह अधिकं सङ्गतं उच्चगुणवत्तायुक्तं सामग्रीं कथं निर्मातव्यम् इति । एतेन परिवर्तनेन अन्तर्जालस्य सामग्रीपारिस्थितिकीयां किञ्चित् परिवर्तनं भवितुम् अर्हति । यदा अन्वेषणयन्त्राणि जालपृष्ठानि क्रमेण स्थापयन्ति तदा ते एतादृशानां जालपुटानां अनुकूलतां कुर्वन्ति ये बहुमूल्यं, उच्चगुणवत्तायुक्तं सामग्रीं प्रदास्यन्ति, या उपयोक्तृआवश्यकतानुसारं प्रासंगिका भवति । अतः सामग्रीपरिवर्तनं परोक्षरूपेण सम्बन्धितजालपृष्ठानां अन्वेषणयन्त्रक्रमाङ्कनं प्रभावितं कर्तुं शक्नोति ।

तदतिरिक्तं एप्पल्-कम्पन्योः ब्राण्ड्-प्रभावः विश्वव्यापीरूपेण विशालः अस्ति । एप्पल् इंटेलिजेन्स् इत्यस्य प्रक्षेपणेन निःसंदेहं महत्त्वपूर्णं मीडिया कवरेजं जनस्य ध्यानं च आकर्षयिष्यति। एतत् उच्चस्तरीयं प्रकाशनं एप्पल्-सम्बद्धानां कीवर्ड-अन्वेषणेषु वृद्धिं जनयितुं शक्नोति । अन्वेषणयन्त्राणि प्रायः अन्वेषणलोकप्रियतायाः आधारेण स्वस्य क्रमाङ्कन-एल्गोरिदम्-समायोजनं कुर्वन्ति, अतः अल्पकालीनरूपेण एप्पल्-सम्बद्धानां अन्वेषणानाम् अत्यधिकसंख्या अन्वेषणपरिणामेषु एप्पल्-सम्बद्धानि पृष्ठानि अधिकं प्रमुखाणि कर्तुं शक्नुवन्तिपरन्तु एषा केवलं अल्पकालीनघटना एव यदि एप्पल् बहुमूल्यं सामग्रीं सेवां च निरन्तरं दातुं न शक्नोति तर्हि एषा लोकप्रियता क्रमेण क्षीणा भवितुम् अर्हति ।अन्वेषणयन्त्रक्रमाङ्कनम्प्रभावः अपि क्रमेण दुर्बलः भविष्यति।

अपरपक्षे तकनीकीदृष्ट्या एप्पल् इन्टेलिजेन्स् इत्यनेन प्रयुक्ताः नूतनाः प्रौद्योगिकीः एल्गोरिदम् च अन्वेषणयन्त्राणां प्रौद्योगिकीविकासाय प्रेरयितुं शक्नुवन्ति अन्वेषणयन्त्रकम्पनयः एप्पल्-संस्थायाः नवीनताभ्यः शिक्षितुं शक्नुवन्ति, स्वस्य अन्वेषण-एल्गोरिदम्-, श्रेणी-तन्त्रेषु च सुधारं कर्तुं शक्नुवन्ति । एतेन सम्पूर्णे अन्वेषणयन्त्र-उद्योगे मानकेषु नियमेषु च परिवर्तनं भवितुम् अर्हति, येन सर्वेषां जालपुटानां क्रमाङ्कनं प्रभावितं भवति ।

सामान्यतया यद्यपि एप्पल् इत्यस्य व्यक्तिगतबुद्धिप्रणाल्याः कार्यान्वयनम् एप्पल् इन्टेलिजेन्स इत्यस्य प्रत्यक्षं प्रभावः न भवतिअन्वेषणयन्त्रक्रमाङ्कनम्, परन्तु परोक्षरूपेण उपयोक्तृव्यवहारं, सामग्रीपारिस्थितिकीं, ब्राण्ड्-प्रकाशनं, प्रौद्योगिकीविकासम् इत्यादीनि प्रभावितं कृत्वा।अन्वेषणयन्त्रक्रमाङ्कनम् अविच्छिन्नरूपेण सम्बद्धः।भविष्येषु विकासेषु अस्माभिः एतेषु परिवर्तनेषु निकटतया ध्यानं दातव्यं यत् अस्माभिः अधिकतया अनुकूलतां प्राप्तुं लाभं च ग्रहीतुं शक्यतेअन्वेषणयन्त्रक्रमाङ्कनम्अवसराः आनिताः।