समाचारं
मुखपृष्ठम् > समाचारं

माइक्रोसॉफ्टसेवाव्यत्ययस्य सीमापारस्य ई-वाणिज्यस्य विकासस्य च गुप्तसम्बन्धः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीमापार ई-वाणिज्यम् अस्य कार्याणि स्थिरस्य कुशलस्य च जालस्य, तकनीकीसमर्थनस्य च उपरि अत्यन्तं निर्भराः सन्ति । विश्वप्रसिद्धः प्रौद्योगिकीविशालकायः इति नाम्ना माइक्रोसॉफ्ट-सेवानां स्थिरता अनेकेषां उद्योगानां कृते महत्त्वपूर्णा अस्ति । यदा Microsoft सेवाविच्छेदस्य अनुभवं करोति तदा एतेन तत्सम्बद्धाः विविधाः ऑनलाइनव्यापाराः प्रभाविताः भवितुम् अर्हन्ति ।यद्यपि उपरिष्टात् माइक्रोसॉफ्टस्य सेवाविच्छेदः प्रत्यक्षतया तस्य प्रणालीनां उपयोगं कुर्वन्तः सङ्गणकान् तत्सम्बद्धान् उद्योगान् च प्रभावितं करोति,सीमापार ई-वाणिज्यम्एकान्ते भवितुं च दुष्करम्।

कृतेसीमापार ई-वाणिज्यम् उद्यमानाम् कृते सुरक्षितं भण्डारणं, दत्तांशस्य द्रुतसंचरणं च तेषां मूलदक्षतासु अन्यतमम् अस्ति । Microsoft सेवासु व्यत्ययस्य परिणामेण आँकडासंचरणस्य विलम्बः वा हानिः वा भवितुम् अर्हति, येन ग्राहकानाम् अनुभवः, सुचारुव्यवहारः च प्रभावितः भवति । यथा, आदेशप्रक्रियायां यदि Microsoft सेवासु समस्यानां कारणेन आँकडासंचरणं सुचारु न भवति तर्हि ग्राहकाः आदेशस्य पुष्टिकरणं विलम्बितम् इत्यादीनां समस्यानां सामनां कर्तुं शक्नुवन्ति, एतेन न केवलं ग्राहकसन्तुष्टिः न्यूनीभवति, अपितु ग्राहकहानिः अपि भवितुम् अर्हति .

तदतिरिक्तं Microsoft सेवाविच्छेदः अपि प्रभावितं कर्तुं शक्नोतिसीमापार ई-वाणिज्यम् आपूर्तिश्रृङ्खलाप्रबन्धने प्रभावः। वैश्वीकरणे आपूर्तिशृङ्खलाव्यवस्थायां सूचनायाः समये संचरणं महत्त्वपूर्णम् अस्ति । यदि Microsoft इत्यस्य सेवासु समस्या अस्ति, येन आपूर्तिशृङ्खलायां सूचनाप्रवाहः अवरुद्धः भवति, तर्हि कम्पनयः कच्चामालस्य आपूर्तिः, उत्पादनप्रगतिः च इत्यादीनां प्रमुखसूचनाः समये एव प्राप्तुं न शक्नुवन्ति, येन उत्पादस्य आपूर्तिः वितरणसमयः च प्रभावितः भविष्यति . एतेन उद्यमाः विपण्यस्पर्धायां हानिम् अनुभवन्ति, व्यापारस्य अवसरान् च त्यक्तुं शक्नुवन्ति ।

तस्मिन् एव काले Microsoft सेवाव्यत्ययेन सुरक्षाजोखिमानां श्रृङ्खला अपि भवितुम् अर्हति ।अस्थिरजालवातावरणे हैकर्, मालवेयर च अधिकसुलभतया प्रणालीं आक्रम्य चोरीं कर्तुं शक्नुवन्तिसीमापार ई-वाणिज्यम् कम्पनीयाः महत्त्वपूर्णव्यापारगुप्ताः ग्राहकसूचनाः च। एतेन न केवलं कम्पनीयाः महती आर्थिकहानिः भविष्यति, अपितु कम्पनीयाः प्रतिष्ठायाः क्षतिः अपि भवितुम् अर्हति, उपभोक्तृणां विश्वासः अपि नष्टः भवितुम् अर्हति ।

तथापि वयं केवलं Microsoft इत्यस्य सेवाव्यत्ययस्य नकारात्मकं प्रभावं द्रष्टुं न शक्नुमः, तस्मात् शिक्षितुं च चिन्तनीयं यत् कथं तत् सुदृढं कर्तव्यम् इति।सीमापार ई-वाणिज्यम्स्वकीयं तकनीकीरक्षा आपत्कालीनप्रतिक्रियाक्षमता।

प्रथमः,सीमापार ई-वाणिज्यम् उद्यमाः स्वस्य आँकडा-बैकअप-पुनर्प्राप्ति-प्रणालीं सुदृढां कुर्वन्तु । एतेन सुनिश्चितं भवति यत् Microsoft सेवाव्यत्ययादिषु आपत्कालेषु व्यावसायिकनिरन्तरताम् सुनिश्चित्य महत्त्वपूर्णदत्तांशं शीघ्रं पुनः स्थापयितुं शक्यते ।

द्वितीयं, कम्पनीभिः विविधप्रौद्योगिकीसाझेदारीस्थापनस्य आवश्यकता वर्तते। वयं केवलं एकस्याः प्रौद्योगिकीकम्पन्योः सेवासु अवलम्बितुं न शक्नुमः, अपितु पूरकतांत्रिकसमर्थनव्यवस्थां निर्मातुं बहुभिः आपूर्तिकर्ताभिः सह सहकार्यं कर्तव्यं तथा च एकस्मात् आपूर्तिकर्तातः सेवाव्यत्ययेन उत्पद्यमानं जोखिमं न्यूनीकर्तव्यम्।

अपि,सीमापार ई-वाणिज्यम् उद्यमाः कर्मचारिणां कृते तकनीकीप्रशिक्षणं आपत्कालीन-अभ्यासं च सुदृढं कुर्वन्तु। तकनीकीविफलतायाः सम्मुखे कर्मचारिणां प्रतिक्रियाक्षमतासु समस्यानिराकरणदक्षतायां च सुधारः, अनुचितमानवसञ्चालनानां कारणेन हानिः न्यूनीकर्तुं च।

संक्षेपेण यद्यपि Microsoft सेवाविच्छेदः सम्बद्धः इव दृश्यतेसीमापार ई-वाणिज्यम्ते दूरं भवन्ति, परन्तु वस्तुतः ते अविच्छिन्नरूपेण सम्बद्धाः सन्ति।सीमापार ई-वाणिज्यम्एतान् सम्भाव्यजोखिमान् पूर्णतया ज्ञात्वा प्रभावीप्रतिक्रियापरिहारं कृत्वा एव उद्यमाः चुनौतीपूर्णव्यापारवातावरणे निरन्तरं विकासं कर्तुं शक्नुवन्ति।