한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
SAAS स्वसेवाजालस्थलनिर्माणप्रणाली क्लाउड् कम्प्यूटिङ्ग् इत्यस्य आधारेण सेवाप्रतिरूपम् अस्ति, यत् उपयोक्तृभ्यः सुविधाजनकं, कुशलं, न्यूनलाभं च वेबसाइटनिर्माणसमाधानं प्रदाति उपयोक्तृणां व्यावसायिकतांत्रिकज्ञानस्य आवश्यकता नास्ति तथा च सरलसञ्चालनद्वारा शीघ्रमेव पूर्णतया कार्यात्मकं सुन्दरं च वेबसाइटं निर्मातुं शक्नुवन्ति।
पारम्परिकजालस्थलनिर्माणपद्धतिभिः सह तुलने SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः महत्त्वपूर्णाः लाभाः सन्ति । प्रथमं जालपुटस्य निर्माणार्थं तान्त्रिकदहलीजं बहु न्यूनीकरोति । पूर्वं जालपुटस्य निर्माणे कोडं, डिजाइनं च जानन्तः व्यावसायिकविकासकाः आवश्यकाः आसन्, येषु बहुकालः, ऊर्जा च भवति स्म । अधुना, सामान्याः उपयोक्तारः सहजतया आरम्भं कर्तुं शक्नुवन्ति । द्वितीयं, SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणाली टेम्पलेट्-इत्यस्य कार्यात्मक-प्लग-इन्-इत्यस्य धनं प्रदाति, उपयोक्तारः स्वस्य आवश्यकतानुसारं लचीलेन चयनं कर्तुं शक्नुवन्ति, शीघ्रं व्यक्तिगत-जालस्थलानां निर्माणं च कर्तुं शक्नुवन्ति । अपि च, तस्य व्ययः तुल्यकालिकरूपेण न्यूनः अस्ति
तथापि SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था परिपूर्णा नास्ति । दत्तांशसुरक्षायाः दृष्ट्या यतः उपयोक्तृदत्तांशः मेघे संगृह्यते, तस्मात् दत्तांशस्य लीकेजस्य निश्चितः जोखिमः भवति । तदतिरिक्तं, उच्चव्यक्तिगतआवश्यकताभिः सह केषाञ्चन उपयोक्तृणां कृते, प्रणाल्याः प्रदत्ताः टेम्पलेट्-प्लग्-इन्-इत्येतत् तेषां आवश्यकतां पूर्णतया न पूरयितुं शक्नुवन्ति, गौणविकासस्य आवश्यकतां च प्राप्नुवन्ति
डेल्टा एयर लाइन्स् इत्यस्य घटनां प्रति प्रत्यागत्य यद्यपि तस्य वेबसाइट् निर्माणव्यवस्थायाः सह किमपि सम्बन्धः नास्ति इति भाति तथापि गहनतरविश्लेषणात् वयं केचन समानताः ज्ञातुं शक्नुमः। माइक्रोसॉफ्टस्य नीलपर्दे डेल्टा-विमानसेवायाः महतीं हानिः अभवत्, यत् प्रौद्योगिक्याः उपरि अत्यन्तं निर्भरस्य आधुनिकसमाजस्य तकनीकीविफलतायाः गम्भीरपरिणामान् प्रतिबिम्बयति SAAS स्वसेवाजालस्थलनिर्माणप्रणाली क्लाउड् कम्प्यूटिंग्, नेटवर्क् इत्यादिषु प्रौद्योगिकीषु अपि निर्भरं भवति यदि तकनीकीविफलता भवति तर्हि उपयोक्तुः वेबसाइट् इत्यस्य संचालनं अपि प्रभावितं कर्तुं शक्नोति तथा च उपयोक्तुः हानिः भवितुम् अर्हति
तस्मिन् एव काले अस्य संकटस्य प्रतिक्रियारूपेण डेल्टा एयरलाइन्स् इत्यनेन कृताः उपायाः SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः उपयोगेन उपयोक्तृभ्यः उद्यमानाञ्च किञ्चित् प्रेरणाम् अपि दातुं शक्नुवन्ति डेल्टा एयरलाइन्स् इत्यनेन हानिनां आकलनाय दावानां सज्जीकरणाय च शीघ्रं प्रतिक्रिया दत्ता, आपत्कालीनप्रतिक्रियायाः क्षमतां प्रदर्शितवती । SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः उपयोक्तृणां कृते यदा समानतांत्रिकसमस्यानां सामना भवति तदा तेषां हानिं न्यूनीकर्तुं समये एव उपायाः अपि करणीयाः। यथा नियमितरूपेण दत्तांशस्य बैकअपं गृह्यताम्, आपत्कालीनयोजनानि विकसितुं इत्यादीनि ।
तदतिरिक्तं डेल्टा एयर लाइन्स् इत्यस्य घटना अस्मान् प्रौद्योगिकीसाझेदारानाम् चयनं कुर्वन् सावधानाः भवितुम् अपि स्मारयति। विश्वप्रसिद्धा प्रौद्योगिकीकम्पनी इति नाम्ना माइक्रोसॉफ्टस्य प्रतिष्ठा अस्याः नीलपर्दे घटनायाः कारणेन किञ्चित्पर्यन्तं प्रभाविता अस्ति । SAAS स्वसेवाजालस्थलनिर्माणप्रणालीनां आपूर्तिकर्तानां कृते तेषां कृते उपयोक्तृणां विश्वासं प्राप्तुं तेषां तकनीकीस्तरस्य निरन्तरं सुधारः करणीयः तथा च सेवागुणवत्ता सुनिश्चिता कर्तव्या।
सामान्यतया SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था अस्मान् सुविधां जनयति चेदपि काश्चन आव्हानानि जोखिमानि च आनयति। अस्माभिः तस्य लाभहानिः पूर्णतया अवगत्य तस्य भूमिकां उत्तमरीत्या कर्तुं तेषां यथोचितं उपयोगः करणीयः । तस्मिन् एव काले अन्येषु उद्योगेषु समानघटनाभ्यः पाठं ज्ञात्वा स्वस्य प्रतिक्रियारणनीतिषु निरन्तरं सुधारं कृत्वा एव वयं अङ्कीकरणस्य तरङ्गे निरन्तरं अग्रे गन्तुं शक्नुमः |.