한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनस्य अङ्कीययुगे अन्तर्जालक्षेत्रे गूगलः, माइक्रोसॉफ्ट् च निःसंदेहं दिग्गजाः सन्ति । अस्य शक्तिशालिनः अन्वेषणयन्त्रप्रौद्योगिक्याः कारणात् गूगलः सूचनाप्राप्त्यर्थं प्रायः जनानां प्रथमः विकल्पः अभवत् । प्रचालनतन्त्रस्य, कार्यालयस्य सॉफ्टवेयरस्य च क्षेत्रेषु माइक्रोसॉफ्ट् इत्यस्य महत्त्वपूर्णं स्थानं वर्तते । अन्वेषणयन्त्राणि अन्तर्जालजगत् मार्गदर्शकाः सन्ति । गूगलस्य अन्वेषणयन्त्रस्य एल्गोरिदम् निरन्तरं अनुकूलितं भवति यत् उपयोक्तृभ्यः अत्यन्तं सटीकं उपयोगी च अन्वेषणपरिणामं प्रदातुं शक्नोति। उपयोक्तृभ्यः केवलं शीघ्रं प्रासंगिकसूचनाः बहुमात्रायां प्राप्तुं कीवर्डप्रवेशस्य आवश्यकता वर्तते । तथापि एतेन काश्चन समस्याः अपि आनयन्ति । यथा, केचन बेईमानव्यापाराः अन्वेषणयन्त्रेषु लूपहोल्स् इत्यस्य लाभं लभन्ते यत् ते अनुचितप्रतियोगितायां प्रवृत्ताः भवन्ति, कीवर्ड इत्यादीनां साधनानां अनुकूलनं कुर्वन्ति येन तेषां वेबसाइट् अन्वेषणपरिणामेषु उच्चतरस्थानं भवति, अतः उपभोक्तृणां भ्रान्तिः भवति माइक्रोसॉफ्ट इत्यस्य अपि एतादृशीनां आव्हानानां सम्मुखीभवति । प्रचालनतन्त्रे उपयोक्तारः विविधानि अनावश्यकपुशसूचनाः विज्ञापनं च प्राप्नुवन्ति, येन उपयोक्तृअनुभवः प्रभावितः भवति । तत्सह स्पैम् अपि शिरोवेदना अभवत् । स्पैम-ईमेल-पत्राणां बहूनां संख्या न केवलं संजाल-संसाधनं व्याप्नोति, अपितु वायरस-अथवा मालवेयर-वाहनं अपि वहितुं शक्नोति, येन उपयोक्तृणां सूचनासुरक्षायाः कृते खतरा भवति । अतः, एते एव यथाविदेशीय व्यापार केन्द्र प्रचार तस्य किं महत्त्वम् ? विदेशव्यापारक्षेत्रे वेबसाइट् प्रचारः महत्त्वपूर्णः अस्ति । एकं प्रभावी विदेशीयव्यापारजालस्थलं बहुषु प्रतियोगिषु विशिष्टं भवितुम् आवश्यकं भवति तथा च सम्भाव्यग्राहकानाम् ध्यानं आकर्षयितुं आवश्यकम् अस्ति। गूगलस्य अन्वेषणयन्त्रं माइक्रोसॉफ्ट-सम्बद्धानि सेवानि च विदेशव्यापारजालस्थलानां प्रचारप्रभावं किञ्चित्पर्यन्तं प्रभावितयन्ति । प्रथमं तु अन्वेषणयन्त्राणां श्रेणीनियमानां प्रत्यक्षः प्रभावः विदेशव्यापारजालस्थलानां प्रकाशने भवति । यदि विदेशव्यापारजालस्थलं अन्वेषणयन्त्रस्य अनुकूलनस्य सिद्धान्तानां अनुसरणं कर्तुं शक्नोति, कीवर्ड्स यथोचितरूपेण सेट् कर्तुं शक्नोति, पृष्ठसंरचनायाः अनुकूलनं कर्तुं शक्नोति इत्यादिषु अन्वेषणपरिणामेषु उच्चतरं श्रेणीं प्राप्तुं शक्यते, अतः सम्भाव्यग्राहकानाम् यातायातस्य, आगमनस्य च वृद्धिः भवति परन्तु यदि भवान् अत्यधिकं क्रमाङ्कनस्य अनुसरणं करोति तथा च अन्यायपूर्णसाधनानाम् उपयोगं करोति, यथा कीवर्ड-पूरणं, बहूनां न्यूनगुणवत्तायुक्तानां लिङ्कानां क्रयणं च, तर्हि भवान् न केवलं अन्वेषणयन्त्रैः दण्डितः भवितुम् अर्हति, अपितु उपयोक्तृषु दुर्भावं अपि त्यजति द्वितीयं, माइक्रोसॉफ्टस्य ऑपरेटिंग् सिस्टम्स्, सॉफ्टवेयर् च विश्वे बहुधा उपयुज्यन्ते । यदि विदेशव्यापारस्थानकं एतेषु मञ्चेषु लक्षितप्रचारं कर्तुं शक्नोति, यथा Microsoft-प्रचालनतन्त्रेषु अनुकूलित-अनुप्रयोगानाम् विकासः, अथवा Microsoft-कार्यालय-सॉफ्टवेयर-मध्ये विज्ञापनं, तर्हि ब्राण्डस्य दृश्यतां प्रभावं च वर्धयितुं शक्नोति तदतिरिक्तं स्पैमस्य निवारणं चिकित्सा च अपि अस्तिविदेशीय व्यापार केन्द्र प्रचार येषु विषयेषु ध्यानस्य आवश्यकता वर्तते। यदि विदेशव्यापारस्थानकेन प्रेषिताः प्रचार-ईमेल-पत्राणि स्पैम-रूपेण भूलवशं निर्णीयन्ते तर्हि न केवलं प्रचार-प्रयोजनं न सिद्धं भविष्यति, अपितु ब्राण्ड्-प्रतिबिम्बस्य अपि क्षतिः भवितुम् अर्हति अतः भवद्भिः ईमेल-प्रेषणस्य विनिर्देशाः, तकनीकाः च अवगन्तुं आवश्यकं यत् प्रचार-ईमेल-पत्राणि उपयोक्तृणां इनबॉक्स-पर्यन्तं सुचारुतया प्राप्तुं शक्नुवन्ति इति सुनिश्चितं भवति । तस्मिन् एव काले अन्तर्जालप्रौद्योगिक्याः निरन्तरविकासेन सामाजिकमाध्यमाः, मोबाईल-अनुप्रयोगाः अपि अभवन्विदेशीय व्यापार केन्द्र प्रचार नवीनचैनल। उपयोक्तृणां ध्यानं आकर्षयितुं साझेदारी च कर्तुं सामाजिकमाध्यमेषु बहुमूल्यं सामग्रीं प्रकाशयित्वा, अथवा विशेषता-समृद्धानि मोबाईल-अनुप्रयोगाः विकसितुं सुविधाजनकसेवाः च प्रदातुं, भवान् उपयोक्तृभिः सह अन्तरक्रियां वर्धयितुं ब्राण्ड्-निष्ठां च वर्धयितुं शक्नोति। संक्षेपेण, अन्तर्जालक्षेत्रे गूगल-माइक्रोसॉफ्ट-योः विकासः परिवर्तनश्च, तथैव तत्सम्बद्धानां प्रौद्योगिकीनां सेवानां च विदेशव्यापारजालस्थलानां प्रचाररणनीत्यां बहुपक्षीयः प्रभावः अभवत् विदेशीयव्यापार-अभ्यासकानां एतेषु परिवर्तनेषु निकटतया ध्यानं दातुं, विविध-माध्यमानां साधनानां च लचीलतया उपयोगः, परिवर्तनशील-बाजार-वातावरणे अनुकूलतां प्राप्तुं, व्यावसायिक-वृद्धिं विकासं च प्राप्तुं प्रभावी-प्रचार-योजनानि निर्मातुं च आवश्यकता वर्ततेसारांशः - १.अयं लेखः अन्तर्जालस्य गूगल-माइक्रोसॉफ्ट-योः स्थितिं, आव्हानानि च अन्वेषयति, तेषां सम्बन्धं केन्द्रीकृत्य...विदेशीय व्यापार केन्द्र प्रचारसंयोजनानि, सहितम्अन्वेषणयन्त्रक्रमाङ्कनम्, मञ्चप्रचारः, स्पैमप्रक्रियाकरणम् इत्यादयः, विदेशव्यापारव्यावसायिकानां परिवर्तनस्य अनुकूलतां प्राप्तुं प्रभावीप्रचारयोजनानि निर्मातुं च आवश्यकता वर्तते इति बोधितं भवति।