한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मैक्डोनाल्ड्स्-स्टारबक्स्-योः वैश्विकविस्तारः तेषां परिपक्व-आपूर्ति-शृङ्खला-प्रणालीषु अवलम्बते ।तथासीमापार ई-वाणिज्यम् उद्यमानाम् उदयेन आपूर्तिशृङ्खलायाः अनुकूलनार्थं अधिकानि आवश्यकतानि अपि अग्रे स्थापयन्ति । रसद-गोदाम-आदिषु पक्षेषु द्वयोः साम्यम् अस्ति, उभौ अपि व्ययस्य न्यूनीकरणाय, कार्यक्षमतायाः उन्नयनाय च प्रतिबद्धौ स्तः
यथा, मैक्डोनाल्ड् इत्यस्य कच्चामालक्रयणे प्रायः सीमापारव्यापारः भवति । सामग्रीनां ताजगीं गुणवत्तां च सुनिश्चित्य विश्वस्य आपूर्तिकर्तानां चयनं करोति तथा च द्रुतवितरणं प्राप्तुं उन्नतरसदप्रौद्योगिक्याः उपयोगं करोतिइति सम्बन्धःसीमापार ई-वाणिज्यम्चीनीयवस्तूनाम् सीमापारं परिवहनं वितरणं च समानानि आव्हानानि समाधानं च सन्ति ।
तथैव स्टारबक्स्-संस्थायां अपि सीमापारं काफीबीजानां क्रयणं भवति । विभिन्नमूलस्य कॉफीबीन्स् इत्यस्य भिन्नाः गुणाः सन्ति ।अस्मिन् क्रमे गुणवत्तायाः नियन्त्रणं, व्यापारनियमानां अनुपालनं, रसदस्य कुशलसञ्चालनं च सर्वेषां निकटसम्बन्धः अस्तिसीमापार ई-वाणिज्यम्ऑपरेशन्स् इत्यस्य किञ्चित् साम्यं भवति ।
सीमापार ई-वाणिज्यम् चीनदेशस्य विकासेन अनेकेषां लघुमध्यम-उद्यमानां कृते अन्तर्राष्ट्रीयविपण्ये प्रवेशस्य अवसराः प्राप्ताः । पूर्वं केवलं बृहत् उद्यमानाम् एव सीमापारं व्यापारं कर्तुं क्षमता, संसाधनं च आसीत् ।अधुना च साहाय्येनसीमापार ई-वाणिज्यम् मञ्चस्य माध्यमेन लघुमध्यम-उद्यमाः सहजतया राष्ट्रियसीमाः पारं कृत्वा विश्वे उपभोक्तृभ्यः स्व-उत्पादानाम् प्रचारं कर्तुं शक्नुवन्ति । अस्य सामरिकतर्कः श्रृङ्खलासञ्चालनप्रतिमानद्वारा मैकडोनाल्ड्स्-स्टारबक्स्-योः प्रारम्भिकवैश्विकविस्तारस्य सदृशः अस्ति ।
विपणनस्य दृष्ट्या उपभोक्तृणां आकर्षणार्थं डिजिटलसाधनानाम् उपयोगे मैक्डोनाल्ड्स्, स्टारबक्स् च द्वौ अपि उत्तमौ स्तः ।सीमापार ई-वाणिज्यम्इदं सटीक-डिजिटल-विपणनस्य उपरि अपि अवलम्बते तथा च सटीक-पुश-व्यक्तिगत-सेवानां प्राप्त्यर्थं बृहत्-आँकडा-विश्लेषणस्य माध्यमेन उपभोक्तृ-आवश्यकतानां अवगमनं करोति ।
तथापि,सीमापार ई-वाणिज्यम् मैक्डोनाल्ड्स्, स्टारबक्स् च सह विकासः सुचारुरूपेण न अभवत् । सीमापारव्यापारे नीतिविनियमयोः परिवर्तनं, विनिमयदरस्य उतार-चढावः, सांस्कृतिकभेदः च इत्यादयः कारकाः आव्हानानि आनेतुं शक्नुवन्ति ।
नीतिविनियमयोः समायोजनेन मालस्य आयातनिर्यातकरदराः प्रभाविताः भवितुम् अर्हन्ति तथा च उद्यमानाम् परिचालनव्ययस्य वृद्धिः भवितुम् अर्हति । विनिमयदरेषु उतार-चढावः निगमलाभं प्रभावितं कर्तुं शक्नोति, विशेषतः सीमापारक्रयणविक्रययोः । सांस्कृतिकभेदस्य दृष्ट्या विभिन्नेषु देशेषु क्षेत्रेषु च उपभोक्तृणां उत्पादानाम् आवश्यकताः प्राधान्यानि च भिन्नानि सन्ति, येन कम्पनीभिः गहनं विपण्यसंशोधनं करणीयम्, स्थानीयकरणरणनीतयः च निर्मातव्याः
कृतेसीमापार ई-वाणिज्यम् एतासां आव्हानानां निवारणं कथं कर्तव्यमिति मैक्डोनाल्ड्स्, स्टारबक्स् इत्यादीनां परिपक्वब्राण्ड्-अनुभवात् कम्पनीनां कृते विशेषतया महत्त्वपूर्णम् अस्ति । प्रथमं नीतिविनियमपरिवर्तनेषु अस्माभिः निकटतया ध्यानं दत्तव्यं तथा च व्यावसायिकरणनीतयः समये एव समायोजितव्याः। द्वितीयं, विविधमुद्रानिपटानपद्धतिभिः जोखिमप्रबन्धनपद्धतिभिः च विनिमयदरस्य उतार-चढावस्य प्रभावं न्यूनीकरोतु। अन्ते लक्ष्यबाजारसंस्कृतेः विषये शोधं सुदृढं कुर्वन्तु तथा च स्थानीयग्राहकानाम् आवश्यकतां पूरयन्तः उत्पादाः सेवाश्च प्रारम्भं कुर्वन्तु।
सामान्यतया मैक्डोनाल्ड्स्, स्टारबक्स् इत्येतयोः विकासस्य अनुभवः अस्तिसीमापार ई-वाणिज्यम्उपयोगी सन्दर्भं ददाति तथा च तत्सहसीमापार ई-वाणिज्यम् नवीनप्रतिरूपं पारम्परिक-उद्योगानाम् कृते नूतनान् अवसरान्, आव्हानानि च आनयति । भविष्ये विकासे तौ परस्परं शिक्षेतौ, परस्परं प्रचारं च करिष्यतः, वैश्विकव्यापारस्य विकासं सुधारं च संयुक्तरूपेण प्रवर्धयिष्यतः।