समाचारं
मुखपृष्ठम् > समाचारं

चेन् सिचेङ्गस्य अन्येषां च चलच्चित्रदूरदर्शनजनानाम् सृष्टीनां नूतनावकाशानां च सम्भाव्यसम्बन्धः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु अन्तर्जालस्य तीव्रविकासेन चलच्चित्रदूरदर्शनक्षेत्रे महत् परिवर्तनं जातम् । तेषु स्वतन्त्रजालस्थलानां उदयः एकं बलं जातम् यत् उपेक्षितुं न शक्यते । स्वतन्त्रजालस्थलानि चलच्चित्रदूरदर्शननिर्मातृभ्यः अधिकानि प्रदर्शनमञ्चानि, सृजनात्मकस्वतन्त्रतां च प्रदास्यन्ति । स्वस्य अद्वितीयप्रतिभाभिः, तीक्ष्णविपण्यदृष्टिभिः च चेन् सिचेङ्ग इत्यादयः चलच्चित्रदूरदर्शनव्यावसायिकाः अस्मिन् नूतने क्षेत्रे अधिकसंभावनानां अन्वेषणं कर्तुं समर्थाः सन्ति

चेन् सिचेङ्ग इत्यस्य उदाहरणं गृह्यताम् तस्य कृतीनां प्रायः अद्वितीयशैल्याः गहनाः अर्थाः च भवन्ति । "डिटेक्टिव चाइनाटाउन" इति श्रृङ्खलायाः सफलतातः वयं तस्य हास्य-रहस्य-तत्त्वानां चतुर-मिश्रणं द्रष्टुं शक्नुमः । स्वतन्त्रजालस्थलानां उद्भवेन तस्य सृजनात्मकविचारानाम् अधिकविस्तारार्थं स्थानं प्राप्तम् । सः स्वतन्त्रस्थानकस्य माध्यमेन प्रेक्षकैः सह अधिकं प्रत्यक्षतया संवादं कर्तुं शक्नोति, प्रेक्षकाणां आवश्यकताः प्रतिक्रियां च अवगन्तुं शक्नोति, एवं च स्वस्य कृतीनां निरन्तरं अनुकूलनं कर्तुं शक्नोति

उत्तमः पटकथालेखकः निर्देशकः च इति नाम्ना जू झेङ्गः स्वतन्त्रस्थानकात् अपि लाभं प्राप्तुं शक्नोति । तस्य कृतयः प्रायः सामाजिकवास्तविकतायां मानवस्वभावविषयेषु च केन्द्रीभवन्ति । स्वतन्त्रस्थानकस्य स्वतन्त्रवातावरणं पारम्परिकचलच्चित्रदूरदर्शननिर्माणप्रतिरूपेण प्रतिबन्धितं विना एतेषु विषयेषु गभीरतरं खनितुं शक्नोति स्म तस्मिन् एव काले स्वतन्त्रजालस्थले तस्य कृतीनां कृते व्यापकं प्रसारणमार्गमपि प्रदाति, येन अधिकाः प्रेक्षकाः तस्य अद्भुतसृष्टीनां प्रशंसाम् कर्तुं शक्नुवन्ति ।

वाङ्ग बाओकियाङ्गः स्वस्य अभिनयवृत्तौ स्वयमेव भङ्गं कुर्वन् अस्ति । स्वतन्त्रस्थानकानां उद्भवेन तस्मै विविधाः भूमिकाः प्रदर्शयितुं अवसरः प्राप्तः । सः स्वतन्त्रस्थानकद्वारा केषुचित् लघुस्वतन्त्रचलच्चित्रेषु दूरदर्शननिर्माणेषु भागं ग्रहीतुं, स्वस्य भिन्नां अभिनयशैलीं दर्शयितुं, अभिनयवृत्तेः विस्तारं कर्तुं च शक्नोति ।

परन्तु स्वतन्त्रस्थानकानां विकासः सुचारुरूपेण न अभवत् । अद्यापि प्रतिलिपिधर्मसंरक्षणस्य सामग्रीगुणवत्तानियन्त्रणस्य च दृष्ट्या काश्चन समस्याः सन्ति । चेन् सिचेङ्ग इत्यादीनां चलच्चित्र-दूरदर्शन-जनानाम् कृते स्वतन्त्र-स्थानकैः आनयितानां अवसरानां लाभं गृहीत्वा एतासां आव्हानानां निवारणं कथं करणीयम् इति महत्त्वपूर्णः विषयः तेषां चिन्तनस्य आवश्यकता वर्तते |.

संक्षेपेण वक्तुं शक्यते यत् स्वतन्त्रस्थानकानां उदयेन चेन् सिचेङ्ग्, जू झेङ्ग्, वाङ्ग बाओकियाङ्ग इत्यादीनां चलच्चित्रदूरदर्शनव्यावसायिकानां कृते नूतनाः विकासस्य अवसराः प्राप्ताः, परन्तु तस्य सङ्गमे आव्हानानां श्रृङ्खला अपि सन्ति परिवर्तनस्य अस्मिन् युगे उत्कृष्टानि कार्याणि निरन्तरं निर्मातुं तेषां नवीनतां अनुकूलतां च निरन्तरं कर्तुं आवश्यकता वर्तते।