한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रौद्योगिक्याः तीव्रविकासेन अन्तर्जालक्षेत्रे स्पर्धा अधिकाधिकं तीव्रा अभवत् । विश्वप्रसिद्धः प्रौद्योगिकीविशालकायः इति नाम्ना गूगलस्य अन्वेषणयन्त्रं विपण्यां महत्त्वपूर्णं स्थानं धारयति । परन्तु अमेरिकीराजधानीनगरे संघीयन्यायालयस्य एषः निर्णयः गूगलस्य व्यापारप्रतिरूपे निःसंदेहं प्रभावं जनयिष्यति। एषः निर्णयः दर्शयति यत् गूगल इत्यादिशक्तिशाली कम्पनी अपि प्रतिस्पर्धां प्रतिबन्धयितुं स्वस्य प्रबलविपण्यस्थानस्य दुरुपयोगं कर्तुं न शक्नोति।
अस्य निर्णयस्य सम्पूर्णस्य प्रौद्योगिकी-उद्योगस्य कृते महत्त्वपूर्णं चेतावनी-महत्त्वम् अस्ति । अन्येषां प्रौद्योगिकीकम्पनीनां स्मरणं करोति यत् व्यावसायिकहितं साधयन्ते सति तेषां विपण्यनियमानां कानूनानां च पालनम् अवश्यं करणीयम्, प्रतियोगिनां दमनार्थं अन्यायपूर्णसाधनानाम् उपयोगः न करणीयः तत्सह, अभिनव-लघु-व्यापाराणां कृते अधिक-विकास-अवकाशान् अपि प्रदाति तथा च विपण्य-विविधीकरणं, निष्पक्ष-प्रतिस्पर्धां च प्रवर्धयति ।
अन्यदृष्ट्या अयं निर्णयः प्रौद्योगिकी-उद्योगे निरन्तरं परिवर्तनं अपि प्रतिबिम्बयति । अङ्कीययुगे प्रत्येकं दिवसे प्रौद्योगिकी-नवीनीकरणस्य गतिः परिवर्तमानः अस्ति, नूतनाः व्यापार-प्रतिमानाः प्रतिस्पर्धात्मकाः परिदृश्याः च निरन्तरं उद्भवन्ति उद्यमानाम् अस्मिन् परिवर्तने निरन्तरं अनुकूलतां प्राप्तुं, स्वस्य नवीनताक्षमतां प्रतिस्पर्धां च सुदृढां कर्तुं आवश्यकं यत् ते घोरविपण्यप्रतिस्पर्धायां अजेयरूपेण तिष्ठन्ति।
अस्मिन् सन्दर्भे सास् स्वसेवाजालस्थलनिर्माणव्यवस्थायाः अपि नूतनविकासस्य अवसराः आरब्धाः सन्ति । एकस्य अभिनव-अन्तर्जाल-सेवा-प्रतिरूपस्य रूपेण SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणाली लघु-मध्यम-आकारस्य उद्यमानाम् व्यक्तिनां च कृते सुविधाजनकं कुशलं च वेबसाइट-निर्माण-उपकरणं प्रदाति यथा प्रौद्योगिकी दिग्गजाः न्यासविरोधी दबावस्य सामनां कुर्वन्ति तथा SAAS स्वसेवाजालस्थलनिर्माणप्रणाली स्वस्य लचीलेन नवीनतायाः च सह विपण्यस्य विविधान् आवश्यकतान् उत्तमरीत्या पूर्तयितुं शक्नोति।
सर्वप्रथमं SAAS स्वसेवाजालस्थलनिर्माणप्रणाली वेबसाइटनिर्माणस्य तकनीकीदहलीजं व्ययञ्च न्यूनीकरोति । पूर्वं कम्पनीभ्यः व्यक्तिभ्यः च वेबसाइट्-निर्माणार्थं व्यावसायिक-तकनीकी-ज्ञानस्य, बृहत्-प्रमाणेन पूंजी-निवेशस्य च आवश्यकता आसीत् । अधुना SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणाल्याः माध्यमेन उपयोक्तृभ्यः केवलं स्वस्य प्रिय-सारूप्यस्य चयनं, सरल-ड्रैग्-एण्ड्-एडिट्-करणं, तथा च सहजतया पूर्णतया कार्यात्मकं, सुन्दरं, सुरुचिपूर्णं च वेबसाइट् निर्मातुं आवश्यकम् अस्ति एतेन जालस्थलनिर्माणस्य कार्यक्षमतायाः महती उन्नतिः भवति, समयस्य, व्ययस्य च रक्षणं भवति ।
द्वितीयं, SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः उत्तमं मापनीयता अनुकूलनं च अस्ति । उपयोक्तारः स्वव्यापारस्य आवश्यकतानां विकासस्य च चरणस्य अनुसारं कदापि वेबसाइट् इत्यस्य कार्यक्षमतां उन्नयनं विस्तारं च कर्तुं शक्नुवन्ति । नूतनानि पृष्ठानि, मॉड्यूल् योजयित्वा, उपयोक्तृ-अनुभवस्य अनुकूलनं वा भवतु, तत् सुलभतया प्राप्तुं शक्यते । एषा लचीलता SAAS स्वसेवाजालस्थलनिर्माणप्रणालीं विभिन्नप्रयोक्तृणां आवश्यकतानुसारं उत्तमरीत्या अनुकूलतां प्राप्तुं तथा च उपयोक्तृभ्यः व्यक्तिगतसेवाः प्रदातुं समर्थयति।
तदतिरिक्तं SAAS स्वसेवाजालस्थलनिर्माणप्रणाली विपणनसाधनानाम्, आँकडाविश्लेषणकार्यस्य च धनं प्रदाति । उपयोक्तारः अन्वेषणयन्त्रेषु वेबसाइट्-क्रमाङ्कनं सुधारयितुम्, यातायातस्य, एक्सपोजरस्य च वर्धनार्थं प्रणाल्याः अन्तःनिर्मित-सर्चइञ्जिन-अनुकूलन-उपकरणानाम् उपयोगं कर्तुं शक्नुवन्ति तस्मिन् एव काले, प्रणाली उपयोक्तृणां अभिगमव्यवहारस्य, आँकडानां च विश्लेषणं कर्तुं, उपयोक्तृभ्यः सटीकं विपणननिर्णयस्य आधारं प्रदातुं, विपणनप्रभावेषु, रूपान्तरणदरेषु च सुधारं कर्तुं च शक्नोति
परन्तु SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था अपि विकासप्रक्रियायां केषाञ्चन आव्हानानां सामनां करोति । यथा, दत्तांशसुरक्षा, गोपनीयतासंरक्षणस्य विषयाः सर्वदा उपयोक्तृणां केन्द्रबिन्दुः एव आसीत् । यतो हि उपयोक्तृणां वेबसाइट्-दत्तांशः क्लाउड्-सर्वर्-मध्ये संगृहीतः भवति, अतः आँकडा-सुरक्षा-गोपनीयता च कथं सुनिश्चिता भवति तथा च आँकडा-लीक-दुरुपयोगं निवारयितुं शक्यते इति महत्त्वपूर्णाः विषयाः सन्ति, येषां समाधानं SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणाली-प्रदातृभ्यः आवश्यकम् अस्ति
तदतिरिक्तं SAAS स्वसेवाजालस्थलनिर्माणप्रणालीनां विपण्यप्रतिस्पर्धा अधिकाधिकं तीव्रं भवति । यथा यथा अधिकाधिकाः कम्पनयः अस्मिन् क्षेत्रे प्रविशन्ति तथा तथा उत्पादस्य एकरूपता गम्भीरा भवति, येन उपयोक्तृभ्यः चयनं कठिनं भवति । अतः प्रदातृणां प्रतियोगितायाः विशिष्टतां प्राप्तुं निरन्तरं उत्पादानाम् नवीनीकरणं अनुकूलनं च करणीयम् अस्ति तथा च सेवागुणवत्तायां सुधारः करणीयः।
संक्षेपेण, गूगलस्य न्यासविरोधी निर्णयेन प्रौद्योगिकी-उद्योगस्य विकासाय नूतनाः चराः आनिताः, अपि च SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणाली इत्यादीनां अभिनव-सेवा-प्रतिमानानाम् अधिक-अवकाशाः अपि प्रदत्ताः भविष्ये विकासे SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः निरन्तरं आव्हानानि अतितर्तुं, तस्य लाभाय पूर्णं क्रीडां दातुं, उपयोक्तृणां कृते अधिकं मूल्यं निर्मातुं, अन्तर्जाल-उद्योगस्य स्थायि-स्वस्थं च विकासं प्रवर्धयितुं च आवश्यकता वर्तते