한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीमापार ई-वाणिज्यम्पारम्परिकव्यापारस्य भौगोलिकप्रतिबन्धान् भङ्गयति, येन उपभोक्तृभ्यः विश्वस्य सर्वेभ्यः वस्तुभ्यः सहजतया क्रयणं कर्तुं शक्यते । उपभोक्तृणां विकल्पान् बहुधा समृद्धयति तथा च व्यक्तिगतविविध-उत्पादानाम् जनानां आवश्यकतां पूरयति ।
उद्यमानाम् कृते .सीमापार ई-वाणिज्यम्एतत् विपण्यप्रवेशस्य सीमां न्यूनीकरोति, लघुमध्यम-उद्यमानां कृते विस्तृतं विकासस्थानं प्रदाति च । पूर्वं लघुमध्यम-उद्यमानां पारम्परिकव्यापार-प्रतिरूपस्य अन्तर्गतं बहूनां आव्हानानां सामना भवति स्म, यथा उच्चविपणनव्ययः, सीमितचैनलसंसाधनं चसीमापार ई-वाणिज्यम्मञ्चानां उद्भवेन एषा स्थितिः परिवर्तिता अस्ति, येन कम्पनयः अन्तर्जालमाध्यमेन विश्वस्य उपभोक्तृभिः सह प्रत्यक्षतया सम्पर्कं कर्तुं शक्नुवन्ति, येन मध्यवर्तीसम्बद्धाः न्यूनाः भवन्ति, परिचालनव्ययस्य न्यूनता च भवति
न केवलम्, .सीमापार ई-वाणिज्यम्औद्योगिक उन्नयनं नवीनतां च प्रवर्धयति । तीव्र अन्तर्राष्ट्रीयप्रतिस्पर्धायां विशिष्टतां प्राप्तुं कम्पनयः अनुसन्धानविकासयोः निवेशं वर्धयन्ति तथा च उत्पादस्य गुणवत्तां मूल्यं च वर्धयन्ति तस्मिन् एव काले, २.सीमापार ई-वाणिज्यम्विकासेन सम्बन्धित-उद्योगानाम् अपि समृद्धिः अभवत्, यथा रसदः, भुक्तिः, विपणनम् इत्यादयः ।
नीतिदृष्ट्या राज्यम्सीमापार ई-वाणिज्यम्महत् समर्थनं दत्तम्। प्रदातुं कर-कमीकरणं छूटं च, सीमाशुल्क-निकासी-सुविधा इत्यादयः प्राधान्यनीतीनां श्रृङ्खला प्रवर्तन्तेसीमापार ई-वाणिज्यम्विकासेन उत्तमं नीतिवातावरणं निर्मितम् अस्ति।
तथापि,सीमापार ई-वाणिज्यम्विकासप्रक्रियायां केचन आव्हानाः अपि सम्मुखीभवन्ति । यथा, रसदवितरणस्य समयसापेक्षता, व्ययः च अद्यापि तस्य विकासं प्रतिबन्धयन्तः महत्त्वपूर्णाः कारकाः सन्ति । सीमापारपरिवहनस्य दीर्घदूरतायाः कारणात् तथा च बहुषु देशेषु क्षेत्रेषु च सीमाशुल्कनिरीक्षणस्य संलग्नतायाः कारणात् रसदप्रक्रियायां विलम्बः, संकुलहानिः च भवति तदतिरिक्तं विभिन्नेषु देशेषु क्षेत्रेषु च कानूनेषु, नियमेषु, गुणवत्तामानकेषु च भेदाः सन्ति, येन सृजति अपिसीमापार ई-वाणिज्यम्व्यवसायाः केचन कानूनीजोखिमाः आनयन्ति।
एतेषां आव्हानानां सम्मुखे,सीमापार ई-वाणिज्यम्उद्यमानाम्, प्रासंगिकविभागानाञ्च मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते। उद्यमानाम् आपूर्तिशृङ्खलाप्रबन्धनस्य निरन्तरं अनुकूलनं, रसददक्षतायां सुधारः, व्ययस्य न्यूनीकरणं च करणीयम् । तत्सह, अस्माभिः अन्तर्राष्ट्रीयकायदानानां, नियमानाम्, गुणवत्तामानकानां च विषये शोधं सुदृढं कृत्वा अनुपालनेन कार्यं कर्तव्यम्। सर्वकारीयविभागाः अन्तर्राष्ट्रीयसहकार्यं सुदृढं कुर्वन्तु, एकीकृतस्य स्थापनां च प्रवर्धयन्तुसीमापार ई-वाणिज्यम्व्यापारोदारीकरणं सुविधां च प्रवर्धयितुं नियमाः मानकानि च।
संक्षेपेण, २.सीमापार ई-वाणिज्यम्उदयमानव्यापारप्रतिरूपत्वेन अस्य विशालविकासक्षमता, व्यापकसंभावना च अस्ति । सर्वेषां पक्षानां संयुक्तप्रयत्नेनसीमापार ई-वाणिज्यम्चीनस्य व्यापारस्य परिवर्तनं उन्नयनं च निरन्तरं प्रवर्तयिष्यति, आर्थिकवृद्धौ नूतनं गतिं च प्रविशति।