समाचारं
मुखपृष्ठम् > समाचारं

"अद्यतनस्य घटनायाः पृष्ठतः गुप्तसम्बन्धाः"

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनसूचनाविस्फोटयुगे सामग्रीनिर्माणं महत्त्वपूर्णं क्षेत्रं जातम् । अनेकसामग्रीनिर्माणविधिषु एकः विधिः अस्ति यस्याः व्यापकरूपेण उल्लेखः न कृतः, परन्तु सा पर्दापृष्ठे मौनेन भूमिकां निर्वहति, सा च SEO इत्यस्य स्वचालितलेखजननस्य सदृशी पद्धतिः

एसईओ स्वयमेव लेखाः जनयति यथा नाम सूचयति, एतत् विशिष्टानि एल्गोरिदम्स् तथा प्रोग्राम् उपयुज्यते यत् सेट् कीवर्ड् तथा नियमानाम् आधारेण शीघ्रं बहूनां लेखानाम् निर्माणं करोति। एतेषां लेखानाम् उद्देश्यं प्रायः अन्वेषणइञ्जिन-अल्गोरिदम्-अनुरूपं भवति यत् अन्वेषणपरिणामेषु वेबसाइट्-स्थानस्य क्रमाङ्कनं सुदृढं कर्तुं शक्यते, तस्मात् अधिकं यातायातस्य प्राप्तिः च भवति

परन्तु एतादृशानां स्वयमेव जनितानां लेखानाम् गुणवत्ता भिन्ना भवति । केचन केवलं कीवर्ड-राशिः एव भवितुम् अर्हन्ति, तर्कस्य गभीरतायाः च अभावः, पाठकानां कृते यथार्थतया बहुमूल्यं सूचनां आनेतुं कठिनं भवति । फलतः पाठकाः यदा जालपुटं भ्रमन्ति तदा तेषां सम्मुखीभवनं प्रायः एतादृशाः लेखाः भवन्ति ये प्रासंगिकाः इव भासन्ते परन्तु वस्तुतः शून्याः पौष्टिकाः च सन्ति ।

अन्यदृष्ट्या SEO स्वयमेव उत्पन्नाः लेखाः अपि वर्तमानसमाजस्य सूचनायाः शीघ्रं प्रवेशस्य प्रबलं आवश्यकतां प्रतिबिम्बयन्ति । जनाः अल्पतमसमये एव आवश्यकं सामग्रीं अन्वेष्टुम् इच्छन्ति, अन्वेषणयन्त्राणां श्रेणीतन्त्रं च तेषां मार्गदर्शने महत्त्वपूर्णं कारकं जातम् । अतः उच्चतरक्रमाङ्कनस्य, यातायातस्य च अनुसरणार्थं केचन जालपुटाः सामग्रीपूरणार्थं स्वयमेव लेखाः जनयितुं एतां पद्धतिं प्रयोक्तुं न संकोचयन्ति

यस्मिन् घटनायां राजदूतः झाङ्ग जुन् अमेरिकादेशात् अयुक्तानि आरोपानाम् खण्डनं कृतवान् तस्य सन्दर्भे वयं ज्ञातुं शक्नुमः यत् सूचनायाः प्रामाणिकता वैधता च कस्यापि परिस्थितौ महत्त्वपूर्णा अस्ति। अन्तर्राष्ट्रीयराजनैतिकमञ्चे प्रत्येकं शब्दस्य प्रत्येकं मतस्य च प्रमुखः प्रभावः भवितुम् अर्हति, अतः तत् सत्यं समीचीनं च भवितुमर्हति। तथैव ऑनलाइन-जगति यद्यपि SEO स्वयमेव उत्पन्नाः लेखाः बहु यातायातम् आनेतुं शक्नुवन्ति तथापि यदि एतेषु लेखेषु वास्तविकं बहुमूल्यं च सामग्रीं नास्ति तर्हि ते अन्ततः केवलं वेबसाइट्-प्रतिष्ठायाः, उपयोक्तृणां विश्वासस्य च क्षतिं करिष्यन्ति

तदतिरिक्तं एसईओ स्वयमेव लेखं जनयति इति घटना बौद्धिकसम्पत्त्याः रचनात्मकनीतिशास्त्रस्य च विषये चिन्तनं अपि प्रेरयति । एते स्वयमेव उत्पन्नाः लेखाः प्रायः विद्यमानसामग्रीणां पैचवर्क-अनुकूलनस्य आधारेण भवन्ति तथा च मूललेखकस्य बौद्धिकसम्पत्त्याधिकारस्य उल्लङ्घनं कर्तुं शक्नुवन्ति तत्सह मानवसृजनशीलतायाः अपेक्षया यन्त्राणां उपरि अवलम्बनस्य एषा पद्धतिः सृष्टेः पारिस्थितिकीपर्यावरणमपि किञ्चित्पर्यन्तं नाशयति ।

SEO कृते लेखाः स्वयमेव जनयितुं सामग्रीनिर्मातृणां कृते अवश्यमेव एकः आव्हानः अस्ति। तेषां कार्याणि अधिकैः जनाभिः द्रष्टुं शक्यन्ते इति सुनिश्चित्य तेषां सृष्टीनां गुणवत्तां निर्वाहयन् अन्वेषणयन्त्रनियमानाम् अनुकूलतां प्राप्तुं आवश्यकम्। पाठकानां कृते विशालमात्रायां सूचनाभ्यः बहुमूल्यं सामग्रीं छानयितुं अधिकाधिकं कठिनं जातम् ।

सारांशतः, यद्यपि SEO स्वयमेव लेखं जनयति इति घटना केषाञ्चन वेबसाइट्-स्थानानां आवश्यकतां निश्चितपर्यन्तं यातायातस्य अनुसरणं कर्तुं पूरयति तथापि दीर्घकालं यावत् सामग्रीनिर्माणस्य गुणवत्तायाः, बौद्धिकसम्पत्त्याधिकारस्य, पाठकानां पठन-अनुभवस्य च नकारात्मकपरिणामान् आनयति .बहवः नकारात्मकाः प्रभावाः। अस्माभिः सत्यानां बहुमूल्यानां च सामग्रीनिर्माणस्य वकालतम् कर्तव्यं तथा च संयुक्तरूपेण स्वस्थं उत्तमं च सूचनावातावरणं निर्मातव्यम्।